संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
ब्रम्हादीनां पायसबलि:

ब्रम्हादीनां पायसबलि:

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


ॐ ब्रम्हाणे नम: पायसबलिं समर्पयामि । ॐ सोमाय नम: पायसबलिं समर्पयामि । ॐ ईशानाय नम: पायसबलिं समर्पयामि ।
ॐ इन्द्राय० ॐ अग्नये० ॐ यमाय० ॐ निऋतये० ॐ वरुणाय० ॐ वायवे० ॐ अष्टवसुभ्यो० ॐ एकादशरुद्रेभ्यो० ॐ द्वादशादित्येभ्यो० ॐ अश्विभ्यां० ॐ विश्वेभ्यो देवेभ्यो० ॐ सप्तयक्षेभ्यो० ॐ भूतनागेभ्यो० ॐ गन्धर्वाप्सरोभ्यो० ॐ स्कन्दाय० ॐ नन्दिने० ॐ शूलमहाकालाभ्यां० ॐ दक्षादिसप्तगणेभ्यो० ॐ दुर्गायै० ॐ विष्णवे० ॐ स्वधायै० ॐ मृत्युरोगाभ्यां० ॐ गणपतये० ॐ अद्‌भ्यो० ॐ मरुद्‌भ्य़ो० ॐ पृथिव्यै० ॐ गङगादिनदीभ्यो० ॐ सप्तसागरेभ्य़ो० ॐ मेरवे० ॐ गदायै० ॐ त्रिशूलाय० ॐ वज्राय० ॐ शक्तये० ॐ दण्डाय० ॐ खड्‌गाय० ॐ पाशाय० ॐ अङकुशाय० ॐ गौतमाय० ॐ भरद्वाजाय० ॐ विश्वमित्राय० ॐ कश्यपाय० ॐ जमदग्नये० ॐ वसिष्ठाय० ॐ अत्रये० ॐ अरुन्धत्यै० ॐ ऐन्द्यै० ॐ कौमार्यै० ॐ ब्राम्हायै० ॐ वाराहयै० ॐ चामुण्डायै० ॐ वैष्णव्यै० ॐ माहेश्वर्यै० ॐ वैनायक्यै० ॐ शिवाय० ॐ तत्पुषाय० ॐ पशुपतये० ॐ उग्राय० ॐ अघोराय० ॐ रुद्राय० ॐ भवाय० ॐ सद्योजाताय० ॐ सर्वजाताय० ॐ महालिङगाय० ॐ वमदेवाय० ॐ भीमाय० ॐ असिताङगभैरवाय० ॐ रुरुभैरवाय० ॐ चण्डभैरवाय० ॐ क्रोधभैरवाय० ॐ उन्मत्तभैरवाय० ॐ कपालीभैरवाय० ॐ भीषणभैरवाय० ॐ संहारभैरवाय० ॐ भवाय० ॐ शर्वाय० ॐ ईशानाय० ॐ पशुपतये० ॐ रुद्राय० ॐ उग्राय ० ॐ भीमाय० ॐ महते० ॐ शूलिने० ॐ चन्द्रमौलिने० ॐ चन्द्रमसे० ॐ वृषभध्वजाय० ॐ त्रिलोचनाय० ॐ शक्तिधराय० ॐ महेश्वराय० ॐ शूलधारिणे० ॐ अनन्ताय० ॐ तक्षकाय० ॐ कुलिशाय० ॐ कर्कोटकाय० ॐ शङखपालाय० ॐ कम्बलाय० ॐ अश्वतराय० ॐ पृथिव्यै० ॐ भूम्यै० ॐ हैहयाय० ॐ माल्यवते० ॐ पारिजाताय० ॐ दिक्पतये० ॐ महादेवाय० ॐ विष्णवे० ॐ माल्यवते० ॐ महारुद्राय० ॐ कालाग्निरुद्राय० ॐ
शादादा० ॐ महेश्वराय० ॐ मृत्युरोगाभ्यां ० ॐ वैनायक्यै० ॐ शाकुन्तलेयाय० ॐ भरताय० ॐ नलाय० ॐ रामाय० ॐ सार्वभौमाय० ॐ नैषछाय० ॐ विन्ध्याचलाय० ॐ ॐ हेमकूटाय० ॐ गन्धमादनाय० ॐ कुलाचलाय० ॐ हिमाचलाय० ॐ पृथिव्यै० ॐ अनन्ताय० ॐ कमलासनाय० ॐ अश्विनीकुमाराभ्यां० ॐ विश्वेभ्यो देवेभ्य़ो० ॐ पितृभ्यो० ॐ नागेभ्यो० ॐ इन्द्राय० ॐ अग्नये० ॐ यमाय० ॐ निऋतये० ॐ वरुणाय० ॐ वायवे० ॐ कुबेराय० ॐ ईशानाय० ॐ वज्राय० ॐ शक्तये० ॐ दण्डाय० ॐ खड्‌गाय० ॐ पाशाय० ॐ अङकुशाय० ॐ गदायै० ॐ त्रिशूलाय० ॐ कश्यपाय० ॐ अत्रये० ॐ भरद्वाजाय० ॐ विश्वामित्राय० ॐ गौतमाय० ॐ जमदग्नये० ॐ वसिष्ठाय० ॐ भृगवे० ॐ एवं हरिहरदेवताभ्य: पायसबलिं दद्यात्‌ । अनेन बलिदानेन हरिहरमण्डलदेवता: प्रीयन्ताम्‌ ॥

ॐ इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम्‌ । आदित्यान्‌ मारुतं गणम्‌ ॥ ॐ अग्न इन्द्र वरुण मित्र देवा: शर्घ:प्रयन्त मारुतोत विष्णो । उभा नासत्या रुद्रो अघ ग्ना: पूषा भग: सरस्वती जुषन्त ॥ ॐ इन्दाग्नी मित्रावरुणादिति: स्व: पृथिवीं द्यां मरुत: पर्वतां ॥२॥
अप: । हुवे विष्णुं पूषणं ब्रम्हाणस्पतिं भगं नु श: स: सवितारमूतये ॥ ॐ प्रातरग्निं पातरिन्द्र: हवामहे प्रातर्मित्रावरुणा प्रातरक्षिना ॥ प्रातर्भगं पूषणं ब्रम्हाणस्पतिं प्रात: सोममुत रुद्र: हुवेम ॥ ॐ सप्त ऋषय: प्रतिहिता: शरीरे सप्त रक्षन्ति सदमप्रभादम्‌ । सप्ताप: स्वपतो लोकमीयुस्तत्र जागृतो अस्वप्नजौ सत्रसदौ च देवौ ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP