संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
स्नानमंडपशुद्धि

स्नानमंडपशुद्धि

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


स्नानमंडपशुद्धि :--- देवताके मूलमंत्रसे पंचगव्यसे स्नपनस्थल वेदिका  वा काष्ठपीठ प्रोक्षित करें । दक्षिण वेदीपर बालु बिछाकर चावल का स्वस्तिक करें - ॐ स्वस्तिन इन्द्रो० ॐ भद्रं कर्णेभि:० से भद्रपीठ रखें । उसपर कुश बिछाये ॐ स्तीर्णं बर्हि: सृष्टरीमा जुषाणोरुपृथु प्रथमानं पृथिव्याम्‌ । देवेभिर्घुक्तमदिति: सजोषा:स्योनं कृण्वाना सुविते दधातु ॥ प्रतिमा को पूर्वाभिमुख रखें । यजमान आचमन प्राणायाम करें । शांतिपाठ पश्चात्‌

संकल्प :--- अद्य पूर्वोच्चारित शुभपुण्यतिथौ. प्रतिमानां शुचित्वसिद्धये देवकला सान्निध्यार्थं अर्चाशुद्धयर्थं स्नपनविधिं करिष्ये । गणेशस्मरणं ।

विश्वकर्माध्यानम्‌ :--- ॐ विश्वकर्मन्हविषा० विश्वकर्मा तु कर्तव्य: श्मश्रुलो मांसलाधर: । सन्दंशपाणि: द्विभुज: तोजोमूर्ति: प्रतापवान्‌ ॥

ॐ महीद्यौ० इति आरभ्य सूत्रवेष्टनपर्यंतं पूर्णपात्ररहितं कर्म संपाद्य कलशेषु वरुणं आवाहय संपूज्य ॐ कलशस्य मुखे० पठित्वा तीर्थानि आवाहयेत्‌ - ॐ काशी कुशास्थलि मायावन्त्ययोध्या मधो: परी । शालग्रामं सगोकर्णं नर्मदा च सरस्वती ॥ तीर्थान्येतानि कुम्भेऽस्मिनिशन्तु ब्रम्हाशासनात्‌ । झषारुढा सरोजाक्षी पद्‌महस्ता शशिप्रभा । आगच्छतु सरिज्ज्येष्ठा गंगा पांपप्रणाशिनी ॥ नीलोत्पलदलश्यामा पदमह स्ता म्बुजेक्षणा । आयातु यमुना देवी कूर्मयानस्थिता सदा ॥ प्राची सरस्वती पुण्या पयोष्णी गौतमी तथा । ऊर्मिला चन्द्रभागा च शरयूर्गण्डकी तथा ॥ जम्बूका च शतद्रुश्च कलिङ्गा सुप्रभा तथा । वितस्ता च विपासा च शर्मदा च पुत: पुन: ॥ गोदावरी महावर्ता शर्करावर्तमार्जनी ॥ कावेरी कौशिकी वैव तृतीया च महानदी ॥ विटंका प्रतिकूला च सोमनन्दा च विश्रुता । करतोया वेत्रवती देविका वेणुका च या ॥ आत्रेयगंगा वैतरणी काश्मीरी हादिनी च या । प्लावनी च शवत्रासा कल्मषा शंसिनी तथा ॥ वसिष्ठा च अपापा च सिन्धुवत्यारुणी तथा । ताम्रा चैव त्रिसन्ध्या च तथा मन्दाकिनी परा ॥ तैलकाहली च पारा च दुन्दुभी नकुली तथा । नीलगन्धा च बोधा च पूर्णचन्द्रा शशिप्रभा । अमरेशं प्रभासं च नैमिषं पुष्करं तथा । आषाढिं डिण्डिभारत्नं भारभूतं बलाकुलम्‌ ॥ हरिश्चन्द्रं परं गुहयं गुहयं मध्यमकेश्वरम्‌ । श्रीपर्वतं समाख्यातं जलेश्वरमत: परम्‌ ॥ आम्रातकेश्वरं चैव महाकालं तथैवच । केदारमुत्तमं गुहयं महाभैरवमेव च ॥ गयां चैव कुरुक्षेत्रं गुहयं कनखलं तथा । विमलं चंद्रहासं च माहेन्द्रं भीममष्टमम्‌ ॥ वस्त्रादं रुद्रकोटि च अविमुक्तं महालयम्‌ । गोकर्णं भद्रकर्ण च हेमांशं स्थानमष्टमम्‌ ॥ छागलाव्हं द्विरण्डं च कार्कोटं मण्ड्लेश्वरम्‌ ॥ कालञ्जरवनं चैव देवदारुवनं तथा ॥ शङकुकर्णं तथैवेह स्थलेस्वरमत: परम्‌ । एता नद्यश्च तीर्थानि गुहयक्षेत्राणि सर्वश: ॥ तानि सर्वाणि कुम्भेऽस्मिन्विशस्तु ब्रम्हाशासनात्‌ ॥ इन मंत्रोंसे तीथींवाहन करें ।

शिल्पिवर्ग की पूजा करें ।

आचार्य मंडपसे बाहरा आकर सर्षप, घी एवं पायस से ॐ त्रयंबकं यजामहे० मंत्र से पूर्वादि कम से दिशाओं में बलि अर्पण करें । मंडपमें आकर आचमन करें । देव के पास जाकर ॐ त्रातारमिन्द्र० आदि दश लोकपाल मंत्र (पृष्ठ - २०२) से भो इन्द्र प्राची रक्ष ऐसा कहते मंडप की आंतरिक रक्षार्थ सर्षप डालें । देव के सामने चार ग्राहयणों को विठाकर स्वस्तिवाचन करावें । ब्राम्हाणों को दक्षिणा दें । स्नपन विधि का वारंभ करें ।

घ्यान दें - १) स्नपन कलश के किंचित्‌ जलसे पिडिका, ध्वज, प्रासाद एवं शिखर कास्नपन हो एसी योजना करें । अगर असंभव हो तो किंचित्‌ जल एकपात्र में इकठ्ठा करें और पश्चात्‌ पिडिका, ध्वज, प्रासाद एवं शिखर का एक तंत्र से स्नपन करायें । २) शुद्धजल कलश अलग रखें । उत्तरवेदी स्नपन समय विविध तेप पश्चात्‌ दो कलश के सिवा अधिक कलश की आवश्यकता होती है ।

दक्षिणवेदीस्नपन - प्रथमपंक्ति में ६ कलश
प्रथम - मृतिका कलश - ॐ अग्निर्मूर्धा दिव:
द्वितीय - पंचपल्लव कषाय कलश - ॐ यज्ञा यज्ञा वो अग्नये गिरा गिरा च दक्षस्र । प्र प्र वयममृतं जातवेदसं प्रियं न श सिषम् ॥
तृतीय - गोमूत्र कलश - ॐ तत्सवितु० ॐ गायत्री त्रिष्टुप्०
चतुर्थ - गोमय कलश - ॐ गंधद्वारां दुराधर्षां०
पंचम - भस्म कलश - ॐ मानस्तोके०
षष्ठ - गंधोदक कलश - ॐ ता सवितुर्वरेण्यस्य चित्रामाहं वृणेसुमतिं विश्वजन्याम् । यामस्य कण्वोsअदुहत्प्रपीना सहस्त्रधारां पयसा                 महीं गाम् ।
द्वितीय पंक्ति पांच देवके कलश और षष्ठ स्थपति कलश
प्रथम - गंधोदक कलश - ॐ नम: शंभवाय च०
द्वितीय - गंधोदक कलश - ॐ ह स: शुचिषद्०
तृतीय - गंधोदक कलश - ॐ या ते रुद्र शिवा०
चतुर्थ - गंधोदक कलश - ॐ विष्णो रराटमसि०
पंचम - गंधोदक कलश - ॐ ब्रह्म जज्ञानं प्रथमं०
षष्ठ स्थपति कलश
देव की दूर्वा - अक्षत - पुष्प से पूजा करें - ॐ तच्चक्षुर्देवहितं० वस्त्र से आच्छादित करें - ॐ सुजातो ज्योतिषा०

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP