संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
अथ कुशकण्डिका प्रारंभः

अथ कुशकण्डिका प्रारंभः

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अग्नेर्दक्षिणत: ब्रम्हासनम्‌ । उत्तत: प्रणीतासनम्‌ । वायव्यां द्वितीयमासनम्‌ । दक्षिणे तत्र ब्रम्होपवेशनम् । यावत्‌ कर्म समाप्यते तावात्‌ त्वं ब्रम्हा भव । भवामि इति प्रतिवचनम्‌ । ब्रम्हानुज्ञात: उत्तरे प्रणीताप्रणयनम्‌ । ब्रम्हान्‌ अप प्रणेश्यामि । ॐ प्रणय । इति ब्रम्हानुज्ञात: वामकरेण प्रणीतां संगृहय दक्षिणकरेण जलं प्रपूर्य भूसौ वायव्यासने निधाय आलभ्य उत्तरतो‍ऽग्ने: स्थापयेत्‌ । बहिर्प्रदक्षिणग्ने: परिस्तरणम्‌ - तच्च त्रिभि: त्रिभि: दर्भै: एकमुष्टया वा - तच्च प्राक्‌ उदगग्रै: । दक्षिणत: प्रागग्रै: । प्रत्यक्‌ उदग्‌ अग्रै: उत्तरत: प्राग्‌ अग्रै: । अर्थव‌त्‌ पात्रासादनम्‌ - पवित्रच्छेदना दर्भा: त्रय: । पवित्रे द्वे । प्रोक्षणीपात्रम्‌ । आज्यस्थाली । चत्स्थाली । सम्मार्जनकुशा: पञ्च । उपयमनकुशा: सप्त पंच वा । समिधस्तिस्र: । स्रुक्‌ । स्र्वुव: । आज्यम्‌ । तण्डुला: । पूर्णपात्रम्‌ । उपकल्पनीयानि द्रव्याणि । दक्षिणा वरो वा ।

पवित्रकरणम्‌ :--- द्वयोरुपरि त्रीणि निधाय द्वयोर्मूलेन द्वो कुशौ प्रदक्षिणीकृत्य त्रयाणां मूलाग्राणि एकीकृत्य अनामिकांगुष्टेन द्वयोरग्रे छेदयेत्‌ । द्वे ग्राहये । त्रीणि अन्यच्च उत्तरत: क्षिपेत्‌ । प्रोक्षणीपात्रे प्रणीतोदकमासिच्य प्रात्रान्तरेण चतुर्वारं  जलं प्रपूर्य वामकरे पवित्राग्र दक्षिणे पवित्रयोर्मूलं धृत्वा मध्यत: पवित्राभ्यां त्रिरुत्पवनम्‌ प्रोक्षणीपात्रजलस्य । प्रोक्षणीनां सव्यहस्ते करणम्‌ । दक्षिणहस्तं उत्त्तानं कृत्वा मध्यमानामिकांगुल्यो: मध्यपर्वाभ्यां अपां त्रिरुद्दिंगनम्‌ । प्रणीतोदकेन प्रोक्षणीप्रोक्षणम्‌ । प्रोक्षण्युदकेन आज्यस्थाल्या: प्रोक्षणम्‌ । चरु स्थाल्या प्रोक्षणम्‌ । सम्मार्जनकुशानां प्रोक्षणम्‌  । उपयमनकुशानां प्रोक्षणम्‌ । समिधां प्रोक्षणम्‌ । स्रुवस्य प्रोक्षणम्‌ । स्रुच: प्रोक्षणम्‌ । उपयमनकुशानां प्रोक्षणम्‌ । समिधां प्रोक्षणम्‌ । सम्मार्जनकुशानां प्रोक्षणम्‌ । उपयमनकुशानां प्रोक्षणम्‌ । समिधां प्रोक्षणम्‌ । स्रुवस्य प्रोक्षणम्‌ । प्रोक्षणम्‌ । आज्यस्य प्रोक्षणम्‌ ।  तंडुलानां प्रोक्षणम्‌ । पूर्णपात्रस्य प्रोक्षणम्‌ । प्रणीताग्न्योर्मध्ये असञ्चरदेशे प्रोक्षणीनां निधानम्‌ । आज्यस्थाल्यामाज्यनिर्वाप: । चरुस्थाल्यां तण्डुलप्रक्षेप: । तस्य त्रि: प्रक्षालनम्‌ । चरुपात्रे प्रणीतोदकमासिच्य दक्षिणत: ब्रम्हाणा आज्याधिश्रयणं मध्ये चरोरधिश्रयणं आचार्येण युगपत्‌ । ज्वलितोल्मुकेन उभयो: पर्यग्निकरणम्‌ । इतरथावृत्ति: । अर्द्धाश्रिते चरौ स्रुवस्य प्रतपनम्‌ । सम्मार्गकुशै: सम्मार्जनम्‌ । अग्रै: अग्रम्‌ । मूलै: मूलम्‌ । प्रणीतोदकेना अभ्युक्षणम् । पुन: प्रतपनम्‌ । देशे निधानम्‌ । आज्योद्वासनम्‌ । चरोरुद्वासनम्‌ । ततो वामकरे पवित्राग्रे दक्षिणे पवित्रयोर्मूले धृत्वा मध्यत: पवित्राभ्याम्‌ आज्योत्पवनम्‌ । आज्यावेक्षणम्‌ । अपद्रव्य निरसनम्‌ । प्रोक्षण्या: प्रत्युत्पवनम्‌ । उपयमनकुशान्‌ वामहस्तेनादाय तिष्ठन्‌ समिधोभ्याधाय । प्रोक्षण्युदकशेषेण सपवित्रहस्तेन अग्ने:  ईशानकोणादारभ्य ईशानकोणपर्यंतं प्रदक्षिणव‍त्‌ पर्युक्षणम्‌ । हस्तस्य इतरथावृत्ति: । पवित्रयो: प्रणीतासु निधानम्‌ । दक्षिणजान्वाच्य जुहोति । तत्र आघारौ आज्यभागौ च ब्रम्हाणा अन्वारब्ध: स्रुवेण जुहुयात्‌ । प्रजापतिं मनसा ध्यात्वा ॐ प्रजापतये स्वाहा इदं प्रजापतये न मम । ॐ इंद्राय स्वाहा इदं इंद्राय न मम । इत्याघारौ । ॐ अग्नये स्वाहा इदं अग्नये न मम । ॐ सोमाय स्वाहा इदं सोमाय न मम । इत्याज्यभागौ । तत: अग्निपूजनम्‌ - ॐ अग्ने नय सुपथा राये‍ऽ अस्मान्‌ विश्वानि देव वयुनानि विद्वान्‌  । युयोध्यस्मत्‌ जुहुराणमेनो भूयिष्ठांते नमऽउक्तिं विधेम । शांतिके वरदनामाग्नये नम: गंधं, पुष्पं, धूपं, दीपं, नैवेद्यं - पंच पाणाहुति :--- समर्पयामि ।

ह्स्ते जलं गृहीत्वा - इमानि इवनीयद्रव्याणि या या यक्ष्यमाणदेवता: ताभ्यस्ताभ्या: मया परित्यक्तानि न मम यथादैवतानि  संतु ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP