संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
अथ कलशस्थापनम्‌

अथ कलशस्थापनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


ततस्तंडुलै: कृतेषु नवकोष्टकेषु दिक्षु विदिक्षु चत्वारश्चत्वारो मध्ये एक इति नव विश्वाधारासीत्यादिना पूर्णपात्रान्तान्‌ कलशान्‌ संस्थाप्य गंधाक्षतपुष्पादिभिरभ्यर्च्य प्रार्थयेत्‌ ॥ समुद्राचमनं येन चक्रे येन च वृद्धिमान्‌ ॥ सूर्यमार्गस्य संरोद्धा विन्घ्याद्रि: स्ववशीकृत: ॥१॥ तस्यागस्त्यस्य तातस्त्वं मंगलादिषु वन्दित: ॥ वरुणस्य परं स्थानं तुभ्यं कलश ते नम: ॥२॥ इति संप्रार्थ्य । ततो गंधाक्षतैराचार्यादीन्‌ सुब्रनितीश्च पूजयेत्‌ । तत: स्वासनादुत्थाय कलशान्‌ सुवासिनीनां मस्तकोपरि धारयेत्‌ ॥ ततो अर्धमार्गे तिष्ठेत्‌ ॥ तत्र स्थाने स्वल्पभूमिं  खनेत्‌ ॥ तत्र इंद्रादिदिक्‌पालान्‌ गंधादिभि: संपूज्य क्षेत्रपालं पूजयेत्‌ ॥ आवाहयामि देवेशं भैरवं क्षेत्रपालिनम्‌ ॥ दिव्यरूपं महाकायं नानाभरणभूषितम्‌ ॥ क्षेंक्षत्रपालाय० । क्षेत्रपालामावा० ॥ गंधादिभि: संपूज्य गंधपुष्पाक्षतमाषभक्तकुंकुमाकृतिबलिं हस्ते गृहीत्वा प्रार्थयेत्‌ ॥ यंयंयं यक्षरूपं दशदिशिवदनं भूमिकंपायमानं संसं संहारमूर्ति शिरसि धृतजटाशेखरं चंद्रबिंबम्‌ ॥ दंदंदं दीर्घकायं कृतनरवपुषं ऊर्ध्वरेखाकरालं पंपंपं पापनाशं प्रणमत सततं भैरवं क्षेत्र्पालम्‌ ॥१॥
महाबलपराक्रमाय सपरिवाराय बर्बरकेशाय समस्तव्यापकाय चतु:षष्टिरूपाय ग्रामक्षेत्रवनव्यापिने सकलजगज्जिताय हरिं हरिं हूं क्षेत्रपाल बलिं गृहाण भैरवरूपेण कुरु कुरु क्रूं क्रूं क्रूं फां फां हरीं हरीं डमरु ड्मरु कुरुत कुरुत यमदंड हस्ते हूं हूं हूं रूपादि किलकिलितं क्षेत्रपाल: न: पातु ॥ भो क्षेत्रपाल बलिं गृहाण गृहाण विघ्नान्निवारय निवारय ॥ इति बलिं दत्त्वा नमस्कारं कुर्यात्‌ ॥ ततो यज्ञस्थलमागत्य पाणिपादं प्रक्षाल्याचम्य मंडपं प्रदक्षिणीकृत्य पश्चिमद्वारे स्थित्वा यजमानं सुवासिन्यो नीराजयेयु: ॥
तत: तेनैव द्वारेण सर्वकलशानां मंडपमध्ये प्रवेशनपूर्वकं कलशान्‌ मंडपे वारुणमंडलोपरि स्थापयेत्‌ ॥ तत: कलशस्थितं किंचित्‌ जलं पात्रान्तरे गृहीत्वा दूर्वाम्रपल्लवैर्यजमानस्य मूर्ध्नि आचार्येण ऋत्विग्भि: सह अभिषेक: कार्य: ॥ तत: कलशेभ्यो नामस्कृत्य पठेत्‌
॥ सुराणामधिये यज्ञे मंडपे स्थापितो मया ॥ तस्य यज्ञे महामंत्री त्वं सौख्यं मां च देहि मे ॥ इति नमस्कारं कुर्यात्‌ ॥

॥ इति जलयात्राप्रयोग: ॥
देवि सुरेर्श्वारे भगवति गंगे त्रिभुवनतारिणि तरलतरंगे । शंकरमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले ॥१॥

मधुवनचारिणि भास्करवाहिनि जाहनविसंगिनि सिन्धुसुते
मधुरिपुभूषिणि माधवतोषिणि गोकुलभीतिविनाशकृते ।
जगदघमोचिनि मानसदायिनि केशवकेलिनिदानगते
जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम्‌ ।

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP