संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
ध्रुवमंत्र

ध्रुवमंत्र

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


ध्रुवमंत्र :--- ॐ ध्रुवासि ध्रुवोयं यजमानोऽस्मिन्नायतने प्रजया पशुभिर्भूयात्‌ । घृतेन द्यावापृथिवी पूर्येथा मिन्द्रस्य छदिरसि विश्वजनस्य छाया ॥

अधोरमंत्र :--- अघोरेभ्योऽथघोरेभ्यो घोरघोरतरेभ्य: । सर्वेभ्य: सर्वशर्वेभ्यो नमस्तेऽअस्तु रुद्ररुपेभ्य: ।

शिख्यादिवास्तुपीठ देवतानां होम: ॥

पूजा स्विष्टं नवाहुत्य: बलि: (पूर्णाहुति:) प्रणीताविमोक:॥

नमस्कार :--- यथा मेरुगिरे: श्रृंगे देवानामालय: सदा । तथा शिख्यादिदेवानां मद्‌गृहे च स्थिरो भव ॥ वास्तुपुरुषदेवेश सर्वविघ्नहरो भव । शांतिं कुरु सुखं देहि सर्वान्‌ कामान्‌ प्रयच्छ मे ॥ पूजितोसि मया देव सर्वसौख्यफलप्रद मद्‌गृहे धनधान्यादि पुत्रान्‌ पौत्रान्‌ प्रवर्धय ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP