संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
द्वादशाक्षरमन्त्रेण न्यास

द्वादशाक्षरमन्त्रेण न्यास

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


अथ नारायणमूर्तौ द्वादशाक्षरमन्त्रेण न्यास :--- ॐ केशवाय० शिरसि । न नारायनाय० मुखे । मो माधवाय० ग्रीवायां । भ गोविंदाय० कण्ठे । ग विष्णवे० पृष्ठे । व मधुसूदनाय० कुक्षौ । तेत्रिव्क्रमाय० कटिदेशे । वा वामनाय० जङघयो: । सु श्रीधराय० वामगुल्फे । दे हृषीकेशाय० दक्षिणगुल्फे । वा पदमनाभाय० वामपादे । य दामोदराय० दक्षिणपादे । हुं हृदयाय० हृदये । विष्णवे० शिरसि । ब्रम्हाणे० शिखाय़ां । ध्रुवाय० कवचे । चक्रिणे० अस्त्राय फट अस्त्रं हस्तयो: । नम: शंभवाय० गायत्रीं दक्षिणनेत्रे । विजयाय० सावित्रीं वामनेत्रे । चक्रिणे चक्ररुपाय० पिगलास्त्रं दिक्षु । इति अष्टांग विष्णुमंत्रन्यास: ।
अथ नारायनमूर्तौ पुरुषसूक्तन्यास पञ्चदश - ॐ सहस्रशीर्षा० पादयो: । पुरुषएव० जङ्घयो: । एतावानस्य० जानुनो: । श्रिपादूर्ध्व० ऊर्वो: । ततो व्विराड० वृषणयो: । तस्माद्यज्ञत्सर्वहुत:० कटयां । तस्माद्यज्ञात्सवहुतऽऋच:० नाभौ । तस्मादश्वा० हृदि । तंय यज्ञं० स्तनयो: ।  यत्पुरुषं० बाम्हो: । ब्राम्हाणोऽस्य० मुखे । चन्द्रमामनसो० चक्षुषो: । नाभ्याऽआसी० कर्णयो: । अत्पुरुषेण० भ्रुवो: । सप्तास्यासन्‌० भाले । यज्ञेन० शिंरसि । इति पुरुषसूक्तन्यासो विष्णोरेव पञ्चदश । अथोत्तरनारायणन्यासो विष्णोरेव, अद्‌भ्य:० हृदये । वेदाहमेतं० शिरसि ।प्रजापतिश्चरति० शिखायां । योदेवेभ्य० कवचे ।रुचंब्राम्हां० नेत्रयो: । श्रीश्चते० अस्त्रायफ‌ट । इत्युत्तरनारायणन्यास: । देवीमूर्ती षोडशन्यासान्तरं निवृतिन्यास: कार्य: ॐ हरीं अं निवृत्त्यै नम: शिरसि । हरीं आं प्रतिष्ठायै० मुखे । हरीं विद्यायै० दक्षिणनेत्रे हरीं ईं शान्त्यै० वामन्त्रे । हरीं उं धुन्धिकायै० दक्षिणश्रोत्रे । हरीं कं दीपिकायै० वामश्रोत्रे  । ॐ हरीं ऋं रेचिकायै० दक्षिणनासापुटे । हरीं ऋं मोचिकायै० वामनासापुटे । हरीं लृं परायै० दक्षकपोले । हरीं लृं सूक्ष्मायै० वामकपोले । हरीं एं सूक्ष्मामृतायै० ॠर्ध्वद तपङक्तौ । हरीं ऐं ज्ञानामृतायै० अधोदन्तपङक्तौ । हरीं ओं सावित्रयै० ऊर्ध्वोष्ठे । हरीं औं व्यापिन्यै० अधरोष्ठे । हरीं अं सुरूपायै० जिव्हायां । हरीं अ: अनन्तायै० कण्ठे । ॐ हरीं कं सृष्टयै० दक्षबाहुमूले । हरीं खं ऋध्ये० दक्षकूर्परे । हरीं गंस्मृत्यै० दक्षमणिबन्धे । हरींघं मेधायै० दशकराङुलिमूलेषु । हरीं डं कान्त्यै० दशाङगुल्यग्रेषु । हरीं चं लक्ष्यै० वामबाहुमूले । हरीं छं धृत्यै० वामकूर्परे । हरीं जं स्थिरायै० वाममणिबन्धे । हरीं झं स्थित्यै० वामाङगुलिमूले । हरीं ञं सिध्यै० वामाङ्गुल्यग्रेषु । हरीं टं जरायै० दक्षपादमूले । हरीं ठं पालिन्यै० दक्षजानुनि । हरीं ड शान्त्यै० दक्षगुल्फे । हरीं ढं ऐश्वर्यै० दक्षपादाङगुलिषु । हरीं णं रत्यै० वामपादमूले । हरीं तं कामिन्यै० दक्षपादमूले । हरीं थं रदायै० वामजानुनि । हरीं दं व्हादिन्यै० वामगुल्फे । हरीं धं प्रीत्यै० वामपादाङगुलिमूले । हरीं नं दीर्घायै० वामपादाङगुल्यग्रेषु । हरीं पं तीक्ष्णायै० दक्षिणकुक्षौ । हरीं फं सुप्त्यै० वामकुक्षौ । हरीं बं अभयायै० पृष्ठे । हरीं भं निद्रायै० नाभौ । हरीं मं मात्रे० उदरे । हरीं यं शुद्धायै० हृदि । हरीं रं क्रोधिन्यै० कण्ठे । हरीं लं कृपायै० ककुदि हरीं वं उत्कायै० स्कन्धयो: । हरीं शं मृत्यवे० दक्षिणकरे । हरीं षं पीतायै० वामकरे । हरीं सं श्वेतायै० दक्षिणपादे । हं अरुणायै० वामपादे । हरीं ळं असितायै० मूर्द्धादिपादान्तं । हरीं क्षं सर्वसिद्धिगौर्यै० पादादिमूर्द्धान्तं । निवृत्तिन्यासो देवीमूर्तौ । निवृत्ति न्यासानन्तरं वशिन्यासो देवीमूर्तौ कार्य: । तद्यथा ॐ अं आं इं ईं उं ऊं ऋं ऋं लृं लृं एं ऐं ओं औं अं अ: क्लृं वशिनीवाग्देवतायै नम: ब्रम्हारन्ध्रे । ॐ कं खं गं घं ङं क्ली हनीं कामेश्वरीवाग्देवतायैश्वर्यै० ललाटॆ० ॐ चं छं जं जं ञं क्लीं मोदिनीवाग्देवतायै० भ्रूमध्ये । ॐ टं ठं डं ढं णं ब्ल्यूं विमलावाग्देवतायै० कण्ठे । ॐ तं थं दं धं नं ज्म्रीं अरुणवाग्देवतायै० हृदि । ॐ पं फं बं भं मं हस्लब्ल्यूं जयिनीवाग्देवतायै० नाभौ । ॐ यं रं लं वं हस ब्यूं सर्वेश्ववरीवाग्देवतयै० आवारे । ॐ शं षं सं हं क्षं क्ष्म्रीं कौलिनीवाग्देवतायै० सर्वाङगे । इति वशिन्यादिन्यास: ।

स यथा स्वहृत्पद्‌मात्‌ ऐश्वर्यं तेज:पुञ्जं वामनाडया नि:सार्य ब्रम्हारन्धेण प्रतिमायां बुद्धि: कर्मेन्द्रियाणि मन:सहितानि यथा स्थानं हृत्पद्‌मे प्रणवेन पुरुषं न्यसे‍त्‌ । ॐ प्रणवात्मने० ॐ में जीवात्मने० ॐ भं प्राणात्मने० ॐ बुं बुद्धयात्मने० ॐ फं अहङकारात्मने०  ॐ पं मन आत्मने ० हृदि ॐ नं शब्दतन्मात्रात्मने० शिरसि । ॐ धं स्पर्शतन्मात्रात्मने० मुखे । ॐ दं रूपतन्मात्रात्मने० हृदये । ॐ थं र्सतन्मात्रात्मने० हस्तयो: । ॐ तं गन्ध तन्मात्रात्मने० पादयो: । ॐ णं श्रोत्रात्मने० श्रोत्रयो: । ॐ ढं त्वगात्मने० त्वचि । ॐ डं चक्षुरात्मने० नेत्रयो । ॐ ठं जिव्हात्मने० जिव्हायां । ॐ टं घ्राणत्मने० घ्राणे । ॐ ञं वागात्मने० वाचि । ॐ झं वाण्यात्मने० मुखे । ॐ जं पादात्मने० उपस्थे । ॐ ङं पृथिव्यात्मने० पादयो: । ॐ घं अबात्मने० बस्तौ । ॐ गं तेज आत्मने० हृदि । ॐ खं प्राणात्मने० घ्राणे । ॐ कं आकाशात्मने० शिर्सि । ॐ षं सूर्यात्मने० हृत्पुन्डरीकमध्ये । ॐ सं सोमात्मने० हृत्पुण्डरीकमध्ये । ॐ लं  वहन्यात्मने० हृत्पुण्डरीकमध्ये । ॐ सं सोमात्मने० हृत्पुण्डरीकमध्ये । ॐ लं वहन्यात्मने० हृत्पुण्डरीकमध्ये ॐ त: अर्चाबीजं स्वाभिमतं मूर्तौ संयोजयेत्‌  “विशेषबीजाद्यनुपलब्धा तु देवतानाम्न: आद्यमक्षरं सानुस्वार चतुर्थ्यन्तं तत्तद्देवतानाम्ना संयोज्य” तद्यथा ॐ शिं शिवात्मने नम: । ॐ विं विष्णवात्मने नम: । ॐ रांरामात्मने नम: । इत्यादिप्रकारेण देवं भावयित्वा - ॐ यं सर्वात्मने नम:- इति भावयित्वा ॐ गं सर्वात्मनेनम: इति देवं सर्वतोमुखं भावयित्वा अनुग्राहकात्मने नम: इति अनुग्राहकं भावयित्वा ॐ यं सर्वभूतात्मने नम: इति सर्वभूतकारण ध्यात्वा ॐ लं सर्वसंहारात्मने नम: इति सर्वसंहारात्मकं भावयित्वा ॐ कोपात्मने नम: इति सर्वक्षयकरं ध्यात्वा ॐ तत्त्वत्रयं न्य्सेत्‌ - ॐ आत्मतत्वाय नम: ॐ आत्मत्त्वाधिपतये ब्रम्हाणे नम: पादयो: । ॐ विद्यातत्वाय नम: ॐ विद्यातत्वाधिपतये विष्णवे नम: हृदये ।
शिवतत्वाय नम: शिवतत्वाधिपतये रुद्राय नम: शिरसि । इति जीवन्यास: षोडश: सर्वदेवसाधारण: । एते षोडशन्यासा: सर्वदेवसाधारणा: इति प्रतिष्ठासरणौ ।
सकलतत्वसहितां सांगा सपरिवारां. देवतां अस्यां प्रतिमायां न्यसामि -
कहते अक्षत डालकर देवता रूप प्रतिमा देखें ।
शिवस्य पञ्चदशब्रम्हान्यसा: नान्यदेवस्य ॐ ईशानाय० अङगुष्ठयो: । तत्पुरुषाय० तर्जन्यो: । अघोरेभ्यो० मध्यमयो: । वामदेवाय० अनामिकयो: । सद्योराय० शिखायां । तत्पुरुषाय० कवचे ।ईशानाय० अस्त्रे । हृदयाय० कनिष्ठिकयो । शिरसे स्वाहा अनामिकयो: । शिखायै वषट मध्यमयो: । कवचाय हुं तर्जन्या: । अस्त्राय फट अडगुष्ठयो: । एवं विन्यस्य परेण तेजसा संयोज्य कवचेनावगुण्ठय सर्वकर्मसु नियोजयेत् । आचमनं सर्वत्र । इत्थं देवस्य करन्यासं कृत्वा ‘लिङगमुद्रां बध्वा” ॐ ईशान: सर्व० सदाशिवोऽम्‌ इति मन्त्रेण ईशान (नाम्नी) मुष्टीं बध्नीयात्‌ । ॐ ईशान: सर्व० सदाशिवोऽम्‌ इति मन्त्रेण ईशान (नाम्नीं) मुष्टीं बध्नीयात्‌ । ॐ ईशान: स० शिवोऽम्‌ ईशानम्‌ मूर्ध्निन्यसामि अङ्गुल्यग्रै: (रुद्रमुद्रया) अयंन्यास: कार्य: ॐ तत्पुरुषाय विद्‌महे० तत्पुरुषं मुखे न्यसामि तर्जन्यङगुष्ठयोगेन न्यसामि ॐ अघोरेभ्योथ० रुद्ररुपेभ्य: । अघोरं हृदि मध्यमाङगुष्ठयोगेन न्यसामि ॐ वामदेवाय नमोज्ये० मनोन्मनाय नम: । वामदेवं गुहये अङगुष्ठ अनामिकायोगेन । ॐ सद्योजातं प्रपद्यामि० - सद्योजातं पादादारभ्य मस्तकान्तं कनिष्ठाङगुष्ठयोगेन । इति पञ्चदश: ।
अथ शिवस्य कलान्यास: कलाश्चाष्टत्रिंशत्‌ । तत्रादौ ईशान्याद्या: पञ्च शिवमात्रविषण्योऽयम्‌ ॐ ईशान: सर्वदिद्यानाम्‌ नम: ईशानीं देवस्य उपरि मूर्ध्नि । ईश्वर: सर्वभूतानाम्‌ नम: अभयदां देवस्य पूर्वमूर्ध्नि । ब्रम्हाधिपतिर्बुम्हाणोऽधिपतिर्ब्रम्हा नम: इष्टदां कलां देवस्य दक्षिणमूर्ध्नि’ । शिवोमे अस्तु नम: मरीचीं कलां देवस्य मूर्ध्नि । सदाशिवोऽम नम: ज्वालिनीं पश्चिमवक्त्रे । इति ईशानपञ्चकला न्यास: पञ्चदश: ।


N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP