संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्| भद्रमण्डलदेवतास्थापनम् प्रतिष्ठारत्नम् अनुक्रम श्रीदेव्यथर्वशीर्षम् मंडपरचना प्रतिष्ठा संबंधित चिंतन अग्निसूक्तम् विष्णुसूक्तम् प्रतिष्ठा पूर्व चिंतन प्रतिष्ठा सामग्री सूचि फलहोम मंत्रों का मुखपाठ देवता गायत्री मंत्र संक्षिप्तग्रहयज्ञप्रयोग स्वस्तिपुण्याहवाचनम् सप्तवसोर्द्धारा मंडपकरणम् संक्षिप्तयज्ञोपवीतधारणविधि: हिरण्यगर्भसूक्तम् पवमानसूक्तम् गणेशमंत्रा प्राणप्रतिष्ठापनम् क्षेत्रपालनामावलि ब्राम्हणवरणम् कुशकंडिका दिग्रक्षणम् प्राणायाम कंकणबंधनम् पुनर्जलमादाय मधुपर्क गोदानम् ब्राह्मणवरणम् गाणपत्यवरणम् ब्राह्मण प्रार्थना प्रधानदेवतास्थापनम् मंडपपूजनम् देवता अथ तोरणपूजनम् वास्तुदेवतास्थापनम् वास्तुमूर्तौ चतु:षष्टि योगिनी पूजनम् योगिनीदेवताआवाहन क्षेत्रपालदेवताआवाहन अष्टोत्तरशतभैरवनामस्तोत्रम् श्वेतपरिधौ रक्तपरिधौ कृष्णपरिधौ ब्रम्हादीनां पायसबलि: भद्रमण्डलदेवतास्थापनम् अथ जलयात्राप्रयोग: अथ कलशस्थापनम् वारुणमंडलदेवतास्थापनम् पंचगव्यकरणम् कुंडस्थदेवतापूजन प्रयोग योन्यावाहनम् भूमिकूर्मानन्तपूजनम् अथ पञ्चभूसंस्कारपूर्वकाग्निप्रतिष्ठापनप्रयोग: अथ वैकल्पिकपदार्थावधारणादिकम् अथ कुशकण्डिका प्रारंभः वराहुति अग्निस्थापन एवं ग्रहहोम व्याहृतिहोम शान्तिकपौष्टिकहोम: कुटीरहोम जलाधिवास: अग्न्युत्तारणम् देवप्रार्थना कौतुकसूत्र बंधन प्रासादवास्तुशान्ति: वास्तुदेवतास्थापनम् वास्तुमंडलदेवताआवहन विशेषश्लोकौ ध्रुवमंत्र प्रमाणसंग्रह वास्तुनिक्षेप विधि प्रासादप्रवेश पंचकुंड नवकुंड प्रासादविधानम् अधिवासन प्रासादोत्सर्ग प्रासादशिखर कलश प्रतिष्ठा ध्वजोच्छ्रयणम् अग्निसूक्तम् मूर्ति मूर्तिपति लोकपाल होम वेदादि होम शिवपरिवार विष्णुपरिवार सूर्यपरिवार देवीपरिवार रामपरिवार वाहन मंत्र आयुध मंत्र कुछ मंत्र स्नानमंडपशुद्धि मध्यमवेदीस्नपन दशलोकपाल कलश निद्राकलश स्थापन न्यास विधि द्वादशाक्षरमन्त्रेण न्यास तत्पुरुषकलाचतुष्टायन्यास: वामदेव: त्रयोदशाकलान्यास: पिंडिकास्थापन प्रासाददिक्षु होम प्रतिमारक्षणम् विशेषमंत्र होमविधान स्थापितदेवताहोम: मंडप वास्तुमंडलदेवतानां होम: सर्वतोभद्रमण्डलदेवतानां होम: द्वितीयावरणदेवताहोम:- फलहोम: प्रधानदेवतापूजनम् प्रधानदेवताबलि: अधिवासनम् अथ संक्षेपेण चलप्रतिष्ठाप्रयोग:- बौधायनोक्त चलप्रतिष्ठा अग्निस्थापनम भद्रमण्डलदेवतास्थापनम् सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र. Tags : poojavidhiपूजाविधी चतुस्त्रिंशद्रेखात्मकं द्वादशलिङगतो भद्रमण्डलदेवतास्थापनम् Translation - भाषांतर मण्डले कर्णिकान्तराले मध्ये ईशानत: ईशानकोणे खण्डेन्दौ ईशान्याम् - ॐ गुरवे० । आग्नेय्याम् - गणपतये० । नैऋत्याम् - दुर्गायै० । वायव्याम् - क्षेत्रपालाय० । भद्रमध्ये - सदाशिवाय० । ततोऽष्टदले - पूर्वस्याम् - पूर्वे - कालाग्निद्राय० । तत्रैव - कूर्माय० । तत्रैव - मंडूकाय० । आग्नेय्याम् - वराहाय० । तत्रैव - अनन्ताय० । दक्षिणस्याम् - पृथिव्यै० । तत्रैव स्कंदाय० । तत्रैव - सुधासिन्धवे० । नैऋत्याम् - नलाय० । तत्रैव एद्माय० । पश्चिमायाम् - पत्रेभ्यो० । तत्रैव - केसरेभ्यो० । तत्रेव - कर्णिकायै ० । वायव्याम् - सिंहासनाय० । तत्रैव - पद्मासनाय ० । उत्तरस्याम् - धर्माय० । तत्रैव - ज्ञानाय० ० । तत्रैव -वैराग्याव० । ईशान्याम् - ऐश्वर्याय० । तत्रैव - चिदाकाशाय० । पद्ममध्ये - योगपीठाय० । तत:कर्णिकोपरिपूर्वतश्चतुर्दिक्षु - पृथिव्यै० । कपालाय० । सप्तसरिद्भयो ० । सप्तसागरभ्यो० । कर्णिकासमीपे चत्वारि श्वेतभद्राणि सन्ति तेषु पूर्वादि चतुर्दिक्षु - तत्पुरुषाय० । अघोराय० । सद्योजाताय० । वामदेवाय० । तत्समीपे कृष्णान्यष्टभद्राणि सन्ति तेषु ईशान्याद्यष्टदिक्षु - भगवत्यै ० । उमायै० । शंकरप्रियायै० । पार्वत्यै० । गौर्यै० । काल्यै० । कौम्यै० । विश्वंभर्यै० । तत:कृष्णभद्राण्यध: अष्टौ रक्तभद्राणि सन्ति तेषु ईशान्याद्यष्टदिक्षु - नन्दिने ० । महाकालाय० । महावृषभाय० । भॄंगकिरीतिने० । स्कंदाय ० । उमापतये० । चंडेश्वराय० । योगसूत्राय० । चतुर्लिङ्गोपरि श्वेतभद्राणि सन्ति तेषु पूर्वादि चतुर्दिक्षु - धात्रे० । मित्राय० । यमाय० । रुद्राय० । तत्समीपे लिङ्गोपरि अष्टौपीतभद्राणि सन्ति तेषु ईशान्याद्यष्टदिक्षु - वरुणाय० । सूर्याय० । भगाय० । विवस्वते० । पुरुषोत्तमाय० । सवित्रे० । त्वष्ट्रे० । विष्णवे० । ततो द्वादशलिङ्गतोदेवतानां स्थापनम् - पूर्वे - शिवाय० । तद्दक्षिणे - एकनेत्राय० । तद्दक्षिणे - एकरुद्राय० । दक्षिणस्याम् - त्रिमूर्तये० । तत्पश्चिमे - श्रीकंठाय० । तत्पश्चिमे - वामदेवाय ० । पश्चिमायाम् - ज्येष्ठाय० । तदुत्तरे - श्रेष्ठाय० । तदुत्तरे - रुद्राय० । उत्तरे - कालाय० । तत्पूर्वे - कलविकरणाय० ।तत्पूर्वे - बलविकरणाय० । तत: श्वेतषोडशवापीषु प्रत्येकं देवतास्थापनम् - अणिमायै० । महिमायै० । लघिमायै० । गरिमायै० । प्राप्त्यै० । प्राकाम्यै० । ईशितायै० । वशितायै० । ब्राह्म्यै० । माहेश्वर्यै० । कौमार्यै० । वैष्णव्यै० । वाराहयै० । इन्द्राण्यै० । चामुण्डायै० । चण्डिकायै० । ततो वापीसमीपे अष्टरक्त भद्राणि सन्ति तेषु ईशान्याद्यष्टदिक्षु - असिताङभैरवाय० । रुरुभैरवाय० । चण्डभैरवाय० । क्रोधभैरवाय० । उन्मत्तभैरवाय० । कालभैरवाय० । भीषणभैरवाय० । संहारभैरवाय० । ईशान्याद्यष्टदिक्षु वल्लीदेवतास्थापनम् - घृताच्यै० । मेनकायै० । रम्भायै० । उर्वश्यै० । तिलोत्तमायै० । सुकेशायै० । मंजुघोषायै० । अप्सरोभ्यो० । ततो मण्डलमध्ये परिधिसमीपे शृङखलादेवता: स्थापयेत् - आग्नेय्याम् - भवाय० । शिवाय० । रुद्राय० । पशुपतये० । उग्राय० । भीमाय० । महादेवाय० । ईशानाय० । अनन्ता० । वासुकये० । नैऋत्याम् - तक्षकाय० । कुलीरकाय० । कर्कोटकाय० । शङखपालाय० । कंबलाय० । अश्वतराय० । वैन्याय० । अंगाय० । हैहयाय० । अर्जुनाय० । वायव्याम् - शाकुंतलेयाय० । भरताय० । नलाय० । रामाय० । सार्वभौमाय० । निषधाय० । विंध्याचलाय० । माल्यवते० । पारियात्राय० । सहयाय० । ऐशान्याम् - हेमकूटाय० । गंधमादनाय० । कुलाचलाय० । हिमवते० । रैवताय० । देवगिरये० । मलयाचलाय० । कनकाचलाय० । पृथिव्यै० । अनन्ताय० । आग्नेयादि चतुर्दिक्षु खण्डेन्दुषु - अग्निकुमाराभ्यां० । विश्वेभ्यो देवेभ्यो० । पितृभ्यो० । नागेभ्यो० । ततो मंडलाद्बहि: सत्त्वपरिधौपूर्वादिक्रमेण - इन्द्राय० । अग्नये० । यमाय० । निऋतये० । वरुणाय० । वायवे० । कुबेराय० । ईशानाय० । ततो रक्तपरिधौ पूर्वादिक्रमेण - वज्राय० । शक्तये० । दण्डाय० । खडगाय० । पाशाय अंकुशाय० । गदायै० । त्रिशूलाय० । ऊर्ध्वायां - पद्याय० । अध :--- चक्राय० । तत: कृष्णपरिधौ पूर्वादिक्रमेण - कश्यपाय० । अत्रये० । भरद्वाजाय० । विश्वमित्राय० । गौतमाय० । जमदग्नये० । वसिष्ठाय० । अरुन्धत्यै० । पूर्वे - ऋग्वेदाय० । दक्षिणे - यजुर्वेदाय० । पश्चिमे - सामवेदाय० । उत्तरे - अथर्ववेदाय० । ॥ इति (३४) चतुस्त्रिंशद्रे खात्मकद्वादशलिंगतोभद्रमंडलदेवतास्थापनम् ॥ N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP