संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
मंडपपूजनम्‌

मंडपपूजनम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


मंडपपूजनम्‌ :--- आचार्य, विप्रगण, सपत्नीक यजमान, गंधपुष्प पूजनसामग्री, बलिद्रव्य

संकल्प :--- कर्मांगत्वेन स्तंभपूजनम्‌. तोरणपूजनम्‌ च करिष्ये ।

स्तंभपूजनम्‌  :--- ईशानस्तंभे - एहयेहि विप्रेन्द्र पितामहेश हंसाधिरुढ त्रिदशैकवंद्य । श्वेतोत्पलाभास कुशाब्जहस्त गुहाण पूजां भगवन्‌ नमस्ते ॥ हंसपृष्ठ समारूढ देवतागणसेवित । ईशकोणस्थितस्तंभे शुभं कुरु जगत्पते ॥ आवाहयाम्यहं देवं देवेशं च प्रजापतिम्‌ । अनेकव्रतकर्तारं सर्वेषांच पितामहम्‌ ॥ विश्वरूप निराधार निरालंब निरामय । आगच्छ देवदेवेश यज्ञेस्मिन्सन्निधिं कुरु ॥

ॐ भूर्भुव:स्व: ब्रह्मन्‌ इहागच्छ ॐ ब्रह्मजज्ञानं० ॐ ब्रह्मणे नम: पंचोपचारै: पूजनम्‌ । वेदाधाराय वेदाग्रज्ञानगम्याय सूरये ।
कमंडल्वक्षा स्थस्रुवहस्ताय ते नम: ॥ “कृष्णाजिनांबरधर पद्‌मासन चतुर्मुख ॥ जगदीश जगदीश जगद्धात: प्रसीद कमलोद‌भव” ॥
ॐ सावित्रयै० ॐ  वास्तुदेवतायै० ॐ बाह्मयै० ॐ गंगायै० । स्थंभमालभ्य ॐ ऋर्ध्वऽऊषुण उतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिर्भिर्वाघद भिर्विहयामहे ॥ स्तंभशिरसि नागमात्रेनम: - ॐ आयंगौ:० शाखाबंधनं । ॐ यतोयत:० । एवं सर्वत्र स्तंभमालभ्य ॐ ऊर्ध्वऽऊषुण इतिजपादि ॥

आग्नेये मध्यस्तंभे :--- आवाहयेत्तं गरुडोपरि स्थितम्‌ रमार्धदेह्म सुरराज वंदितम्‌ ॥ कंसांतकं चक्रगदाब्जहस्तं भजामि देवं वसुदेवसूनुम्‌ ॥ पद्‌मनाभं ऋषीकेशं कंसचाणूरमर्दनम्‌ ॥ आगच्छ भगवन्तिष्णो स्तंभेऽस्मिन्सं निधो भवा ॥
ॐ इदं विष्णु० ॐ भूर्भुव:स्व: विष्णो इहागच्छ इह तिष्ठ विष्णवे नम: विष्णुमावाहयामि । गंधादिभि: पूजनम्‌
ॐ नमस्ते पुंडरीकाक्षनमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन्‌ विष्णवे ते नमो नम: ॥ देवदेव जगन्नाथ विष्णो यज्ञपते विभो । पाहि दु:खाम्बुधेरस्मान्‌ भक्तानुग्रहकारक ॥ ॐ लक्ष्म्यै० ॐ अदिल्यै० ॐ वैष्णव्यै० ॐ ऊर्ध्वऽऊषुण० मंत्रेण स्तंभालंभनम्‌ ।

नैऋत्यमध्यस्तंभे :--- एहयेहि गौरीश पिनाकपाणे शशांकमौले वृषभाधिरुढ देवाधिदेवेश महेश नित्यं गृहाण पूजां भगवन्नमस्ते ॥ गंगाधर महादेव पार्वतीप्राणवल्लभ ॥ आगच्छ भगवन्नीश स्तंभेस्मिन्संनिधो भव ॥
ॐ भूर्भुव:स्व: सदाशिवैहागच्छ इहतिष्ठ सदाशिवाय नम: सदाशिवमावाहयामि ॐ नम: शंभवाय० वृषवाहाय देवाय पार्वतोपतये नमा: । वरवामार्द्धकायाय नमश्चन्द्रार्धमौलिने ॥ पंचवकत्र वृषारूढ त्रिलोचन सदाशिव ॥ चंद्रमौले महादेव मम स्वस्तिकरो भव ॥ ॐ गौर्यै० ॐ माहेश्वर्यै० ॐ शोभनायै० ॐ ऊर्ध्वऽऊषुण० ॐ स्तंभालंभनम्‌ ॥

वायञ्चे मध्यस्तंभे :--- एहयेहि वृत्रघ्न गजाधिरूढ सहस्रनेत्र त्रिदशैकराज ।
शचिपते शक्र सुरेश नित्यं गृहाण पूजां भगवन्नमस्ते ॥ शचीपते महाबाहो सर्वाभरणभूषित ॥ आगच्छ भगवन्निन्द्र स्तंभेऽस्मिन्संनिधोभव ॥ ॐ त्रातारमिन्द्र० ॐ भूर्भुव:स्व: इंद्रेहागच्छ० इंद्राय० । गंधादिभि: पूजनम्‌ । पुरंदर नमस्तेस्तु वज्रहस्त नमोऽस्तु ते ॥ शचीपते नमस्तुभ्यं नमस्ते मेघवाहन ॥ देवराज गजारूढ पुरंदर शतक्रतो ॥ वज्रहस्त महाबाहो वाञ्छितार्थप्रदो भव ॥ ॐ इंद्राण्यै० ॐ अनंतायै० ॐ विभूत्यै० ॐ ऋर्ध्वऽऊषुण० ॐ स्तंभालंभनम्‌ ।

एवं मध्यस्थानीशानादिकोणस्थान्‌ चतुर:स्तंभान्‌ अभ्यर्च्य पुनर्बाहयोशानकोणात्‌ आरभ्य द्वादश स्तंभान्नभ्यचयित्‌  । तद्यथा - आवाहयेत्तं द्विभुजं दिनेशं सप्ता श्ववाहं द्युमणिं महेशम्‌ । सिन्दूरवर्णं प्रतिमावभासं भजामि सूर्यं कुलवृद्धि हेतो: ॥
पद्‌महस्त महाबाहो सप्तश्वेताश्ववाहन: । आगच्छ भगवन्भानो स्तंभे ऽस्मिन्संनिधो भव ॥
ॐ आकृष्णेन० ॐ भूर्भुव:स्व: सूर्यैहागच्छ इहतिष्ठ । पूजनम्‌ । नम: सवित्रेजगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । त्रयी मयाय त्रिगुणात्मधारिणे विरंचिनारायणशंकरात्मने ॥ पद्‌महस्त रथारूढ पद्‌महस्त सुमंगल । क्षमां कुरु दयालो त्वं ग्रहराजनमोस्तुते ॥
ॐ सूर्याय० ॐ भूत्यै० ॐ सावित्रयै० ॐ मंगलायै० ॐ ऋर्ध्वऽऊष्णुण० ॐ स्तंभालंभनम्‌ ।

ईशानपूर्वयोरंतरालस्तंभे :--- आवाहयेत्तं गणराजदेवं रक्तोत्पलाभासमशेष वंद्यम्‌ । विघ्नांतकं विघ्नहरं गणेशं भजामि रौद्रं सहितं च सिद्धया ॥ लंबोदर महाकाय गजवक्‌त्रचतुर्भुज ॥ आगच्छ गणनाथ त्वं स्तंभेऽस्मिन्‌ संनिधो भव ॥
ॐ गणानां त्वा० ॐ भूर्भुव:स्व: गणपते इहागच्छ० ममपूजांगृहाण । नमस्ते ब्रह्मरूपाअ विष्णुरुपाय ते नम: । नमस्ते रुद्ररूपाय करिरुपाय ते नम: ॥ विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे । भक्तप्रियाय देवाय नमस्तुभ्य़ं विनायक ॥ लंबोदर महाकाय सततं मोदकप्रिय । गौरीसुत गणेश त्वं विघ्नराज प्रसीद मे । ॐ सरस्वत्यै० ॐ विघ्नहराय० ॐ ऊर्ध्वऽऊषुण०

पूर्वाग्न्योरंतरालस्तंभे :--- ऐहयेहि दंडायुध धर्मराज कालांजनाभास विशालनेत्र । विशालवक्ष: स्थलरौद्ररूप गृहाण पूजां भगवन्नमस्ते ॥ चित्रगुप्तादिसंय़ुक्त दंड मुद्‌गरधारक । आगच्छ भगवन्धर्म स्तंभेस्मिन्संनिधो भव ॥
ॐ यमाय त्वां० ॐ भूर्भुव:स्व: यमैहागच्छ० पूजनं । इषत्पीननमस्तेस्तु दण्डहस्त नमोस्तु ते । महिषस्थ नमस्तेस्तु धर्मराज नमोस्तुते ॥ धर्मराजमहाकाय दक्षिणाधिपते यम । इत्येक्षण महाबाहो मम पीडां निवारय ॥ ॐ पूर्वसंध्यायै० ॐ अजन्यै० ॐ त्रिपत्रयै० ॐ क्रूरायै० ॥ ॐ ऊर्ध्वऽऊषुण० स्तंभालंभनम्‌ ।

आग्नेयकोणस्तंभे :--- एहयेहि नागेन्द्र धराधरेश सर्वामरैर्वदितपादपद्‌म । नानाफणामंडलराजमान गृहाण पूजां भगवन्नमस्ते ॥
आशीविषसमोपेत नागकन्याविराजित । आगच्छ नागराजेन्द्र स्तंभेस्मिन्संनिधो भव ॥ ॐ आयंगौ० ॐ भूर्भुव:स्व: नागराज इहागच्छ० । पूजनम्‌ । नम: खेटक हस्तेभ्यस्त्रिभोगेभ्यो नमोनम: । नमो भीषणदेवेभ्य: खडगधृग्भ्यो नमोनम: ॥ खडगखे‍टधरा: सर्वे फणामंडलमंडिता: ॥ एकभोगा: साक्षसूत्रा वरदा: संतुमे सदा । ॐ मध्यमसंध्यायै० ॐ धरायै० ॐ यमाय० ॐ महायमाय० ॥ ॐ ॠर्ध्वऽऊषुण० स्तंभालंभनम्‌ ॥

आग्नेयदक्षिणयोरंतराले स्तंभे :--- आवाहयामि देवेशं षण्मुखं कृत्तिकासुतम्‌ । रुद्रतेज: समुत्पन्नं देवसेनासमन्वितम्‌ ॥ मयूरवाहनं शक्तिधरं वै ब्रह्मचारिणम्‌ ॥ आगच्छ भगवन्स्कंद स्तंर्भोस्मेन्संनिधो भव ॥ ॐ यदक्रन्द० ॐ भूर्भुव:स्व: स्कंद इहागच्छ० स्कंदाय नम: स्कंदम्‌० गंधादिभिरर्चनम्‌ ॥ ॐ नम: स्कंदाय शैवाय घंटामुकुटधारिणे । पताकशक्तिहस्ताय षण्मुखाय च ते नम: ॥ मयूरवाहन स्कंद गौरिसुत षडान न ॥ कार्तिकेय महाबहो दयां कुरु ममोपरि ॥ पश्चिमसंध्यायै० ऊर्ध्वऽऊष्णु इति मंत्रेणस्तंभालंभनम्‌ ॥

दक्षिणनैऋत्यंतरालस्तंभे :--- आवाहयामि देवेशं भूतानां देहधारिणाम्‌ । सर्वाधारं महावेगं मृगवाहनमीश्वरम्‌ ॥ खडगहस्तं महावेगं त्रेलोक्यांतर चारिणम्‌ ॥ आगच्छ भगवन्वायो स्तंभेस्मिन्संनिधोभव ॥ ॐ वायोयेते स० ॐ भूर्भुव:स्व वायो इहा० वायवे० वायुमावाहयामि स्थापर्यमि । गंधादिभिरर्चम्‌ ॥ नमो धरणिपृष्ठस्थ समीरण नमोस्तु ते ॥ धूम्रवर्ण नमस्तेऽस्तु शीघ्रगामिन्नमोस्तुते ॥ धावन्‌धरणिपृष्ठस्थ ध्वजहस्तसमीरण दंडहस्त मृगारूढ वरं देहि वरप्रद ॥ ॐ वायव्यै० ॐ गायत्र्‌यै० ॐ विघ्नहरय० ॐ ऊर्ध्वऽऊषुणैइति मंत्रेण स्तंभालंभनम्‌ ॥

नैऋत्यस्तंभे :--- आवाहयामि देवेशं शशांकंरजनीपतिम्‌ । क्षीरोदधिसमुद्‌भूतं हरमौलिविभूषणम्‌ ॥ सुधाकरं द्विजाधीशं त्रैलोक्यप्रीतिकारकम्‌ । औषध्या प्यायनकरं सोमं कंदर्पवर्धनम्‌ ॥ आगच्छ भगवन्सोम स्तंभेस्मिन्सन्निघो भव ॥
ॐ आप्यायस्व० ॐ भू० सोम इहा० सोमाय० सोमं० पूजनम्‌ ॥ अत्रिपुत्र नमस्तेस्तु नमस्ते नमस्ते शशलांछन  । श्वेतांबरनमस्तेस्तु ताराधिप नमोनम: ॥ अत्रिपुत्र निशानाथ द्विजराजसुधाकर । सोम त्वं सौम्यभावेन ग्रहपीडां निवारय ॥ ॐ सावित्र्‌यै० ॐ अमृतकलायै० ॐ विजयायै० ॐ पश्चिमसंध्यायै० ॐ ऋर्ध्वऽऊषुणैति मंत्रेण स्तंभालंभनम्‌ ॥

नैऋत्यपश्चिमयोर्मध्ये :--- आवाहयामिदेवेशं सलिलस्याधिपं प्रभुम्‌ । शंखपाशधरं सौम्यं वरुणंयादसांपतिम्‌ ॥ गंभीरविष्टरासीनं मणिरत्नसमन्वितम्‌ । आगच्छ देव वरुण स्तंभेस्मिन्संनिधो भव ॥ ॐ इमंमेवरुण० ॐ भू० वरुणेहागच्छ० वरुनायनम: वरुणं आ० गंगादिभि: पूजनम्‌ । वरुणाय नमस्तेस्तु नम: स्फटिकदीप्तये । नमस्ते श्वेतहाराय जलेशाय जलेशाय नमो नम: ॥ शंकस्फटिक वर्णाभं श्वेतहारांबरावृतम्‌ । पाशहस्तमहाबाहो दयां कुरु कृपानिधे ॥ ॐ वारुण्यै० ॐ पाशधारिण्यै० ॐ बृहत्यै० ॐ ऊर्ध्वऽऊषुणइति मंत्रेण स्तंभालंबनम्‌ ॥

पश्चिमेवायव्यांतरालस्तंभे :--- आवाहयामि देवेशान्वसूनष्ट महाबलान्‌ । सौम्य मूर्तिधरान्देवान्‌ दिव्यायुधकरान्वितान्‌ ॥ शुद्धस्फटिकसंकाशान्नावस्तुविरा जितान्‌ । अश्वारूढान्‌ दिव्यवस्त्रान्‌ सर्वालंकारभूषितान्‌ । आवाहयामि देवेशान्वसूनष्टौ सखासहान्‌ सर्वालंकारभूषितान्‌ । आवाहयामि देवेशान्वसूनष्टौ सखासहान्‌ । ॐ वसवस्त्वा० ॐ भू० वसव इहागच्छत इहतिष्ठत मम पूजां गृःअणीत वसुभ्यो नम: वसून्‌ आ० । गंधादिभि: पूजनम्‌ ॥ नमस्करोमि देवेशान्नानावसुविराजितान्‌ । शुद्धस्फटिकसंकाशान्‌ दिव्यायुधकरान्वसून्‌ ॥ दिव्यवस्त्रा दिव्यदेह: पुष्पमालाविभूषिता: । वसवोष्टौ महाभागा वरदा: संतु मे सदा ॥ ॐ विनतायै० ॐ अणिमायै० ॐ भूत्यै० ॐ गरिमायै० ॐ ऊर्ध्वऽऊषुणइति मंत्रेण स्तंभालंभनम्‌ ॥

वायव्यस्तंभे :--- आवाहयामि देवेशं धनदं यक्षपूजितम्‌ । महाबलं दिव्यदेहं नरयानगतिंविभुम्‌ । दिव्यमाल्याम्बरधरं गदाहस्तं महाभुजम्‌ । आगच्छ यक्षराजस्त्वं स्तंभेस्मिन्सन्निधो भव ॥ ॐ सोमोधेनु सोमो अर्वन्तमाशु सोमो वीरं कर्मण्यन्ददाति । सादन्यं विदथ्य सभेयं पिवृश्रवणं यो ददाशस्मै । ॐ भू० धनद इहा० धनदं आवा० गंधादिभि: पूजनम्‌  । यक्षराज नमस्तेस्तु नमस्तेनरयानग । पीतांबर  नमस्ते‍ऽस्तु गदापाणे नमोस्तु ते ॥ दिव्यदेह धनाध्यक्ष पीतांबर गदाधर ॥ उत्तरेश महाबाहो वांछितार्थफलप्रद ॥ ॐ सिनीवाल्यै० ॐ ऊर्ध्वऽऊषुणैति मंत्रेण स्तंभालंभनम्‌ ॥

वायव्योत्तरयोरंतरालस्तंभे :--- आवाहयामि देवेशं गुरुं त्रिदशपूजितम्‌ । हेमगोराचनावर्णं पीतस्कंधं सुवक्षसम्‌ ॥ शंखं च कलशं चैव पाणिभ्यामिह बिभ्रतम्‌ ॥ बृहस्पते समागच्छ स्तंभेऽस्मिन्संनिधो भव: ॥ ॐ बृहस्पते० ॐ भू० बृहस्पते इहा० बृहस्पतये नम:० बृहस्पतिं आ० स्था० गंधादिभि: पूजनम्‌ । ब्रह्मपुत्रनमस्तेऽस्तु पीतध्वज नमोस्तुते । त्रिदशार्चित देवेश सिंधूद्‌भव नमोस्तु ते । पूजितोऽसि यथाशक्त्या दंडहस्त नमोस्तु ते ॥ क्रूरग्रहाभिभूतस्य शांति देवगुरो कुरु ॥ ॐ पूर्णमास्यै० ॐ सावित्र्‌यै० ॐ ऊर्ध्वऽऊषुणइति मंत्रेण स्तंभालंभनम्‌ ॥

उत्तरेशान्योरंतराले स्तंभे :--- आवाहयामि देवेशं विश्वकार्माणमीश्वरम्‌ । मूर्तामूर्तकरं देवं सर्वकर्तारमीश्वरम्‌ । त्रैलोक्यमूर्तकर्तारं द्विभुजं सर्वदर्शिनम्‌ ॥ आगच्छ विश्वकर्मंस्त्वं स्तंभे‍ऽस्मिन्संनिधो भव ॥ ॐ विश्वकर्मन्हविषा० ॐ भू० विश्वकर्मन्निहा० विश्वकर्मणे० विश्वकर्माणमावा० । गंधादिभि: पूजनम्‌ । नमामि विश्वकर्माणं द्विभुजं विश्वदर्शिनम्‌ ॥ त्रैलोक्यसूत्रकर्तारं महाबलपराक्रमम्‌ । प्रसीद विश्वकर्मंस्त्वं शिल्पशास्त्रविशारद ॥ सदंडपाणे द्विभुज तेजोमूर्तिधर प्रभो ॥ ॐ ॠर्ध्वऊषुण० स्तंभालंभनम्‌ ॥ तत: पुष्पांपजलिमादाय अघोरमंत्रेण पुष्पांजलिं विकिरे‍त् । इतिस्तंभपूजा ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP