संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
ब्राह्मण प्रार्थना

ब्राह्मण प्रार्थना

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


ॐ ब्रम्हणे ब्राह्मणं क्षत्राय राजन्यं मरुद्भयो वैश्यं तपसे शूद्रं तमसे तस्करं नारकाय वीरहणं  पाप्मने क्लीबमाक्रयाया अयोगूं कामाय पुँश्चलू मतिक्रुष्टाय मागधम्‌ ॥
ॐ देव सवित; प्र सव वज्ञं प्र सुव यज्ञपतिं भगाय । दिव्यो गन्धर्व: केतपू: केतं न: पुनातु वाचस्पतिर्वाचं न: स्वदतु ॥
ॐ ब्राह्मणमद्य विदेयं पितृमन्तं पैतृमत्यमृषिमार्षेय सुधातुदक्षिणम्‌ । अस्मद्राता देवत्रा गच्छत प्रदातारमा विशत ॥
ॐ इदं मे ब्रह्म च क्षत्रं चोभे श्रियमश्रुताम्‌ । मयि देवा दधतु श्रियमुत्तमां तस्यै ते स्वाहा ॥
ॐ वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम ।  स नो विश्वानि हवनानि जोषाद्विश्वशम्भूरवसे साधुकर्मा ॥
ॐ युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चित: । वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितु: परिष्टुति: स्वाहा ॥
ॐ देवस्य त्वा सवितु: प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्‌ । आ ददे नार्यसीदमह रक्षसां ग्रीवा अपि कृन्तामि । बृहन्नसि बृहद्रवा बृहतीमिन्द्राय वाचं वद ॥

ब्राह्मणवरणान्तर्गत प्रार्थना में - अक्रोधना: शौचपरा: सततं ब्रह्मचारिण: । देवध्यानरता: नित्यं प्रसन्नमनस: सदा ॥
अदुष्ट भाषणा: सन्तु मा सन्तु परनिंदका:. । यह सार्ध श्लोल चिंत्य है । तदर्थ कुछ परिवर्तंन - कामक्रोधादिरहित: ओगमार्गानुग: क्षमी । लघ्वाशी ब्रह्मचारी च देवताध्यानतत्पर: । परिवारयुत: सम्यक्‌ वित्तशाठर्यावेवर्जित: । प्रसन्नमनसा यागं भवत्‌ आज्ञानुसारत: । (संपादये) मदर्थे नियमाहयेते भवद्‌भि: आत्मसात्‌ कृता: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP