संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
पंचगव्यकरणम्‌

पंचगव्यकरणम्‌

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


दिग्रक्षणम्‌ :--- ॐ रक्षोहणं० । ॐ कृणुष्व पाज:० । ॐ अपसर्पन्तु होमकर्म समारभे ॥

पंचगव्यकरणम्‌ :--- गोमूत्रं गोमयं क्षीरं दधि सर्पि कुशोदकम्‌ । यज्ञस्थलविशुद्धयर्थं पंचगव्यं करोम्यहम्‌ ॥

(कांस्यपात्रे एकीकरणम्‌) गायत्र्या गोमूत्रम्‌ क्षिपेत्‌ । ॐ मानस्तोके० गोमयं क्षिपेत्‌ । ॐ पय: पृथिव्यां० क्षीरं क्षिपेत्‌ । ॐ दक्षिक्राव्णो० दधि क्षिपेत्‌ । ॐ तेजोसि० आज्यं क्षिपेत्‌ । ॐ देवस्य त्वा. ह्स्ताभ्याम्‌ । कुशोदकं क्षिपेत्‌ । ॐ आपोहिष्ठेति कुशै: मंडपं प्रोक्षयेत्‌ । अंजलौ पुष्पाण्यादाय ॐ स्वस्तिन० त्रिवारं जपित्वा ऊर्ध्वं पश्यन्‌ ।

ॐ देवा आयान्तु यातुधाना अपयान्तु विष्णो देवयजनं रक्ष । इति पुष्पाणि ऊर्ध्वं प्रक्षिप्य भूमौ प्रादेशं कुर्यात्‌ ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP