संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
अग्निसूक्तम्

अग्निसूक्तम्

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


ॐ समास्त्वाग्नऽ ऋतवो वर्धयन्तु संवत्सराऽ ऋषयो यानि सत्या । संदिव्येन दीदिहि रोचनेन विश्वाऽ आ भाहि प्रदिशश्चतस्र ॥१॥
सं चेध्यस्वाग्ने प्र च बोधयैनमुच्च तिष्ठ तहते सौभगाय । मा च रिषदुपसत्ता तेऽअने ब्रम्हाणस्ते स्रशस सन्तु मान्ये ॥२॥
त्वामग्ने वृणते ब्राम्हाणाऽइमे शिवोऽअग्ने संवरणे भवा न: । सपत्नहा नोऽ अभिमातिजिच्च स्वे गये जागृहयप्रयुच्छन्‌ ॥३॥
इहैवाग्नेऽअधि धारया रयिं मा त्वा नि क्रन्पूर्वचितो निकारिण । क्षत्रमग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धातां तेऽ अनिष्टत ॥४॥
क्षत्रेणाग्ने स्वाय़ु: स रभस्व मित्रेणाग्ने मित्रथेये यतस्व । सजातानां मध्यमस्थाऽएधि राज्ञामग्ने विहव्यो दीदिहीह ॥५॥
अति निहोऽ अति स्रिधोऽत्यचित्तिमत्यरातिमग्ने । विश्वा हयग्ने दुरिता सहस्वाथास्मभ्य सहवीरा रयिं दा: ॥६॥
अनधृष्यो जातवेदा अनिष्टतो विराडग्ने क्षत्रभृद्दीदिहीह । विश्वाऽआराशा: प्रमुञ्चन्मानुषीर्भिय: सिवेभिरद्य परि पाहि नो वृधे ॥७॥
बृहस्पते सवितर्बोधयैन स शितं चित्सन्तरा स शिशाधि । वर्धयैनं - महते सौभगाय विश्वएनमनु मदन्तु देवा: ॥८॥
अमुत्रभूयादध वद्यमस्य बृहस्पतेऽअभिशस्तेरमुञ्च: । प्रत्यौहतामश्विना मृत्युमस्माद्देवानामग्ने भिषजा शचीभि: ॥९॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP