संस्कृत सूची|पूजा विधीः|प्रतिष्ठारत्नम्|
क्षेत्रपालदेवताआवाहन

क्षेत्रपालदेवताआवाहन

सर्व पूजा कशा कराव्यात यासंबंधी माहिती आणि तंत्र.


संकल्प: - अद्य पूर्वोच्चारित शुभपुण्य तिथौ..... कर्मांगत्वेन क्षेत्रपालापीठे मध्यकोष्टके क्षेत्रपालपूजनपूर्वकं कोष्टान्तरेषु पंचाशत् क्षेत्रपाल देवतानां आवाहनं स्थापनं पूजनं च करिष्ये ॥ मध्ये क्षेत्रपाल प्रतिमायां - ॐ नमोsस्तु सर्पेभ्यो० ॐ नहिस्पश० ॐ षो भूतानामधिपतिर्० ॐ नमो बभ्लुशाय० ॐ भूर्भुव: स्व: क्षेत्रपालाय नम: क्षेत्रपालं आवाहयामि स्थापयामि । भो क्षेत्रपाल इह आगच्छ इह तिष्ठ । ( एवं सर्वत्र )
पूर्वदिक् चतुरस्त्रे षङदले पद्मे ईशानत: प्रदक्षिणक्रमेण

क्रम - मंत्रारंभ - निर्देश - नाममंत्र
१ - ॐ पावकया यश्चितयन्त्या० - १७/१० - ॐ भू० अजराय नम:०
२ - ॐ प्रथमा वा सरथिना० - २९/७ - ॐ भू० व्यापकाय०
३ - ॐ इन्द्रस्य वज्रो मरुता० - २९/५४ - ॐ भू० इन्द्रचौराय०
४ - ॐ एवेदिन्द्रं वृषणं वज्रबाहुं० - २०/५४ - ॐ भू० इन्द्रमूर्तये०
५ - ॐ उक्षा समुद्रोsअरुण:० - १७/६० - ॐ भू० उक्षाय०
६ - ॐ षद्देवा देवहेडनं...अग्नि० - २०/१४ - ॐ भू० कूष्माण्डाय०
आग्नेयदिक् चतुरस्त्रे षड्दले पद्मे ईशानत: प्रदक्षिणक्रमेण
७ - ॐ इमम्मे वरुण श्रुधी० - २१/१ - ॐ भू० वरुणाय नम:०
८ - ॐ नहि स्पशमविदन्नन्यो० - ३३/६० - ॐ भू० बटुकाय०
९ - ॐ मुञ्चन्तु मा शपथ्या० - १२/९० - ॐ भू० विमुक्ताय०
१० - ॐ कुर्वन्नेवेह कर्माणि० - ४०/२ - ॐ भू० लिप्तकाय०
११ - ॐ अर्मेभ्यो हस्तिपं जवाया० - ३०/११ - ॐ भू० लीलाकाय०
१२ - ॐ सुपर्णवस्तेमृगो० - २९/४८ - ॐ भू० एकदंष्ट्राय०
दक्षिणदिक् चतुरस्त्रे षड्दले पद्मे ईशानत: प्रदक्षिणक्रमेण
१३ - ॐ प्रजापतये च वायवे० - २४/३० - ॐ भू० ऐरावताय नम:०
१४ - ॐ ओषधय: समवदन्त० - १२/१६ - ॐ भू० ओषधिघ्नाय०
१५ - ॐ त्र्यंबकं यजामहे० - ३/६० - ॐ भू० बंधनाय०
१६ - ॐ देवसवित: प्रसुव यज्ञं० - ११/७ - ॐ भू० दिव्यकाय०
१७ - ॐ सीसेन तंत्रं मनसा० - १९/८० - ॐ भू० कंबलाय०
१८ - ॐ आशु: शिशानो० - १७/३३ - ॐ भू० भीषणाय०
नैऋत्यदिक् चतुरस्त्रे षङदले पद्मे ईशानत: प्रदक्षिणक्रमेण
१९ - ॐ इम साहस्त्र शतधारं० - १३/४९ - ॐ भू० गवयाय नम:०
२० - ॐ कुंभो वनिष्ठुर्जनिता० - १९/८७ - ॐ भू० घंटाय०
२१ - ॐ आकन्दय बलमोजो० - २९/५६ - ॐ भू० व्यालाय०
२२ - ॐ इन्द्रायाहि चित्रभानो० - २०/८७ - ॐ भू० अणवे०
२३ - ॐ चन्द्रमाsअप्स्वन्तर० - ३३/९० - ॐ भू० चन्द्रवारुणाय०
२४ - ॐ स्वांकृतोसि विश्वेभ्य० - ७/६ - ॐ भू० पटाटोपाय०
पश्चिमदिक् चतुरस्त्रे षड्दले पद्मे ईशानत: प्रदक्षिनक्रमेण
२५ - ॐ उग्रॅंलोहितेन मित्र० - ३९/९ - ॐ भू० जटालाय नम:०
२६ - ॐ पवित्रेण पुनीहि मा० - १९/४० - ॐ भू० कतवे०
२७ - ॐ आजिघ्रकलशं मह्यात्वा० - ८/४२ - ॐ भू० घंटेश्वराय०
२८ - ॐ वायो शुक्रो अया मिते० - २७/३० - ॐ भू० विटंकाय०
२९ - ॐ दैव्याहोताराभिषजेन्द्रेण० - २१/१८ - ॐ भू० मणिमानाय०
३० - ॐ त्रीणितआहुर्दिविबंधनानि० - २९/१५ - ॐ भू० गणबंधवे०
वायव्यदिक् चतुरस्त्रे षड्दले पद्मे ईशानत: प्रदक्षिणक्रमेण
३१ - ॐ प्रतिश्रुक्तायाsअर्तनं० - ३०/१९ - ॐ भू० डामराय नम:०
३२ - ॐ शुद्धवाल: सर्वशुद्धवालो० - २४/३ - ॐ भू० ढुंढिकर्णाय०
३३ - ॐ बलविज्ञाय स्थविर:० - १७/३७ - ॐ भू० स्थविराय०
३४ - ॐ सुपर्णवस्ते मृगोsअस्या० - २९/४८ - ॐ भू० दन्तुराय०
३५ - ॐ अग्ने अच्छा वदेह न:० - ९/२८/ - ॐ भू० धनदाय०
३६ - ॐ भद्रंकर्णेभि:० - २५/२१ - ॐ भू० नागकर्णाय०
उत्तरदिक् चतुरस्त्रे सप्तदले पद्मे ईशानत: प्रदक्षिणक्रमेण
३७ - ॐ बाहू मे बलमिन्द्रिय० - २०/७ - ॐ भू० महाबलाय नम:
३८ - ॐ अपां फ़ेनेन नमुचे:० - १९/७१ - ॐ भू० फ़ेक्तारय०
३९ - ॐ इद हवि: प्रजननं० - १९/४८ - ॐ भू० चीकराय०
४० - ॐ षा व्याघ्रं विषूचिकोभौ० - १९/१० - ॐ भू० सिंहाय०
४१ - ॐ मृगो न भीम: कुचरो० - १८/७१ - ॐ भू० मृगाय०
४२ - ॐ देवहूर्यज्ञsआचवक्षत्० - १७/६२ - ॐ भू० यक्षाय०
४३ - ॐ जीमूतस्येव भवति प्रतीकं० - २९/३८ - ॐ भू० मेघवाहनाय०
ईशानदिक् चतुरस्त्रे सप्तदले पद्मे ईशानत: प्रदक्षिणक्रमेण
४४ - ॐ तीव्रान्घोषान् कृण्वते० - २९/४४ - ॐ भू० तीक्ष्णोष्ठाय नम:
४५ - ॐ वायुष्ट्वा पचतैरवत्० - २३/१३ - ॐ भू० अनलाय०
४६ - ॐ अदित्यास्त्वा पृष्ठे० - १४/५ - ॐ भू० शुक्लतुण्डाय०
४७ - ॐ द्यौस्तेपृथिव्यंतरिक्षं० - २३/४३ - ॐ भू० सुधालापाय०
४८ - ॐ संबर्हिरंक्ता हविषा० - २/२२ - ॐ भू० बर्बरकाय०
४९ - ॐ पवमान: सोsअद्य न:० - १९/४२ - ॐ भू० पवनाय०
५० - ॐ अभ्यर्षत सुष्टुतिंगव्य० - १७/९८ - ॐ भू० पावनाय०
प्रतिष्ठापनम् - ॐ मनोजूति० ॐ भू० क्षेत्रपालसहिता: अजरादि क्षेत्रपाल देवता; सुप्रतिष्ठिता: वरदा भवत । पूजनम ।

क्षेत्रपाल ध्यानम्‌ :--- सात्विक - वंदे बालं स्फटिकसद्दशं कुन्तलोल्लासि वक्त्रं, दिव्याकल्पै: नवमणिमयै: किंकिणीनूपुराद्यै: । दीप्ताकारं विशदवसनं सुप्रसन्नं त्रिनेत्रं,हस्ताब्जाण्या बटुकमनिशं शूलदंडौ दधानभ्‌ ॥

राजस :--- उद्यत्‌भास्करसन्निभं त्रिनयनं रक्तांगरागस्त्रजम्‌, स्मेरास्यं वरदं कपालमभयं शूलं दधानं करै: । नीलग्रीवं उदारभूषणशतं शीतांशुचूडोज्जवलं, बन्धूकारुणवाससं भयहरं देवं सदा भावये ।

तामस :-- ध्यायेत्‌ नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं, दिग्वस्त्रं पिंगकेशं डमरुमथ सृणिं खडगपाशाभयानि । नागं घंटा कपालं करसरसिरुहै: बिभ्रतं भीमदंष्ट्र, सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्‌ किंकिणीनूपुराढयम्‌ ॥

क्षेत्रपाल :--- नीलाञ्जनाद्रिनिभमूर्ध्वपिशंगकेशं, वृत्तोग्रलोचन - मुपात्त गदाकपालम्‌ । आशाम्बरं भुजगभूषण - मुग्रदंष्ट्रं, क्षेत्रेशमद्‌भुततनुं प्रणमामि देवम्‌ ॥

स्तुतिपाठ :--- यं यं यं यक्षरूपं दशदिशिवदनं भूमिकंपायमानं, सं सं संहारमूर्तिं शिरमुकुटजटा शेखरं चंद्रबिम्बम्‌ । दं दं दं दीप्तकायं विकृतनखमुखं चोर्ध्वरेखाकपालं, पं पं पं पापनाशं प्रणतपशुपतिं भैरवं क्षेत्रपालम्‌ ॥

संकल्प :--- अनेन पूजनेन क्षेत्रपालसहिता: अजरादि क्षेत्रपाल देवता: प्रीयंतां न मम ॥

अजरो व्यापकश्चैव इन्द्रचौरस्तृतीयक: । इन्द्रमूर्तिश्चतुर्थस्तु उक्ष: पंचमउच्यते । षष्ठ: कूष्माण्ड नामा च वरुण: सप्तम: स्मृत: । अष्टमो बटुकश्चैव विमुक्तो नवमस्तथा । लिप्तकायस्तु दशमो लीलाक: रुद्रसंख्यक: । एकदंष्ट्र: द्वाद्शकस्तथा चैरावत: स्मृत: । आषधिघ्नस्तत: प्रोक्तो बंधनो दिव्यकस्तथा । कंबलो भीषणश्चैव गवयो घंट एव च । व्यालश्चैव तथाणुश्च चंद्रवारुण एव च । पटाटोपश्चतुर्विंश: जटाल: पंचविंशक: । कतु नामा च षड्‌विंश: तथा घंटेश्वर:स्मृत. । विटंको मणिमानश्च गणबंधुश्च डामर: । ढुंढिकर्णोऽपर: प्रोक्त: स्थविरस्तु तत: पर: । दंतुरो धनदश्चैव नागकर्णो महाबल: । फेत्कारश्चीकर सिंह: मृगो यक्षस्तथा पर: । मेघवाहन नामा च तीक्ष्णोष्ठो हयनलस्तथा । शुक्लतुंड: सुंधालाप: तथा बर्बरक:स्मृत: । पवन: पावनश्चैव हयेवं क्षेत्राधिपा:स्मृता: । प्रतिष्ठादिषु वै स्थाप्या क्षेत्राधिपयुताश्च ते ॥

कौलिरे चित्रकूटे हिमगिरिविवरे शस्त्रजालांधकारे सौराष्ट्रे सिंधुदेशे मगधपुरवरे कौसले वा कलिंगे । कर्णाटे कोंकणे वा भृगुसुतनगरे कान्यकुब्जस्थिते वा, सर्वस्मात्‌ सर्वदा वा हयपमृति भयत: पातु व: क्षेत्रपाल: ॥

करकलितकपाल: कुंडली दंडपाणि:, अरुणतिमिरनील: व्यालयज्ञोपवीती । क्रतुसमयसपर्या विघ्नविच्छेदहेतु:, जयति बटुकनाथ: सिद्धिद: साधकानाम्‌ ॥१॥
आद्यो भीषणभैरव: तदपर: श्रीकालराज: क्रमात्‌, श्रीसंहारकभैरव: त्वथ रूरू: चोन्मत्तको भैरव: । क्रोध: चंडकपालभैरववर: श्रीभूतनाथादय:, हयष्टौ भैरवमूर्तय: प्रतिदिनं देयात्‌ सदा मंगलम्‌ ॥२॥
ॐ नहिस्पशमविदन्नन्यमस्माद्‌ व्वैश्वानरात्पुर‍ऽ एतारमग्ने: । एमेनमवृधन्नमृताऽ अमर्त्यं व्वैश्वानरङक्षैत्रजित्याय देवा: ॥

N/A

References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP