संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
समारोपः

अंशुमत्काश्यपागमः - समारोपः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


बाह्य लक्षणमुद्दिष्टं शृणुष्वाभ्यन्तरं तु यत् ।
चतुरश्रां शिलां सम्यक् छेदयेत् तु विचक्षणः ॥१॥

तक्षकच्छेदके चैव शूलं यत्र प्रदृश्यते ।
स गर्भान्तं विजानीयाद्यत्नेन तु परीक्ष्यते ॥२॥

मंजिष्ठवर्णे मण्डूकं कर्कटं हरितालके ।
पीतकोयासिता सर्पं खद्योतमधुवर्णकैः ॥३॥

कपिले मूषिकं विद्यात् स्फटिकाभे जपं स्मृतम् ।
रक्तमण्डलिकं तत्र चित्रवर्णेन वृश्चिका ॥४॥

शफरं कृष्णचित्रे तु किंशुकाभेन्द्रगोपकम् ।

एते ....

शंकोत्सेधे षण्णवत्यष्टभागं
एकैकांशं द्व्यंगुलं तस्य धीमान् ।
युक्त्या युक्त्या शंकुतुंगस्य मानं
छायाश्चायाद् दक्षिणे दक्षिणे च ॥५॥

अर्थलाभगृहच्छेदं गृहिणी मरणं तथा ।
क्लेशोऽर्थ लाभो मरणं सुखमैश्वर्यमेव च ॥६॥

क्रमाच्चक्रादिकं विद्यान्मध्ये कूपं विनाशयेत् ।
मध्यकोणं तथा रज्जु द्वारपार्श्वे तु वर्जयेत् ॥७॥

क्षेत्रारामगृणाणां तु कूपन्यासविधिक्रमम् ।
देवालये च चाग्नेय्यां विशेषेण विधीयते ॥८॥

कर्तुराश्यानुकूलं वा वास्तु क्षेत्रे विधीयते ।
अधोमुखं निरीक्ष्याणि पूजितानि विशेषतः ॥९॥

तिर्यङ्मुखानि मध्यानि वर्जयेदूर्ध्ववक्त्रकम् ।
पक्षच्छिद्राणि रिक्तां च वर्जयेत् कृष्ण ऋक्षकम् ॥१०॥

व्यतीपातं च परिघं वैधृतिं परिवर्जयेत् ।
गुरुशुक्रज्ञवारेषु सोमवारेषु खानयेत् ॥११॥

दशाहे कूपसूतिः स्यात् पश्चात् पुण्याहमाचरेत् ।
एवमेव विधानेन कूपन्यासविधिक्रमम् ॥१२॥

अष्टविद्येश्वरा ह्येते त्रिणेत्राश्च चतुर्भुजाः ।
अभया वरदोपेताः टंकशूलसमन्विताः ॥१३॥

रक्तं श्वेतं तथा नीलं पीतं कृष्णं च कुंकुमम् ।
अरुणाभांजनप्रख्यं क्रमाद्वर्ण प्रमाणकम् ॥१४॥

अनन्तादि शिखण्ड्यन्तं प्राग्दलादिषु पूजयेत् ।
आयुधानां मुखं दीर्घं कारयेत् तु विचक्षणः ॥१५॥

एकादि चेष्टपर्यन्तं नाहमानं विधीयते ।
पूर्णमुष्टिस्तु नाहं स्यात् कारयेत् तु विचक्षणः ॥१६॥

सहजं चलनं चैव आयुधानां विधीयते॥


महाशिवाराधनं वक्ष्ये शृणुत्वं शरवणोद्भव ! ।
लिंगे बेरे तथा चान्ये पीठे वा पूजयेच्छिवम् ॥१॥

निष्कलं निष्कलं ज्ञेयं सकलं सकलाकृतिम् ।
तयोस्तु पीठमाख्यातं कल्पयेत् कल्पवित्तमः ॥२॥

पूर्वे वा पश्चिमे वापि दक्षिणे चोत्तरेऽपि वा ।
द्वारं कुर्याद्विशेषेण पश्चिमं मुक्तिदं गुह ॥३॥

उत्तरं शान्तिदं ज्ञेयं विजयं दक्षिणामुखम् ।

देविकं मानवं तद्वान्नरैर्दक्षिणोत्तरम् ।
स्वायंभूर्देविकं बाणं सर्वदेवदिगाश्रयम् ॥५॥

लिंगं प्रधानमेवं हि रन्ध्रं कुर्यात्तु षण्मुख ! ।
बेरं चैव तथै * हं देविके चार्षकेऽपि वा ॥६॥

शैलजे लोहजे वाथ सौधजेनैव कारयेत् ।
सौधजेनैव सिध्यर्थं शैलजं मुक्तिदं परम् ॥७॥

लोहजं सुखदं ज्ञेयं शैलं चैव चलाचलम् ।
स्थानकं चासनं यानं नृत्तरूपं तथैव च ॥८॥

स्थानकं सर्व सिध्यर्थं आसनं सौख्यदं स्मृतम् ।
स्थानकं चासनाख्यं च तामसं शयनं गुह ! ॥९॥

धर्मकामार्थमोक्षार्थं नृत्तरूपं सुखावहम् ।
लिंगे चैव विशेषेण स्थानकासनकं शृणु ॥१०॥

वर्धमानं स्थितं लिंगं आसीनं तु शिवाधिकम् ।
या कर्म शिवं ज्ञेयं एवं तद्भेदमुच्यते ॥११॥

हर्म्यमानेन लिंगं वा बेरं वापि प्रकल्पयेत् ।
लिंगबेरवशाद्धाम कारयेद्वा विजायते ॥१२॥

कल्पनाद्रूपमेवोक्तं ध्यानरूपमथ शृणु ।
त्रिणेत्रं चतुर्भुजं वापि द्विनेत्रं द्विभुजं तु वा ॥१३॥

एकवक्त्रं द्विवक्त्रं वा त्रिवक्त्रं वेदवक्त्रकम् ।
पंचवक्त्रयुतो वापि शतसाहस्रमेव वा ॥१४॥

द्विशतादि सहस्रान्तं एवमेवं विधीयते ।
एकपादं द्विपादं वा त्रिपादं सहस्रमेव वा ॥१५॥

श्वेतवर्णं च रक्तं च श्यामवर्णं तथैव च ।
नीलवर्णं च कृष्णं च वर्णमेवं विधीयते ॥१६॥

जटाजूटोर्ध्वकेशं वा जटापिंगसमोऽपि वा ।
नागखड्गायुधो वापि शूलपाशायुधोऽपि वा ॥१७॥

टंकशूलायुधो वापि सर्वायुधकरोऽपि वा ।
निरायुधकरो वापि एवमेवं तु कारयेत् ॥१८॥

सर्वायुध धृतो वापि निरायुध करोऽपि वा ।
जटाग्रे जाह्नवीं चैव त्रिधारूपं तु मेव वा ॥१९॥

पूर्णचन्द्रधरो वापि भूषयेन्मकुटोपरि ।
हर्यर्धं गिरिजार्धं वा कल्पयेत्तु महाशिवम् ॥२०॥

हर्यर्धं दक्षिणे भागे वामभागेऽर्धनारिणम् ।
वामे तु गिरिजार्धं स्याद् दक्षिणे रुद्ररूपकम् ॥२१॥

विपरीतनृपां सर्वधर्मकामार्थमोक्षदम् ।
विष्णुं प्रजापतिं चैव धनदो विजयोऽपि वा ॥२२॥

गौरी स्कन्दो वृषो वापि सव्यवामे सहासने ।
प्राग्वच्च स्थापयेद्वापि कारयेद्द्विविधा मतः ॥२३॥

लिंगं वा सकलं वापि केवलं कारयेत्पुनः ।
तयोर्योगप्रतिष्ठां चेत् सकलं भित्तिमाश्रितम् ॥२४॥

बाणं वा मानुषं लिंगं स्थापयेद्धाममध्यमे ।
चललिंगं तु वा वत्स ! पूजयेच्छिवसंनिधौ ॥२५॥

बाणं रत्नजलिंगं वा स्फटिकं चलमेव च ।
पट्टिकान्तं गलान्तं वा होमान्तं कुमुदान्तकम् ॥२६॥

तत्सीमे जलनिस्रा वा नालं तत्रैव विन्यसेत् ।
पूर्वे वा चोत्तरे वापि नालस्थानं वदाम्यहम् ॥२७॥

प्रतिबन्धं पद्मबन्धं पादबन्धमथापि वा ।
अधिष्ठानं तथा शक्तिमार्गेणैव तु कारयेत् ॥२८॥

जातिच्छन्दविकल्पाद्यैः एकमेकेन कारयेत् ।
नागरं द्राविडं वापि वेसरं चतुरायतम् ॥२९॥

वृत्तं वृत्तायतं चैव सभाकृतिरथापि वा ।
विस्तारद्विगुणोत्तुंगं अल्प्य हर्म्येति चोच्यते ॥३०॥

एकनासियुतो वापि देवनासियुतोऽपि वा ।
नासिकारहितो वापि वाहनं रहितोऽपि वा ॥३१॥

सिंहारूढं वृषारूढं भूतारूढमथापि वा ।
दिङ्मूर्तिरहितं वापि एभिमूर्तिरथापि वा ॥३२॥

देवाश्च दानवाश्चैव यक्षराप्स ऋषिस्तथा ।
नानानासिसमायुक्तं नानायोनिसमाकुलम् ॥३३॥

एवमेवक्रमं धाम कल्पयेत् तु षडानन ! ।
बेरस्योच्छ्रार्धमानाश्च मानेनैवासनं गुरुः ॥३४॥

पूजापीठं तु कर्तव्यं सप्तमात्रप्रमाणतः ।
मेखलत्रयसंयुक्तं दलाष्टकसमन्वितम् ॥३५॥

अर्चापीठमिति ख्यातं कल्पयेदेवमेव तु ।
अर्चारूपमिदं प्रोक्तं पूजाभागन्न विद्यते ॥३६॥

आवाहनोद्वहं नोक्तं पूजाभेदं न विद्यते ।
आवहनोद्वहं नोक्तं पूजयेत्प्रति संधिषु ॥३७॥

प्रतिदिनं प्रतिपक्षं प्रतिमासं प्रतिवत्सरम् ।
युगे युगेषु पे वत्स पूजां कुर्याद्विशेषतः ॥३८॥

वैदिकैस्तांत्रिकैर्मन्त्रैः एतत् तन्त्रोक्तमार्गतः ।
पूजयेद्देव देवेशं अन्यतन्त्रैर्नकारयेत् ॥३९॥


रथाकारं लिखेच्चक्रं नवावयवसंयुतम् ।
रथांगानां चतुष्कं च द्वयं तत्रैव कीलकम् ॥१॥

अग्रे द्वयं तथा पीठे स्वामिनक्षत्रमादिनः ।
रथांगं च त्रयं पूर्वं कीलके भत्रयं तथा ॥२॥

रज्जु द्वयं रथांगानां द्वयं कीलकमेव च ।
पश्चाद्रथांगं पीठं च क्रमादक्षाणि विन्यसेत् ॥३॥

स्थानेष्वेतेषु ऋक्षाणां विन्यसेच्च त्रयं त्रयम् ।
त्वक् स्थाने शास्तु मन्दारा स्थिता तत्र विनाशदा ॥४॥

रथांगेर्कधरासूनुशनिराह्वादयः स्थिताः ।
तदिग्भागरथांगे तु भिन्नं भवति भूतले ॥५॥

रव्यादयः कीलके च द्विग्रहो वा त्रयोऽपि वा ।
रविलुप्तकरा नीचाः तस्य भंगं विनिर्दिशेत् ॥६॥

रज्जौ रज्जु विनाशं च पीठे देवस्य नाशनम् ।
क्षीणे नीचारिमूढस्थाः चन्द्रयोगे ध्रुवं फलम् ॥७॥

शुक्रः पणफरे ज्ञो वा आपोक्लीवगतोऽपि वा ।
रथचक्रं विजानीयाद् दारुभिन्दन्न संशयः ॥८॥

केन्द्रे पणफरे चक्रे मन्दारफणवीक्षिते ।
रथचक्रं नरं हन्ति रज्जुभीन्नं न संशयः ॥९॥

उत्सवे चरलग्ने च स्थापने च स्थिरे तथा ।
रथारोहे ध्वजारोहे चरे चोभय राशिषु ॥१०॥

नेष्टं चतुष्टये वक्रं भयभे तद्वर्गोऽपि विलग्नकः ।
करोति वसुधा नाशं तद्द्वारेऽपि शुयासतः ॥११॥

चरामुख्यास्तत्र व्ययकटकतौलि तु धनुर्मीने ।
चावस्थितः सकल पापाः शुभकराः ॥१२॥

शशिन्यापोक्लीबे गुरुभृगुज केन्द्रेऽपि च तथा ।
रथानां यात्रा स्युः शुचिनि निधने पंचम पदे ॥१२॥

यात्रालग्ने नैधने नाम पुंत्रिकोणे मातेद्युने ।
चन्द्रसूर्यारसौराद्य पश्चाच्छक्र भिद्यते राहुदण्डताकेतुः कर्ता पुत्र
भार्यार्थ हानिम् ॥१३॥

त्रिषडायगतैः पापैः कण्टकाद्यैः शुभयुतैः ।
रथमायाति तच्छीघ्रं शरत्काले च भानुवत् ॥१४॥

लग्नेशे बलवर्जिते निधनगे क्रूरेक्षिते संयुते ।
रज्जुर्मृतिलग्नगे दिनपतौ भौ पेतन्ति ध्वजाः ।
मन्दे विप्रतिचक्रकीलसहितः राहौ * * संयुते ।
चिद्यः स्याच्छदिलग्नगे रथपतिभूमौ निवेशस्तथा ॥१५॥

रथप्रयाणलग्नेशे चक्रेशे क्रूरसंयुते ।
चक्रं निपतितं भूमौ कीलेन सह भिद्यते ॥१६॥

त्रिकोणे सबले जीवे केन्द्रे च बलसंयुते ।
रथमायाति तच्छीघ्रं शरत्काले च भानुवत् ॥१७॥

रथप्रयाणकेन्द्रेषु रविराह्वारभानुजाः ।
निघ्नन्ति रज्जुकीलाद्यैः तच्चक्रं च पतेद्भुवि ॥१८॥

यात्रोदये यदा भानुः अस्तगे तत्सुतो यदि ।
विनाशयति तच्छीघ्रं चक्रं कीलेन रज्जुभिः ॥१९॥

निमज्जति रथं चक्रं न भूमेर्मन्दिरो यथा ।
आदित्ये सबले केन्द्रे न गच्छति * कं पतिः ॥२०॥

सबले केन्द्रगे सौम्ये त्रिकोणो वाथ नायके ।
त्रिषडायगताः पापाः रथं सम्यक् प्रवर्तते ॥२१॥

त्रिकोणे कण्टके पापे रथयात्रोदये सति ।
कर्ता मरणमायाति स राष्ट्रं नाशयत्यसौ ॥२२॥

विनाशती च तच्चक्रं सरथं रज्जुना सह ॥२३॥

रथयात्रा चरेष्विष्टा द्विस्वभावेषु मध्यमा ।
केन्द्र त्रिकोणगे पापे शुभषष्ठान्त्यगो यदि ॥२४॥

पापेक्षिते शुभैर्मुक्ते रथयानं चिराद्भवेत् ।
केन्द्र त्रिकोणगे मन्दे द्वादशाष्टमगो यदि ॥२५॥

दिनत्रयेणरित्यादि रथभंगं च निर्दिशेत् ।
केन्द्रे चन्द्रे गुरौ कोणे भृणु सौम्य निरीक्षिते ॥२६॥

चरलग्ने यदा यानं घटिकानां त्रयोदश ।
द्वादशे नवमे पापे पापलग्ने शुभेक्षिते ॥२७॥

द्वितीये केन्द्रगे सौम्ये रथयानं दिनार्धतः ।
पीठे राहुसमायुक्ते रथांगे शनिसंगते ॥२८॥

कीलके पापसंयुक्ते रथभंगोऽत्र विद्यते ।
पीठे दिनमणौ भौमे रथांगे पापसंयुते ॥२९॥

रज्जौ च कीलके सौम्ये रथयानं चिरेण तु ।
अचिराद्रथयानं स्यात् पीठे दे * न्दु पूजिते ॥३०॥

रथांगे शशिविच्छक्रा रज्जौ सूर्ये शुभेक्षिते॥

बलि पीठं प्रवक्ष्यामि बाह्ये पीठ चतुष्टयम् ।
प्राच्यां वै स्थापिते पीठे श्रीकरं चेति कीर्तितम् ॥१॥

दक्षिणे स्थापिते पीठे श्रीविशालमिति स्मृतम् ।
पश्चिमे स्थापिते पीठे श्रीभद्रमिति कीर्तितम् ॥२॥

उत्तरे स्थापितं पीठं श्रीनिवासमिति स्मृतम् ।
प्राच्यां श्रीकरस्य प्रतिष्ठायां ब्राह्मणानां तु वृद्धये ॥३॥

श्रीविशालप्रतिष्ठायां क्षत्रियाणां च वृद्धये ।
श्रीभद्रस्य प्रतिष्ठायां वैश्यानां च विवृद्धये ॥४॥

श्रीनिवासप्रतिष्ठायां शूद्राणां चाभिवृद्धये ।
एवमेव प्रकारेण चतुर्द्वारे विशेषतः ॥५॥

श्रीश्च सरस्वती चैव ब्राह्मी सावित्रि एव च ।
पीठस्याधिपतीनां तु पूर्वादीनां यथाक्रमम् ॥६॥

सुप्रभेदे -------- बलि पीठलक्षणम्॥

४२०) गर्भगेहस्य पंचांशे चतुष्कं चोत्तमोन्नतम् ।
त्रिभागं मध्यमं प्रोक्तं द्विभागमधमं स्मृतम् ॥७॥

द्वारोत्सेधसमं श्रेष्ठं तत्त्रिभागं तु मध्यमम् ।
द्वारार्धमधमं विद्यात् उत्सेध समविस्तृतम् ॥८॥

उत्सेधं सुविभज्याथ भागमेकोनविंशति ।
भागेनोपानकोच्चं तु चतुर्भिर्जगती भवेत् ॥९॥

कुमुदं तु त्रिभागे तु तदूर्ध्वैकेन पट्टिका ।
कर्णं कुर्यात्त्रिभागैः एकेनैवोर्ध्व पट्टिका ॥१०॥

महापट्टिका द्व्यंशेन दलोत्सेधं त्रिदलाष्टकम् ।
कर्णिका चैकभागेन प्रोक्तमुत्सेधमुत्तमम् ॥११॥

प्रवेशनिर्गमं वक्ष्ये विस्तारोत्सेधकांशकम् ।
समस्तांशमुपानन्तु मन्वंशं जगती तथा ॥१२॥

भान्वंशं कुमुदं विद्यात् दिगंशं पट्टिका तथा ।
अष्टांशं कण्ठविस्तारं दशांशं चोर्ध्वपट्टिका ॥१३॥

द्वादशांशं महापट्टी दशांशमष्टदलविस्तरम् ।

चतुरश्रं यथा पीठं कुर्यात्पद्मदलं विना ।
स्थापनान्ते त्वथैतानि पूजयेत् तु विशेषतः ॥१५॥

प्रतिष्ठाविधिमार्गेण कारयेद्देशिकोत्तमः ।


कारणे परिवारबलिः॥

मूलधाम्नश्च द्वारोच्चं उत्तमं पीठविस्तृतम् ।
त्रिपादं मध्यमं प्रोक्तं द्वारतुंगार्धकन्यसम् ॥१॥

शुद्धद्वारस्य विस्तारं अधमं पीठमुच्यते ।
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं श्रेष्ठमुच्यते ॥२॥

अथवा व्योमहस्तेन अधमं पीठविस्तृतम् ।
द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते ॥३॥

तद्विस्तारसमं तुंगं कृत्वा चैवाष्टविंशति ।
उपानोच्चं द्विभागं स्यात् षडंशं जगती भवेत् ॥४॥

कुमुदोच्चं तु भूतांशं कंपमेकांशमुच्यते ।
वेदांशं कर्णमानं तु ऊर्ध्वकंपं शिवांशकम् ॥५॥

महापट्टीद्वयांशं तु द्विभागं वा विशेषतः ।
वेदांशं पद्मतुंगं तु द्विभागं कर्णिकोदयम् ॥६॥

अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! ।
पद्मोच्चं पंचभागं तु महापट्टी द्विभागतः ॥७॥

उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि ।

क्षुद्रपीठलक्षणम्॥

अन्तर्मण्डलमध्ये तु भित्याश्रयमथापि वा ॥८॥

बलिपीठं प्रकर्तव्यं कौशिकांगुलसंयुतम् ।
अधमं द्विगुणं मध्यं त्रिगुणं चोत्तमोन्नतम् ॥९॥

वेदाश्रं वाथ वृत्तं वा सर्वपीठं प्रकल्पयेत् ।
विस्तारसमतुंगं स्यात् त्रिपादं चार्धमेव वा ॥१०॥

त्रिमेखलं तु कुर्वीत द्विमेखलमथापि वा ।
एकमेखलया युक्तं ऊर्ध्वे पद्मसमन्वितम् ॥११॥

पद्मपीठं तु कुर्वीत पद्माकारं स कर्णिकम् ।
मातॄणां नवपीठं स्यात् ज्येष्ठायां पीठकत्रयम् ॥१२॥

अन्येषामेकमेवं स्यात् चण्डेशस्य तथैव हि ।
अन्तर्मण्डलदेशे तु इन्द्रादि बलिपीठकम् ॥१३॥

स्थापयेत् तु क्रमेणैव मण्डपोपान बाह्यतः ।
अन्तर्मण्डलतारस्य सदृशं द्विगुणं तु वा ॥१४॥

अन्तस्तारस्य बाह्ये तु कल्पयेत्कल्पवित्तमः ।
तस्यास्तु मध्यमे भागे परिवाराष्ट विन्यसेत् ॥१५॥

वृषादि चण्डपर्यन्तं स्थापयेदष्टदिक्षु च ।
यस्य विस्तारपचत आयामं च विधीयते ॥१६॥

चतुर्भागाधिकं पंचभागं वाधिकमेव वा ।
त्रिभागेनाधिकं चैव द्विद्धं पंचार्धमाधिकम् ॥१७॥

मेव वा द्विगुणं तद्द्विगुणं पादाधिकं तु वा ।
द्विगुणार्धं तु आयामं गोपुरेषु विधीयते ॥१८॥

प्रासादस्य विस्तारं यत्तद्दण्डमिहोच्यते ।
मूलहर्म्यं समारभ्य षडष्टदण्डमानतः ॥१९॥

दशद्वादशदण्डो वा मनुदण्डावसानकम् ।
षोडशाष्टादशो वापि महापीठं प्रकल्पयेत् ॥२०॥

अथवान्यप्रकारेण पीठस्थानं विधीयते ।
तृतीय साले चतुष्पंचसाले चैव तु मध्यमे ॥२१॥

महापीठं प्रकर्तव्यं तस्य लक्षणमुच्यते ।
मूलधामस्य द्वारोच्चं उत्तमं पीठविस्तृतम् ॥२२॥

त्रिपादं मध्यमं प्रोक्तं द्वारतुंगार्धकन्यसम् ।
शुद्धद्वारस्य विस्तारं अधमं पीठविस्तृतम् ॥२३॥

द्विहस्तं मध्यमं प्रोक्तं त्रिहस्तं श्रेष्ठमुच्यते ।
तद्विस्तारसमं तुंगं कृत्वा चैवाष्टविंशति ॥२४॥

उपानोच्चं द्विभागं स्यात् षडंशं जगतिर्भवेत् ।
कुमुदोच्चं तु भूतांशं कंपमेकांशमुच्यते ॥२५॥

वेदांशं कर्णमानं तु ऊर्ध्वकंपं शिवांशकम् ।
महापट्टी गुणांशं तु द्विभागं वा विशेषतः ॥२६॥

वेदांशं पद्मतुंगं तु महापट्टी द्विभागया ।
उपानोच्चं शिवांशेन द्विभागं कर्णिकोदयम् ॥२७॥

अथवा कर्णिकोत्सेधं गुणांशं द्विजसत्तम ! ।
पद्मोच्चं पंचभागं तु महापट्टी द्विभागया ॥२८॥

उपानोच्चं शिवांशेन शेषं पूर्ववदेव हि ।
अथवा पीठोदयं विप्र धरातलं यथा कुरु ॥२९॥

तदूर्ध्व पद्ममानं तु पीठोच्चे न्यंशमुच्यते ।
अधिष्ठानोक्तमार्गेण वेशनिष्क्रान्तमाचरेत् ॥३०॥

पद्मतारे युगांशं वा भूतांशं कर्णिकायतम् ।
पीठागारं युगाश्रं वा वृत्तं वाष्टाश्रमेव वा ॥३१॥

कलाश्रं वाथ कर्तव्यं तद्द्व्यया मण्डलाम्बुजम् ।
लोहजं शैलजं वाथ इष्टकामयमेव वा ॥३२॥

सुधया वेष्टकागर्भं नानाचित्रैर्विचित्रितम् ।
भूतैश्च मकरैर्व्यालैः वृषभैश्च विभूषितम् ॥३३॥

नानावर्णैर्विचित्रं यत् भूषयेद्धेमराजतैः ।
पीठव्यासे तु षट्सप्त वसुनन्दांशकेऽपि वा ॥३४॥

अंशमस्योपपीठोच्चं उपपीठोक्तवत् कुरु ।
तदूर्ध्वे तु महापीठं उक्तवस्योदयान्वितम् ॥३५॥

उपपीठं विना पीठं कर्तव्यं वा द्विजोत्तम ! ।
आमोदं प्राग्दले चैव प्रमोदो याम्यदिग्दले ॥३६॥

प्रमुखः पश्चिमे चैव उत्तरे विमुखस्तथा ।
अविघ्नस्त्वीशदिग्भागे विघ्नकर्तारमानले ॥३७॥

सात्विकं नैर्-ऋते भागे राजसं वायुकोणके ।
तामसं कर्णिकामध्ये नीलरुद्रस्वरूपकम् ॥३८॥

भूम्यन्तरिक्ष स्वर्गं च सर्वभूतगुणात्मकम् ।
तत्सर्वात्मकमित्युक्तं महापीठं द्विजोत्तम ! ॥३९॥

पश्चिमाभिमुखे हर्म्ये किंचिद्भेदं वदाम्यहम् ।
वृषस्थाने कुमारं तु कौमारे वृषभं न्यसेत् ॥४०॥

वारुणे तु महापीठं शेषं पूर्ववदाचरेत् ।
परिवारविधिः प्रोक्तः पश्चाल्लिंगस्य लक्षणम् ॥४१॥

क्रमुकं वेणुदण्डं वा चन्दनं वापि खादिरम् ।
चम्पका देवदारुश्च स्तवका जाति बिल्वकम् ॥४२॥

अवक्रं निर्व्रणं चैव कृमिकोटरवर्जितम् ।
प्रासादस्य समं वापि प्रासादग्रीवमेव वा ॥४३॥

वृषस्थल समं वापि गोपुरोत्सेधमेव वा ।
द्वितल त्रितलान्तं वा दण्डस्योत्सेधमुच्यते ॥४४॥

पूगनालिकतालं च चम्पकं बिल्वचन्दनम् ।
अश्वत्थं खादिरं चैव न्यग्रोर्धसार तिंत्रिणी ॥४५॥

पलाशं नृपसारं च बिल्वसारं तथैव च ।
मधूकसारवृक्षं च ध्वजदण्डमिहोच्यते ॥४६॥

वृषस्थलावसानान्तं ग्रीवान्तं गोपुरान्तकम् ।
दण्डमानमिति प्रोक्तं ध्वजदण्डमिहोच्यते ॥४७॥

बलिपीठं तु तन्मानं उच्छ्रयं कर्णिकासमम् ।
गेहगोपुरयोर्मध्ये बलिपीठं तु विन्यसेत् ॥४८॥

वाहनं बलिपीठं तु ध्वजपीठं तु विन्यसेत् ।
महत्यल्पं च द्विविधं ध्वजमुत्तुंगमिष्यते ॥४९॥

क्षुद्रं प्रासादमुत्सेधं ध्वजदण्डमिति स्मृतम् ।
स्तूप्यन्तं शिखरान्तं च नासिकान्तं गलान्तकम् ॥५०॥

प्रस्तरान्तसमुत्सेधं उपदण्डं द्विहस्तकम् ।
हस्तार्धपादहीनं तु एकहस्तावसानकम् ॥५१॥

एवं दीर्घविधि प्रोक्तं अयदूर्ध्वं तु पद्मकम् ।
मूलप्रासादविस्तारं तत्समं वा त्रिपादकम् ॥५२॥

ध्वजदण्डोच्छ्रयं प्रोक्तं मानमार्गमितीष्यते ।
गोपुरात्पूर्वा परान्तं तु प्रासादसममेव वा ॥५३॥

पैशाच पीठं न्यस्ताध धामार्ध त्रिपदांशकम् ।
हस्त त्रिपंचसप्ताभि नवहस्तान्तमेव वा ॥५४॥

उच्छ्रयेति दशा सप्त पद्मत्रयंशं तु गजासरा ।
एकांशं पद्मतुंगं तु कम्पमंशांशमम्बुजम् ॥५५॥

कुमुदं त्रिभागमेवं तु ऊर्ध्वपद्मं शिवांशकम् ।
मधोकंपपद्मांशं प्रोक्तं वेदांशं कण्ठमुच्यते ॥५६॥

कम्पभागेन कर्तव्यं पद्मांशं पट्टिका गुणम् ।
एकपत्रपद्ममधा कम्पमंशं मथकर्णिका ॥५७॥

पंचमधोर्ध्वपद्मं तु गुणभागं विधीयते ।
चक्रं वापि त्रिशूलं वा प्रासाद स्यार्धमेव वा ॥५८॥

पादोनाष्टांशभागेन आयुधस्य समुच्छ्रयम् ।
एकादि नवहस्तान्तं माननिर्णयमिष्यते ॥५९॥

एवं तु परिवाराणि प्रोक्तानि शास्त्रपारग ।
नन्दाष्टपंक्त्याष्ट नव विंशदष्टा-
कुम्भे च मूर्ध्नि गलप्रस्तरान्तम् ।
पादोन पादादि अधस्तूपिकान्तं
नारायण्यमेकभूमं प्रधानम् ॥६०॥

यानकं स्थानकं शयनमासनं च चतुर्विधम् ।
आर्षकं स्थानकं चैव स्वायंभुवमथासनम् ॥६१॥

मानुषं राक्षसं बाणं गाणवं शयनं भवेत् ।
देविकं यानकं प्रोक्तं एवं लक्षणमुच्यते ॥६२॥

चतुरश्रं स्थानकं प्रोक्तं आसनं तु सुवृत्तकम् ।
यानकं त्वश्रमेवोक्तं अष्टाश्रं शयनं भवेत् ॥६३॥

पीठाकृतितताश्चैव एवं लक्षणमुच्यते ।
वृत्तपीठस्थिता गौरी भद्रपीठं तु चासनम् ॥६४॥

शयनं पद्मपीठा च बलिपीठाधिपीशक्तिमिहोच्यते ।
आमोदश्च प्रमोदश्च प्रमुखो विमुखस्तथा ॥६५॥

अविघ्नो विघ्नकर्तारो बलिपीठाधिदेवताः ।
विस्तारस्तम्भतो बाह्ये जन्मात् स्तूप्यन्तमुन्नतम् ॥६६॥

अथवा शिखरान्तं स्यात् विमानानां समुन्नतम् ।

बलिदेवताः॥

दैविकं तु भवादीनां इन्द्रादीनां तु मानुषम् ॥६७॥

भूतादीनां स्वयं भूतं आर्षकं परिवारकम् ।
वसूनां बाणलिंगे तु विद्येशानां तु दैविकम् ॥६८॥

यक्षादि राक्षसा लिंगं बलिदेवाः प्रकीर्तिताः ।
भवश्शर्वस्तथेशानः पशुपतिर्नीललोहितः ॥६९॥

उग्रो भीमो महा देवो इत्यष्टौ मूर्तयस्तथा ।
पीतं च कुंकुमं कृष्णं अरुणं भिन्नांजनप्रभम् ॥७०॥

नीलं श्वेतं तथा रक्तं अष्टमूर्तेश्च वर्णकम् ।
अभयवरदाः सर्वे पाशांकुश चतुर्भुजाः ॥७१॥

त्रिणेत्रास्त्वेकवक्त्राश्च द्विपादाश्चैव नूपुराः ।
जटामकुटसंयुक्ता मूर्तिरूपाः प्रकीर्तिताः ॥७२॥

सालास्सालान्तरे मध्ये ध्वजस्थानं विधीयते ।
अथवा दण्डमानेन मूलं प्रासादमारभेत् ॥७३॥

द्वित्रिदण्डविवृद्ध्या तु पंचसप्तनवान्तकम् ।
रुद्रत्रयोदशान्तं वा दशपंचसुसप्तकम् ॥७४॥

एकोनविंशतिश्चैव दण्डमानं प्रकीर्तितम् ।
पंचभागद्विभागं तु सप्तभागे त्रिभागिकम् ॥७५॥

नवभागे चतुर्भागं प्राकाराणां विधीयते ।
पूर्वं शून्यविशालं चेत् यथाशोभं यथा रुचि ॥७६॥

एवं तु बहुधा प्रोक्तं कल्पयेत् तु यथारुचि ।
अन्तर्मण्डल सालादिमध्यगोपुरमध्यतः ॥७७॥

नवपंचैकदण्डोऽपि वसुदिक्षु चतसृषु ।
प्रधान स्वग्रदेशस्था ध्वजं तत्संख्यया मताः ॥७८॥

॥ शुभमस्तु॥

पीठरन्ध्रे भगाकारं योनिमध्ये सलक्षणम् ।
ऊर्ध्वाग्रं तत्प्रकर्तव्यं अथवा रन्ध्रमुच्यते ॥७९॥

भगाकारं कृताख्याता योनि मध्ये क्रमोध्वयुक् ।
बाणरत्नादिकं चैव देवी पीठस्य लक्षणम् ॥८०॥

रन्ध्रमध्ये भगाकारं ऊर्ध्वाग्रं लक्ष्मपीठकम् ।
रन्ध्रस्यैव द्विभागेन तन्मूले भ्रमरे लिखेत् ॥८१॥

पीठोदयकलांशं तु एकांशं रत्नमेव च ।
दशांशं सिकतैर्युक्तं पंचांशं बन्धयेत् क्रमात् ॥८२॥

पूजांश षोडशांशैकं उत्सेधं तु विधीयते ।
तन्मानं पदविस्तारं अष्टबन्धं तथोच्यते ॥८३॥

भिन्ने घटे यथाकाशे तथाकाशे प्रलीयते ।
जीर्णबेरं तु न त्याज्यं पूजितं निष्फलं भवेत् ॥८४॥

न दर्शनं न सेवा च नार्चनं नाभिवन्दितम् ।
मोहेन पूजनं कुर्यात् तत्कर्ता मरणं व्रजेत् ॥८५॥

देवे जीर्णे पुनः सृष्टे देव्या प्राच्या पति स्थितः ।
ताभिरेव पुनर्देव्या योज्यानन्य सृजेत् पुनः ॥८६॥

नोद्वाहं च न कर्तव्यं सन्तदेवासु पूजयेत् ।
लिंगे जीर्णे पुनः सृष्टे योगे प्राच्या पतिस्थितः ॥८७॥

भोगवीरं तथा प्राच्या योज्यानन्यत् सृजेत् पुनः ।
नोद्वाहं च कर्तव्यं सन्तदेवासु पूजने ॥८८॥

लिंगस्य जीर्णिते सत्ति लिंगमात्रं परित्यजेत् ।
पीठस्य जीर्णिते सत्ति पीठमात्रं परित्यजेत् ॥८९॥

लिंगपिण्डिसमं जीर्णं लिंगपीठं परित्यजेत् ।
भोगवीरं तथा प्राच्या योज्यानन्यत् सृजेत् पुनः ॥९०॥

लिंगं चतुर्विधं ज्ञात्वा स्थावरं शास्त्रचोदितम् ।
दैविकं चार्षकं चैव गाणवं मानुषं तथा ॥९१॥

चतुर्विधेषु भेदेषु दैविकं लक्षणं शृणु ।


दैविकलिंगम्॥

दीर्घाकारं भवेल्लिंगं निम्नोन्नतसमन्वितम् ॥९२॥

रेखाकोटर संयुक्तं मुखे तारायतोन्नतम् ।
पार्वताग्राकृतिं लिंगं वह्वग्रं त्वग्रतः शिखा ॥९३॥

कराभ्यां संपुटाकारं ब्रह्मसूत्रविवर्जितम् ।
इत्येतैर्लक्षणैर्युक्तं लिंगं दैविकमुच्यते ॥९४॥

आर्षलिंगम्॥

मूलस्थूलं भवेल्लिंगं अग्रमूलं तथैव च ।
मध्यस्थूलं तु लिंगानां नालिकेरफलाकृति ॥९५॥

कदलीफलाकृति श्रीबिल्वस्यैव फलाकृतिः ।
लिंगमार्षकमाख्यातं ब्रह्मसूत्रविवर्जितम् ॥९६॥

गाणवलिंगम्॥

कूष्माण्डस्य फलाकारं मातुलुंगफलाकृति ।
उर्वारुकफलाकारं कपित्थस्य फलाकृति ॥९७॥

तालफलवदाकारं गाणवं लिंगमुच्यते ।

मानुष लिंगम्॥

द्वारं वा गर्भमानं वा हस्तमानमथापि वा ॥९८॥

शिल्पशास्त्रोक्तमानं वा छत्राकारशिरोन्नतम् ।
एकवर्णं सुसंस्निग्धं ब्रह्मसूत्रसमन्वितम् ॥९९॥

इत्येतैर्लक्षणैर्युक्तं लिंगं मानुषमुच्यते ।
अथ वक्ष्ये विशेषेण शिवरात्रिं सुपूजयेत् ॥१००॥

कृतत्रेतायुगे चैव द्वापरे च कलौ युगे ।
युगे युगे तु संपूज्य कृतायां तु गुहो यजेत् ॥१०१॥

त्रेतायां विघ्नराजेन द्वापरे चाच्युतो यजेत् ।
ब्रह्मेन्द्र ऋषिभिश्चैव कलौ संपूजितो हरः ॥१०२॥

माघकृष्णचतुर्दश्यां फाल्गुने च द्वितीयके ।
चैत्रमासे त्रयोदश्यां वैशाखे कृष्णपंचमी ॥१०३॥

ज्येष्ठे शुक्लतृतीये च आषाढे चाष्टमी यजेत् ।
द्वादश्यां श्रावणे चैव पूर्वाषाढे तु पंचमी ॥१०४॥

तुलायां सप्तमी चैव कृष्णाष्टम्यां तु कृत्तिकाम् ।
द्वादश्याभार्द्रमासे तु पुष्यमासे तु सप्तमी ॥१०५॥

एवं संवत्सरे पूज्यशिवरात्र्युपवासके ।
माघमासे चतुर्दश्यां तत्फलं शिवरात्रिकम् ॥१०६॥

एकमासे द्विपक्षे तु रात्राधिक्य तिथिर्वरम् ।
शिवं संपूज्य तद्रात्रौ तत्फलं लभते नरः ॥१०७॥

पक्षाक्षं सममेवं स्यात् पूर्वरात्रौ शिवं यजेत् ।
तस्मात् सर्वप्रयत्नेन सर्वरात्रौ विशेषतः ॥१०८॥

रात्रावधिकपक्षे तु शिवपूजा विधीयते ।
तद्रात्रौ शिवरात्रिः स्याद्देवसान्निध्यमेव च ॥१०९॥

शर्वरी पक्षहीनं तु सा दोषाबहुलास्तथा ।
तस्मात् सर्वप्रयत्नेन सर्वमासं क्रमेण तु ॥११०॥

नित्यसिध्यवसने तु शिवरात्रिं समाचरेत् ।
यामं प्रतिविशेषेण शिवपूजां विशेषतः ॥११॥

 न वाहे चैव सप्ताहे पंचाहे वांकुरार्पणम् ।
अंकुराण्यर्पयेत् पश्चात् पूर्वोक्त विधिना सह ॥११२॥

तद्दिनस्य तु पूर्वे तु मण्डपं शोधयेत्ततः ।
पंचगव्येन संपूज्य कौतुकं बन्धयेत् ततः ॥११३॥

बिल्वपत्रं तु संपूज्य सर्वगन्धसमन्वितम् ।
वस्त्रेण वेष्टयेद्धीमान् बिलपत्राधिवासनम् ॥११४॥

प्रभाते विमले धीमान् देशिकः स्नानमाचरेत् ।
पूर्वाह्ने तर्पणं चैव मध्याह्ने तु प्रदक्षिणम् ॥११५॥

सायाह्ने पूजनं कृत्वाप्येवमेवं व्रतं चरेत् ।
ब्रह्मक्षत्त्रिय विट्छूद्रा उपवाससमन्विताः ॥११६॥

द्विजानां शिवभक्तानां सर्वेषां प्राणिनामपि ।
सर्वासां चैव नारीणां उपवासं तथैव च ॥११७॥

न निद्रानं प्रयत्नेन सर्वकार्याणि साधयेत् ।
यत्फलं सर्वसिद्धिं च इष्टकाम्यं तथैव च ॥११८॥

आयुष्यकं च सिद्धिं च सर्वमोक्षं तथैव च ।
अमंगल्योपवासी च पुनर्जन्म सुमंगली ॥११९॥

अपत्नीकोपवासी च पुनः पत्नी समन्वितः ।
इष्टकाम्यफलं काम्यं शिवरात्र्युपवासके ॥१२०॥

निद्रायां तु फलं हीनं निद्राहीनं तु तत्फलम् ।
तस्मात् सर्वप्रयत्नेन उपवासमनिद्रकम् ॥१२१॥

ऋग्यजुस्सामवेदानां चतुर्भिः प्रतियामके ।
ब्राह्मणैर्मुनिभिस्सार्धं देशिकस्संप्रपूजयेत् ॥१२॥

विघ्नेशं पूजयेत् पूर्वं सौरपूजामतः परम् ।
शालिभिः स्थण्डिलं कृत्वा पुण्याहं वाचयेत्ततः ॥१२॥

पूर्वे तु पंचगव्यं स्यात् पंचामृतं द्वितीयके ।
तृतीये स्नानमाप्यं तु इक्षुसारं चतुर्थके ॥१२४॥

यामं प्रतिविशेषेण पूजयेद्देशिकोत्तमः ।
पूर्वे तु स्नपनं प्रोक्तं अष्टोत्तरशतं भवेत् ॥१२५॥

द्वितीये स्नपनं प्रोक्तं पंचाशत्कलशं भवेत् ।
तृतीये स्नपनं चैव पंचविंशति संख्यया ॥१२६॥

चतुर्थे स्नपनं चैव नवकुम्भेन पूजयेत् ।
यामं प्रति विशेषेण स्नपनं कारयेद्बुधः ॥१२७॥

पूर्वयामे तु संस्थाप्य बिल्वपत्रैस्समर्चयेत् ।
द्वितीये पद्मपुष्पैश्च तृतीये जातिपुष्पकैः ॥१२८॥

नन्द्यावर्तैश्च संपूज्य चतुर्यामं तु पूजयेत् ।
चतुस्संध्यार्चनं कुर्यात् बिल्वपत्रैस्समन्वितम् ॥१२९॥

मुद्गान्नं प्रथमे चैव द्वितीये पायसान्नकम् ।
तृतीये कृसरान्नं स्यात् शुद्धान्नं स्याच्चतुर्थके ॥१३०॥

यामं प्रतिविशेषेण क्षेत्रपालं समर्चयेत् ।
यामं प्रतिविशेषेण बलिहोमं समाचरेत् ॥१३१॥

देशिकं पूजयेत्तत्र वस्त्र हेमांगुलीयकैः ।
एवं संपूज्य विधिवत् शिवलोके महीयते ।

---------------------------------

सूर्येन्दु वह्निमय भास्वर दीप्य पीठां
स्वेच्छा गृहीत सृणिपाशशरेक्षु चापाम् ।
बालेन्दु मौलिमलकाभरणां त्रिणेत्रां
नित्यं नमामि मनसा महनीयकीर्तितम् ॥१३३॥

पृथ्वी गृहं सुरदलाम्बुजमष्टपत्रं
लोकाश्रकं द्विदशकोणमथाष्टकोणम् ।
अन्तस्त्रिकोणमदि मध्यममादि पीठं
तत्सर्वमम्ब तव रूपमनुस्मरामि ॥१३४॥

बालार्क मण्डलाभासं चतुर्बाहुं त्रिलोचनाम् ।
पाशांकुशधनुर्बाणान् धारयन्तीं शिवांभजे॥

(शुभमस्तु)

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP