संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
तोरणलक्षणपटलः

अंशुमत्काश्यपागमः - तोरणलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण तोरणानां तु लक्षणम् ।
पादोदये दशांशे तु सप्तांशं चरणोदयम् ॥१॥

शेषं च गुणभागं तु झषमानमुदाहृतम् ।
नवांशे पादतुंगं तु षडंशं चरणायतम् ॥२॥

शेषं झषोदयं ख्यातं अष्टांशे वांघ्रितुंगकम् ।
पंचांशं चरणोत्तुंगं झषोत्सेधं गुणांशकम् ॥३॥

तुंगार्धं विपुलं वाथ वेदभूतरसांघ्रिकैः ।
तोरणस्यैव पाद्बाह्ये व्यासमेवं चतुर्विधम् ॥४॥

प्रासादमण्टपादीनां मध्यभागे तु तोरणम् ।
अनेन विधिना वापि कर्तव्यं भित्तिबाह्यके ॥५॥

पत्राख्यतोरणं चादौ द्वितीयं मकरतोरणम् ।
तृतीयं चित्रसंज्ञा तु त्रिविधं तोरणाकृतिः ॥६॥

अर्धचन्द्रमिवाकारं पत्रजादिविराजितम् ।
पत्रतोरणमाख्यातं ततोमकरमुच्यते ॥७॥

पंचवक्त्रसमायुक्तं पार्श्वयोर्मकरास्यकम् ।
मध्ये पूरीससंयुक्तं नानाविधलतान्वितम् ॥८॥

नानालंकारसंयुक्तं युक्तं मकर तोरणम् ।
तदेव पार्श्वयोर्मध्ये पुरीमस्य द्वयोरपि ॥९॥

नक्रतुण्डं प्रकर्तव्यं भूतविद्याधरास्यकम् ।
सिंहेभव्यालहंसाद्यैः पालास्रं मुक्तदामकैः ॥१०॥

अन्यैश्च विविधैश्चित्रैः रत्नबन्धैश्च भूषितम् ।
चित्रतोरणमेतत्स्यात् प्रोच्यते तोरणत्रयम् ॥११॥

तोरणान्युत्तराधस्तात् प्रयोज्यानि विचक्षणैः ।
पादोच्चं पंचषट्सप्तभागेद्वौ तोरणाग्रकम् ॥१२॥

शेषं पादोदयं ख्यातं एवं चित्रमिदं भवेत् ।
चतुराश्राष्टकं वापि वृत्तं वा तोरणांघ्रिकम् ॥१३॥

कुंभमंड्यादिसंयुक्तं बोधिकारहितं तु वा ।
बोधिका सहितं वापि वीरकाण्डसमन्वितम् ॥१४॥

कुड्यस्तंभविशालार्धं त्रिपादं वा समं तु वा ।
तोरणांघ्रिविशालं तु प्रोच्यते द्विजसत्तम ! ॥१५॥

उत्तरं वाजनं साब्जक्षेपणं कुद्रवाजनम् ।
यथाक्रमेण संकल्प्य अनेन विधिना बुधः ॥१६॥

तोरणांघ्रि विशालं वा त्रिपादं वोत्तरोदयम् ।
तदर्धं वाजनोच्चं तु तस्यार्धं दलमानकम् ॥१७॥

दलोर्ध्वक्षेपणं ख्यातं तस्यार्धं क्षुद्रवाजनम् ।
उत्तरं बोधिकोर्ध्वे वा वीरकाण्डे तु वा भवेत् ॥१८॥

उत्संध्यं तन्नताग्रेण कुर्यान्मकरविष्ठरम् ।
तोरणाग्रविशालं तु कुड्यस्तंभोदयार्धकम् ॥१९॥

कुड्यस्तंभद्वयोरन्तर्व्यासं वा तोरणाग्रकम् ।
अंघ्रिवेत्रावसानं वा तस्माद्दण्डाधिकं तु वा ॥२०॥

एवं चतुर्विधं ख्यातं तोरणाग्रविशालकम् ।
कुड्यतोरणमाख्यातं द्वारतोरणमुच्यते ॥२१॥

द्वारतुल्योन्नतं व्यासं तोरणांघ्र्यन्तरं समम् ।
उत्तरं वाजनं चाब्जक्षेपणं चाष्टमंगलम् ॥२२॥

फलका पंचवक्त्राढ्यं प्रागुक्त विधिना कुरु ।
पत्राख्यं मकराख्यं वा चित्रतोरणमेव वा ॥२३॥

मध्योर्ध्वे शूलसंयुक्तं पार्श्वयोश्च समन्वितम् ।
दर्पणं पूर्णकुंभं च वृषभं युग्मचामरम् ॥२४॥

श्रीवत्सं स्वस्तिकं शंखं दीपो देवाष्टमंगलम् ।
श्रीवत्सं मध्यमे कुर्यात् शेषास्तु तस्य पार्श्वयोः ॥२५॥

लोहैर्दारुशिलाभिर्वा कर्तव्यं द्वारतोरणम् ।
द्वारतोरणमेवं हि स्तंभतोरणमुच्यते ॥२६॥

पादोच्चं तु त्रिधाभज्य द्विभागं चरणोदयम् ।
पादं सर्वांगसंयुक्तं बोधिकारहितं कुरु ॥२७॥

उत्तरं वाजनं चाब्जक्षेपणं निम्नवाजनम् ।
तदूर्ध्वे झषखण्डं तु नानाचित्रैर्विचित्रितम् ॥२८॥

तोरणं मकराख्यं तु मृणाभ्ये द्विक्रकन्धरम् ।
द्युडानलात्मसंयुक्तं एतत्स्यात्स्तंभतोरणम् ॥२९॥

पादान्तरे वा हारायां कर्णप्रासादमध्यमे ।
शालामध्यान्तरालायां कर्तव्यं सर्वधामसु ॥३०॥

स्तम्भतोरणमाख्यातं कुंभलता विधिं शृणु ।

इत्यंशुमान्काश्यपे तोरणलक्षणपटलः (त्रयोदश) ॥१३॥

N/A

References : N/A
Last Updated : November 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP