संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
परिवारलक्षणविधिपटलः

अंशुमत्काश्यपागमः - परिवारलक्षणविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण परिवारविधिं परम् ।
अष्टौ वा षोडशं चैव द्वात्रिंशच्च यथाक्रमम् ॥१॥

अन्तर्मण्डलके चैव परिवारं तु कारयेत् ।
संकल्प्यान्तरहारायां परिवाराष्टकं द्विज ! ॥२॥

कलाख्य परिवारं तु * * * * * * * * ।
मध्यहारा चतुर्थे तु द्वात्रिंशत्परिवारकम् ॥३॥

प्राकारे मध्यमे वाथ सालाकुड्याश्रितं तु वा ।
मुखायामं विना बीजे चतुरश्रे कृते सति ॥४॥

नवांशं विभजेन्मध्यमध्यांशे मूलहर्म्यकम् ।
तदावृत्ताष्टभागेषु पूर्वादि क्रमयोगतः ॥५॥

प्राच्यां वै वृषभं स्थाप्य अनलं चाग्नि गोचरे ।
अग्निर्दुर्गा तु वा याम्ये अथवा सप्तमातरः ॥६॥

मातॄणां दक्षिणे वीरभद्रं वामे विनायकम् ।
एकबेरन्तु वा याम्ये नैर्-ऋत्यां वा विनायकम् ॥७॥

कुमारं वारुणे देशे ज्येष्ठां वै वायुगोचरे ।
सौम्ये तु केशवस्थानं तत्र कात्यायनी तु वा ॥८॥

भास्करीशपदे देशे पीठ वा प्रतिमा तु वा ।
प्रतिमात्वालयोपेता पीठश्चेदालयं विना ॥९॥

इन्द्रानलशिवांशस्था पश्चिमाभिमुखास्थिताः ।
गौर्यास्तु मालिका वाथ विमानं वा प्रकल्पयेत् ॥१०॥

अन्येषामपि देवानां मण्टपं वा विमानकम् ।
मूलहर्म्यात्त्रिपादं वा अर्धं वा पादमेव वा ॥११॥

गर्भगेह समं वाथ गर्भार्धं वा त्रिपादकम् ।
त्रिचतुष्पंचहस्तं वा परिवारालयस्ततम् ॥१२॥

आभास सदनास्तेन मार्गेणैव समाचरेत् ।
शान्तिकादिषु यन्मूलं गेहमेषां तदेव हि ॥१३॥

कारयेत्तु नतिक्रम्य विपरीतं विपत्करम् ।
त्रिवर्गमण्टपाकारं चतुद्वार समन्वितम् ॥१४॥

मण्टपं वा प्रकर्तव्यः शेषाणां तु यथोचितम् ।
परिवारालयं प्रोक्तं प्रतिमालक्षणं शृणु ॥१५॥

परिवारालये द्वारं गर्भमानेन वा पुनः ।
यदुक्तं सकलानां तु तन्मानं वाथ गृह्यताम् ॥१६॥

सर्वलक्षणसंयुक्तं स्थानकासनकं तु वा ।
द्वात्रिंशत्परिवारं तु जालजहर्म्ये तु कल्पितम् ॥१७॥

छन्दे तु षोडशाख्यातं शेषं वो स्विष्टकं भवेत् ।
अथवा सर्वहर्म्येषु सर्वं वा परिकल्पयेत् ॥१८॥

कात्यायन्यंशकादीनि प्रतिमा लक्षणोक्तवत् ।
आदौ तु परिवाराणां वक्ष्येहं वृषलक्षणम् ॥१९॥


इत्यंशुमान्काश्यपे परिवारलक्षणविधिपटलः (पंचचत्वारिंशः) ॥४५॥


N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP