संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
नृत्तमूर्तिलक्षणपटलः

अंशुमत्काश्यपागमः - नृत्तमूर्तिलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


अथ वक्ष्ये विशेषेण नृत्तमूर्तेस्तु लक्षणम् ।
रुरुन्धवधनार्थं तु तद्भूता चर्ममुण्डनी ॥१॥

रुरुंधवधनं कृत्वा तस्मास्वत्पंक्तिता मता ।
तदाहिंसोत्सुका देवा तदासुखनिवृत्तये ॥२॥

तदा नृत्तं करिष्यामि सर्वलोकहिताय वै ।
देवानामार्तिनाशाय राजराष्ट्र विवृद्धये ॥३॥

नृत्तमष्टशतं भेदं तेषादौ नवमुच्यते ।
प्रागुक्तविधिना ग्राह्य बिम्बमानं द्विजोत्तम ! ॥४॥

उत्तमं दशतालेन सर्वांगं परिकल्पयेत् ।
भानुरुद्रदशांशेन तुंगं नृत्तानतं भवेत् ॥५॥

उष्णीषमध्यमात्सव्ये ललाटान्मध्य दक्षिणे ।
नीत्वा शिवांगुलं सव्ये नेत्रान्ते च पुटान्तके ॥६॥

हनोः सव्ये तु हिक्कायां मध्ये नाभेश्च मध्यमे ।
वामोर्वाभ्यन्तरे चैव स्थितां प्रौ (?) गुल्फमध्यमे ॥७॥

प्रभामण्डलमध्यात्तु पूर्वसूत्रं प्रलम्बयेत् ।
ललाटात्सूत्रनीव्रं तु युगांशं वार्धहीनकम् ॥८॥

गुल्फात्सूत्रान्तरं चैव तद्वदेव विधीयते ।
हिक्कामध्यात्तु सूत्रान्तं सार्धसप्ताष्टवांगुलम् ॥९॥

मकुटो वक पक्षाग्रात् सार्धाष्टांशं तथैव च ।
ऊर्ध्वकुक्षी स्पृशेत्पूर्वसूत्रमेवं प्रकल्पयेत् ॥१०॥

तत्सूत्राद् डोलबाह्वग्रं अर्धाधिक कलांगुलम् ।
तस्मादपरबाह्वग्रं युगांगुलमुदाहृतम् ॥११॥

तस्मादग्नि कराग्रान्तं साष्टत्रिंशांगुलं तु वा ।
चत्वारिंशतिमात्रं वा तस्मादौ गुणमात्रकम् ॥१२॥

हिक्कासूत्रसमोद्धृत्य तद्धस्त मध्यमाग्रकम् ।
तद्धस्ततलमध्ये वा मध्यांगुल्याग्र पर्वके ॥१३॥

मध्ये पर्वेऽथवा धृत्वा त्वनलं पात्रसंयुतम् ।
पात्रं विनाथवा वह्निं पंचांशं विस्तृतान्वितम् ॥१४॥

तुंगं सप्तांगुलं वाष्टनवमात्रमथापि वा ।
त्रिपंच सप्तजिह्वायां कल्पयेत्तु यथोचितम् ॥१५॥

अष्टाविंशति मात्रं वा त्रिंशदंगुलमेव वा ।
चत्वारिंशति मात्रं वा वामे संख्याः क्रमान्नयेत् ॥१६॥

तद्धस्ते मणिबन्धोर्ध्वे हिक्कासूत्रसमं भवेत् ।
डमरुके मध्यपीठस्य सूचिकर्णान्तमुद्धृतम् ॥१७॥

तर्जन्यग्रं तु सुचिः स्यात् तर्जनी ऋजुता भवेत् ।
अथवा चर्मसूत्रं तु पीड्यमध्यांगुलोपरि ॥१८॥

अनामिकोपरिष्टात्तु डमरुकं परिकल्पयेत् ।
डमरुकदीर्घविस्तारं वसुपंचांगुलं तथा ॥१९॥

मध्यं गुणांगुलं व्यासं पद्माकारं प्रकल्पयेत् ।
वलयद्वयसंयुक्तं वर्मसूत्रेण बन्धितम् ॥२०॥

यद्द्रव्येण कृतं बिम्बं तद्द्रव्येण समाचरेत् ।
सूच्यग्रात्कर्णसीमान्तं चत्वारिंशति मात्रकम् ॥२१॥

स पंच चत्वारिंशच्च अष्टाविंशत्त्रयस्तथा ।
पार्श्वसूत्रसमं सूचिं चाग्निस्ते मध्यमांगुलम् ॥२२॥

दक्षिणे पूर्वहस्तं तु अभयं परिकल्पयेत् ।
प्राक्सूत्रादभये हस्ते मध्यं भानुद्वयांगुलम् ॥२३॥

तन्मध्यमांगुलाग्रं तु हिक्कासूत्रसमोद्धृतम् ।
सूत्रान्तात्कोर्परं नीव्रं चत्वारिंशति मात्रकम् ॥२४॥

अभये प्रकोष्ठमध्ये तु भुजंगवलयं न्यसेत् ।
प्रकोष्ठमध्यनाहस्य पादं तस्य तु देशिकः ॥२५॥

तदेतदुपरि ख्यातं फणं पंचांगुलं भवेत् ।
सप्तांगुलविशालं तु घनमेकांगुलं भवेत् ॥२६॥

पुरस्थितान्मोक्ष्यं तु जीह्वा नीव्रसमन्वितम् ।
भुजंगवलयं ह्येवं कल्पयेत्कल्पवित्तमः ॥२७॥

सूत्रात्कक्षान्तरं सव्यपार्श्वे द्वादशमात्रकम् ।
सूत्रान्मध्योदरं वामे नवांगुलमुदाहृतम् ॥२८॥

वामे स्फिक् पिण्डनीव्रं तु सूत्रादष्टादशांगुलम् ।
सूत्रात्कुंचितजान्वोऽस्तु त्वन्तरं तु दशांगुलम् ॥२९॥

नवांगुलं चाष्टमात्रं च जानुनीव्रं यथाक्रमम् ।
भानुरुद्रदशांगुल्यं नतमानेन कल्पयेत् ॥३०॥

स्थितांघ्रि जान्वोर्वामांघ्री जानुनीव्रं प्रकल्पयेत् ।
कलांगुलं त्रिपंचमनुमात्रं वा जंघोस्तुद्वन्तरं त्रिधा ॥३१॥

स्थितांघ्रि नलका मध्याद्वामपार्ष्ण्यन्तरं बुधः ।
स वेद चत्वारिंशांशत्यंगुलं तु विधीयते ॥३२॥

स सप्त षट्चत्वारिंशदंगुलं वाथ तद्भवेत् ।
स्थित जान्वोद्धृतं पार्ष्ण्योः चतुर्विंशति मात्रकम् ॥३३॥

त्रयस्त्रिंशति मात्रं वा जान्वोः पार्ष्ण्यन्तरं द्विधा ।
उद्धृतांघ्रितलान्तं च स्थितजानूर्ध्व तत्समम् ॥३४॥

उद्धृतांघ्रेस्तु जानूर्ध्वं नाभिसूत्रसमं भवेत् ।
कोर्पराड्डोलहस्तस्य नाभि सूत्राद्दशांगुलम् ॥८५॥

एकादशांगुलं वाथ कल्पयेत्कोर्परान्तकम् ।
तद्धस्तो मणिबन्धाच्च वामजान्वोऽस्तु व्यन्तरम् ॥३६॥

दशांगुलं वाथ कर्तव्यं नवांगुलमथापि वा ।
डोलहस्ते तु मध्यस्थादंगुलाग्रं विशेषतः ॥३७॥

वामपादे तु जंघान्तं अन्तरं धर्ममात्रकम् ।
नवांगुलान्तरं वापि रुद्रांगुलमथापि वा ॥३८॥

डोलहस्तो भयान्तं तु द्व्यन्तरं तु दशांगुलम् ।
अन्यान्युक्तानि नीव्राणि यथा सौन्दर्यमाचरेत् ॥३९॥

केशान्ताद्बकपक्षस्य तुंगमष्टादशांगुलम् ।
सप्तादशांगुलं वाथ षोडशांगुलमेव वा ॥४०॥

तदर्धं वा त्रिपादं वा तस्य विस्तारमेव हि ।
सुविकीर्ण जटाभारं पंचसप्त च नन्दकम् ॥४१॥

रुद्रसंख्याथवा विप्र उभयोः पार्श्वयोस्तथा ।
द्वात्रिंशांगुलमारभ्य सैकषष्ठ्यंगुलान्तकम् ॥४२॥

अंगुलांगुल वृद्ध्या तु जटादीर्घमुदाहृतम् ।
अधो जटादीर्घमेवं हि तस्मादूर्ध्वोर्ध्वमूर्धनि ॥४३॥

कनिष्ठांगुलि परीणाहं जटानाहमुदाहृतम् ।
जटान्तरं पुष्पमालाभिः अलंकृत्य विशेषतः ॥४४॥

नागं चैवार्क पुष्पं च धुर्धूरकुसुमं तथा ।
हसितं शीर्षकं चैव करोटी रत्नबन्धनम् ॥४५॥

भूषयित्वा तु मरुदे दक्षिणेऽर्धेन्दुशेखरम् ।
सिन्दूरालं कृतस्कन्दं अक्षमाल्यैरलंकृतम् ॥४६॥

भस्मोद्धूलित दिव्यांगं किंचित्प्रहसिताननाम् ।
यज्ञोपवीतसंयुक्तं उरुसूत्रसमन्वितम् ॥४७॥

देवांगे वोदरे मध्ये बाह्या वामेऽर्धनिर्गती ।
प्रभामण्डलमाश्रित्योदरबन्धाग्रकं द्विज ! ॥४८॥

व्याघ्रचर्माम्बरोपेतं ऊरुत्र्यंशावसानकम् ।
डोलबाहूर्ध्वतो बध्वा व्याघ्रचर्म द्विजोत्तम ! ॥४९॥

लम्बनं बाहुमूलं तु भानु वा मनुमात्रकम् ।
तदर्धं वा त्रिपादं वा विस्तारं तद्विजोत्तम ! ॥५०॥

पादौ नूपुरसंयुक्तौ सर्वाभरणभूषितम् ।
हस्तपादांगुलीः सर्वाः रत्नहेमांगुलीयकाः ॥५१॥

मध्यमांगुलि वर्ज्या तु शेषा वै मुद्रिकाकान्विता ।
दक्षिणं कुंचितं पादं अपरोपरि स्थितम् ॥५२॥

तिर्यक् पादतलं न्यस्त्वा नृत्तं कुर्यान्महेश्वरम् ।
वामपादतलोद्धृत्य तिर्यग्दोर्दक्षिणानुगम् ॥५३॥

डोलहस्तमथार्त्य अपस्मारमथोच्यते ।
त्रिचतुष्पंच वक्त्रं वा अपस्मारस्य दैर्घ्यकम् ॥५४॥

अष्टाचत्वारिंशांशं वा अपस्मारोदयं कुरु ।
उष्णीषमेकभागेन केशान्तं च तथा भवेत् ॥५५॥

वस्वंगुलं मुखायामं गलमर्धांगुलं भवेत् ।
अध्यर्धांगुलमायामं कर्णव्यासं तु शेषतः ॥५६॥

हिक्कादि हृदयान्तं तु रसांगुलमुदाहृतम् ।
हृदादि नाभि पर्यन्तं तत्समं परिकीर्तितम् ॥५७॥

नाभ्यादि मेढ्रमूलान्तं मानं षण्मात्रमुच्यते ।
ऊरुदीर्घं तु सप्तांशं जानुदीर्घं द्वयांगुलम् ॥५८॥

जंघा दीर्घोरुतुल्यं स्यात् द्वयांशं चरणोदयम् ।
मन्वंशं तु करं हिक्का मध्यांगुलाग्रसीमकम् ॥५९॥

शेषं युक्त्या तु कर्तव्यं शयेत्तु तदधोमुखम् ।
शंभोः सव्ये शिरः स्थाप्य वामे पादौ विकीर्णितौ ॥६०॥

अपस्मारोदरोच्चं तु धर्मनन्दाष्टमात्रकाः ।
तन्मुखं तु समुद्धृत्य व्याललीलामुदान्वितम् ॥६१॥

व्यालं वै वामहस्ते तु दक्षिणं तस्य मुद्रिकाम् ।
सस्य श्याम निभाकारं अपस्मारं द्विजोत्तम ! ॥६२॥

कलांशं पद्मपीठोच्चं विस्तारं तच्चतुर्गुणम् ।
स पादं सार्धपादोन द्विगुणं वा तदायतम् ॥६३॥

ऊर्ध्वपद्ममधः पद्मपिण्डिका लक्षणोक्तवत् ।
प्रभामण्डलसंयुक्तं अनेन विधिना कृतम् ॥६४॥

गुणांगुलं समारभ्य यावच्छतांगुलावधि ।
तावदेकांगुलार्द्ध्या तु साष्ठनदिथोदयम् ॥६५॥

एकांगुलं समारभ्य एकांगुलविवर्धनात् ।
प्राग्वत् संख्याघनं ख्यातं दण्डस्य प्रथमस्य तु ॥६६॥

तत्तदष्टांशहीनं तु ऊर्ध्वोर्ध्वक्रमशः कृशम् ।
एकद्वित्रिचतुष्पंच षट्सप्ताष्टनवं दश ॥६७॥

पुनः पुनस्तथा संख्या उपर्युपरि कल्पयेत् ।
कर्तरीश्चावशात्तेषु दण्डसंख्या तु तत्कुरु ॥६८॥

नानादललताभिश्च नानापुष्पोपशोभितम् ।
तस्योपरिष्टादनलं हस्ते त्वग्निरिवाकृतिः ॥६९॥

कर्तव्यं परितो विप्र ! तत्समं व्यन्तरानतम् ।
भानुमण्डलबद्धीमान् प्रभामण्डलवर्तिनम् ॥७०॥

तस्य वामेऽप्युमादेवीं प्रागुक्त विधिना कुरु ।
एतत्स्यात्प्रथमं नृत्तं सर्वलोकहितावहम् ॥७१॥

तदेव दक्षिणे पार्श्वे जटाग्रे जाह्नवी भवेत् ।
शंभोर्देहांगुलेनैव षोडशांगुलमुन्नतम् ॥७२॥

स्त्रीमानोक्तांगसंपन्ना हृदयांजलि संयुता ।
एवं जाह्नवीसंयुक्तं नृत्तं चैव द्वितीयकम् ॥७३॥

तदेव वामपादं तु अपस्मारोपरि स्थितम् ।
उद्धृतं दक्षिणं पादं वामहस्तं प्रसारितम् ॥७४॥

ललाटमध्याद्वामे तु वामनासापुटान्तकम् ।
लम्बयेद् ब्रह्मसूत्रं तु स्थितं पादस्य गुल्फके ॥७५॥

शेषं प्रागिवकर्तव्यं नृत्तं चैव तृतीयकम् ।
सुविकीर्ण जटाभारं जटामकुटसंयुतम् ॥७६॥

जटामण्डलसंयुक्तं शेषं प्रथमनृत्तवत् ।
चतुर्थं नृत्तमेतद्धि सर्वप्राणि हितावहम् ॥७७॥

उष्णीषोर्ध्वेऽर्कमात्रान्तं सव्यपादं समुद्धरेत् ।
स्ववक्रं वामपादं तु अपस्मारोपरि स्थितम् ॥७८॥

भुजाष्टकसमायुक्तं एतत्पंचकमुच्यते ।
अभयं शूलपाशं च डमरुं दक्षिणे करे ॥७९॥

कपालमग्नि पात्रं च घण्टां हस्तिकरोपमम् ।
गजहस्तोपमं हस्तं प्रसार्यं दक्षिणानुगम् ॥८०॥

यद्वत्प्रथमनृत्तस्य पूर्वसूत्रं प्रसारयेत् ।
चिह्नं पंचमनृत्तस्य एवमेवेति विद्यते ॥८१॥

दोर्भिः षोडशभिर्युक्तं वामे गौरी समन्वितम् ।
स्कन्दधृत् * * * * * वामहस्ते धृतांजलिः ॥८२॥

तदंजलि करो मध्यं न्वन्त हिक्कावसानकम् ।
स्कन्दो भयकराभ्यां तु हनुस्तनं धृगादरात् ॥८३॥

एवं गौरीं समीक्ष्येशमित्यादिस्ते द्विहस्तया ।
अभयं डमरुकं चैव वज्रं शूलं तथैव च ॥८४॥

पाशं दक्षिणां तथा दण्डं नागं वै दक्षिणे तथा ।
सव्यानुगकरण्डैर्वा वेतालं वामानुभंगजापमम् ॥८५॥

अनलं मीयरं चैव वलयं केतुरेव च ।
घण्टां चैव कपालं च वामपार्श्वेऽष्टहस्तके ॥८६॥

पादेन पंचमं नृत्तस्य यत्तत्तद्वद् विधीयते ।
षष्ठमेवं समाख्यातं सप्तमं शृणु सुव्रत ! ॥८७॥

त्रिणेत्रं चाष्टहस्तं च सुविकीर्ण जटायुतम् ।
कुंचितं वामपादं तु अपस्मारोपरि स्थितम् ॥८८॥

वामभागे शिरस्तस्य सुविकीर्णांघ्रि दक्षिणे ।
उद्धृतं दक्षिणं पादं अंगुष्ठ जंघाग्रसीमकम् ॥८९॥

पूर्वसूत्रात्तदंगं तु नीव्रं भान्वंगुलं भवेत् ।
अभयं शूलपाशं च डमरुं दक्षिणे करे ॥९०॥

कपालं चाग्निपात्रं च तथा विस्मयहस्तकम् ।
गजहस्तोपमं वामे चतुर्थो ह्येवमेव हि ॥९१॥

गजहस्तोपमं हस्तं सव्यासव्यानुगं तु वा ।
ललाटस्य तु मध्यात्तु वामे तु स्तनमध्यमे ॥९२॥

वामांघ्रि नलका मध्ये लम्बयेद् ब्रह्मसूत्रकम् ।
तत्सूत्राद्वामजान्वोऽस्तु नीव्रं नवांगुलं भवेत् ॥९३॥

नतमानं दशांशं स्यात् वामे गौरी समायुतम् ।
सप्तमं नृत्तमाख्यातं जगदार्तिविनाशनम् ॥९४॥

तदेव षड्भुजोपेतं अभयं डमरुं तथा ।
शूलं दक्षिणपार्श्वे तु कपालं विस्मयं तथा ॥९५॥

गजहस्तोपमं वामे सूत्रं प्रागुक्तदष्टकम् ।
पंचमस्य च नृत्तस्य षष्टमं शृणु सुव्रत ! ॥९६॥

नेत्रद्वयोऽपि विख्यातो शेषास्तु त्रीणि नेत्रकम् ।
चतुर्भुजं त्रिणेत्रं च जटामकुटसंयुतम् ॥९७॥

अभयं डमरुं सव्ये वामेऽग्निगजहस्तवत् ।
अपस्मारं विना पीठे वामांघ्रिः कुंचितं स्थितम् ॥९८॥

तत्तत्पुरः स्थितं पीठे सव्यपादकनिष्ठिकाम् ।
तत्पादं कुंचितं युक्त्या सूत्रं युक्त्या तु लम्बयेत् ॥९९॥

नवमं नृत्तमाख्यातं गंगाधरमतः परम् ।

इत्यंशुमान्काश्यपे नृत्तमूर्तिलक्षणपटलः (अष्टषष्टितमः) ॥६८॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP