संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
स्तंभलक्षणपटलः

अंशुमत्काश्यपागमः - स्तंभलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण चरणायामविस्तृतम् ।
आकारं भूषणं चैव संक्षेपाच्छृणु सुव्रत ॥१॥

स्तंभं च तलिपं चैव चरणं जंघमेव च ।
स्थाणुः स्थूणं च पादं च पर्याय वचनस्त्विमे ॥२॥

आप्तोत्सेधांशमानेन पादायामं विधीयते ।
अधिष्ठानस्य तुंगस्य द्विगुणं वांघ्रितुंगकम् ॥३॥

तस्माद्धरातलोच्चं तु षडष्टांशाधिकं तु वा ।
पादोच्चपंक्ती नन्दाष्टभागैकं वांघ्रितुंगकम् ॥४॥

दारुपादं तु ततं ह्येतत् कुड्यपादमथोच्यते ।
तदर्धं वा त्रिभागोनचतुर्भागोनमेव वा ॥५॥

कुड्यस्तम्भविशालं स्यात् एतत्सर्वेषु धामसु ।
प्रतेरुत्तरसीमान्तं (अन्यराघ?) षालस्तंभमुच्यते ॥६॥

उपानादुत्तरान्तं यत् निखातस्तंभमुच्यते ।
तुंगं सप्ताष्टधा भज्य नवधर्मांशमेव वा ॥७॥

रुद्रभान्वंशकं कृत्वा एकांशं त्वंघ्रिविस्तरम् ।
तन्मूलतारमाख्यातं तत्तारं तु तथा भजेत् ॥८॥

एकभागविहीनं तु शेषमग्रविशालकम् ।
एकादिषोडशान्तानां तलं प्रत्येवमाचरेत् ॥९॥

मूलादग्रं युगाश्रं तु कुंभमृण्ड्यादि संयुतम् ।
ब्रह्मकान्तमिति ख्यातं वस्वश्रं विष्णुकान्तकम् ॥१०॥

रसाश्रमिन्द्रकान्तं स्यात् चन्द्रकान्तं कलाश्रकम् ।
कण्ठमानेन तन्मूले वेदाश्रं तु प्रकल्पयेत् ॥११॥

स्तंभाग्रं चैकमानेन चतुरश्रसमन्वितम् ।
तयोर्मध्यं तु वस्वश्रं षोडशाश्रमथापि वा ॥१२॥

वृत्ताकारं तु वा विप्र ! कुंभमंड्यादि संयुतम् ।
रुद्रकान्तमिदं ख्यातं मूलादग्रं तु वर्तुलम् ॥१३॥

कुंभमंड्यादिहीनं यत् तद्व्यापी रुद्रकान्तकम् ।
मूलादग्रं युगाश्रं तु मध्येष्टाश्रं तदुच्यते ॥१४॥

चतुरश्रमधोभागे अष्टाश्रं मध्यमं तथा ।
तदूर्ध्वे वृत्तमेवं स्यात् त्रिभागं तुंगसादृशम् ॥१५॥

शिवच्छन्दमिदं ख्यातं शिवहर्म्ये प्रशंसितम् ।
दण्डं सार्धद्विदण्डं वा मूले पद्मासनोदयम् ॥१६॥

द्विगुणं तस्य विस्तारं पद्माकारं तु कारयेत् ।
सपद्मं कर्णिकायां तु चरणस्थापनं कुरु ॥१७॥

यथेष्टाकृतिसंयुक्तं कुंभमण्ड्यादिसंयुतम् ।
चक्रवाकलताद्यैस्तु भूषितं पद्मपादकम् ॥१८॥

पद्ममानेंघ्रिमूले तु व्यालेन व्यालपादकम् ।
मूलेभं तत्प्रमाणेन गजपादमुदाहृतम् ॥१९॥

मूले सिंहादिभिर्युक्तं यथेष्टाकृति संयुतम् ।
कुंभमंड्यादिसंयुक्तं तत्तनाम्ना प्रकीर्तितम् ॥२०॥

वृत्ताकारे तदायामे शुण्डुपादैः समन्वितम् ।
कुंभमंड्यादिसंयुक्तं शुण्डुपादमुदाहृतम् ॥२१॥

मुक्तादामैरलं कृत्य पिण्डिपादमुदाहृतम् ।
विष्कंभ कर्णमानेन स्तंभाग्रे चतुरश्रकम् ॥२२॥

तदर्धस्वर्धदण्डेन त्वब्जमष्टाश्रसंयुतम् ।
दण्डमानेन तस्याधो वस्वश्रं परिकल्पयेत् ॥२३॥

तदधः पूर्ववत्पद्मं तस्याधो दण्डमानतः ।
चतुरश्र समायुक्तं तस्याधस्तात्तु पूर्ववत् ॥२४॥

मूले तु शेषं वेदाश्रं चित्रं वाथ तदुच्यते ।
तन्मध्ये पट्टं वस्वश्रं श्रीकण्ठं तदुदाहृतम् ॥२५॥

मध्यपट्टकलाश्रं चेत् श्रीवक्त्रं स्तंभमुच्यते ।
मुलादग्रं युगाश्रं स्यात् त्रिपट्टं क्षेपणान्वितम् ॥२६॥

क्षेपणस्तंभमाख्यातं पट्टं पत्रादिशोभितम् ।
स्तंभतारत्रिभागैकं चतुर्भागैकमेव वा ॥२७॥

स्तंभमध्ये शिवां कुर्यात् ऊर्ध्वाधस्ताद्विशेषतः ।
स्तंभमूले तु पद्मादीन् स्तंभमानेन कल्पयेत् ॥२८॥

स्तंभलक्षणमाख्यातं बोधिकालक्षणं शृणु ।

इत्यंशुमान्काश्यपे स्तंभलक्षणपटलः (अष्टमः) ॥८॥

N/A

References : N/A
Last Updated : October 14, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP