संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
सप्तभूमिविधानपटलः

अंशुमत्काश्यपागमः - सप्तभूमिविधानपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण सप्तभूमेस्तु लक्षणम् ।
प्रासादमानविधिना वासोदयं परिकल्पयेत् ॥१॥

प्. १२८) रव्यंशं विभजेत्तारं वेदांशं गर्भगेहकम् ।
पक्षांशं भित्तिविष्कम्भं एकेनालिन्दमिष्यते ॥२॥

हारान्तरमथांशेन परितः परिकल्पयेत् ।
विन्याससूत्रयोरन्तर भान्वंशं विभजेत्समम् ॥३॥

एकांशं कूटविस्तारं कोष्ठं त गुणायतम् ।
पंजरव्यासमेकांशं शेषं हारान्तरं भवेत् ॥४॥

चतुष्कूटाष्टशाला च पंजरं भानुसंख्यया ।
तस्योर्ध्वे भूमिविस्तारं धर्मभागविभाजिते ॥५॥

कर्णकूटं च कोष्ठं च पूर्ववत्परिकल्पयेत् ।
पंजरव्यासमर्धांशं शेषं हारान्तरं भवेत् ॥६॥

तस्योर्ध्वभूमिविस्तारं पूर्ववद्धर्मभाजिते ।
पंजरं कूटकोष्ठं च तद्वदेव विधीयते ॥७॥

ऊर्ध्वभूमि नवांशे तु मध्ये शालाग्नि भागया ।
व्योमांशं कर्णकूटं स्यात् एकांशं पंजरस्ततम् ॥८॥

हारान्तरमथार्धांशं तस्योर्ध्वे वसुभाजिते ।
मध्ये शाला द्विभागेन शेषं पूर्ववदाचरेत् ॥९॥

तदूर्ध्वे भूमिविस्तारं रसभागविभाजिते ।
कूटमेकांशमित्युक्तं शाला तद्विगुणायम् ॥१०॥

अर्धांशं पंजरव्यासं शेषं हारान्तरं भवेत् ।
ऊर्ध्वभूम्यग्निभागैकं मध्ये दण्डेन निर्गमम् ॥११॥

प्. १२९) ससप्तषष्टिभागं तु कर्तव्यं सदनोदयम् ।
सपादाग्निमधिष्ठानं सार्धषट्कांघ्रि तुंगकम् ॥१२॥

तदर्धं मंचमानं तु षड्भागं चरणोदयम् ।
स त्रिपाद द्विभागं तु मंचमानमुदाहृतम् ॥१३॥

सार्धभूतांशमंघ्र्युच्चं सार्धद्व्यंशं तु प्रस्तरम् ।
सपादं पंचभागं तु स्तंभमानमुदीरितम् ॥१४॥

प्रस्तारं चार्धपंचांशं भूतांशं चरणोदयम् ।
सपादद्विभागमंचं स्यात् स त्रिपादयुगांशकम् ॥१५॥

चरणोदयमित्युक्तं प्रस्तरोच्चं द्विभागया ।
पादोच्चं सार्धवेदांशं पादोन द्व्यंशमंचकम् ॥१६॥

व्योमांशं वेदिकोत्सेधं पादोन द्व्यंशकं गलम् ।
अर्धाधिक युगांशं तु शीर्षकोदयमिष्यते ॥१७॥

पक्षांशं स्थूपिमानं तु गण्यं सप्ततलं विदुः ।
पंजरं कूट कोष्ठं च समसूत्रे तु कल्पितम् ॥१८॥

होमादग्रं युगाश्रं तु शिखरे वेदनासिका ।
शाला षट्त्रिंशतिर्युक्तं भानुद्द्विगुणकूटकम् ॥१९॥

षष्टिपंजरसंयुक्तं पादं प्रत्यल्पनासिका ।
नानाधिष्ठानसंयुक्तं एकाकारमथापि वा ॥२०॥

एकानेकाकृतिर्वांघ्रिसमुज्वलनमुदाहृतम् ।
तदेवोन्नतकूटाः स्युः सान्तरप्रस्तरान्वितम् ॥२१॥

प्. १३०) श्रीछन्दसमिति ख्यातं सर्वदेवार्हकं परम् ।
तदेव नतकूटं च कोष्ठोन्नतसमंचकाः ॥२२॥

श्रीविशालमिति ख्यातं सर्वदेवप्रियावहम् ।
तदेव शीर्षं कर्णं च * * श्रं वेदिकायतम् ॥२३॥

श्रीकान्तमिति विख्यातं कूटकोष्ठसमं तु वा ।
समं चोन्नतकूटं वा श्रीप्रदं तदुदाहृतम् ॥२४॥

तदेव वृत्तशिखरं स्थूपिश्चैव गलं तथा ।
रुद्रकान्तमिदं ख्यातं रुद्रप्रीतिकरम् परम् ॥२५॥

तदेव कर्णकूटास्तु वेदाश्राष्टाश्रमंडलम् ।
क्रमेणादि तलात्कल्प्य वृत्तभद्रमिदं स्मृतम् ॥२६॥

तदेवोन्नत कूटं च नतलाला समन्वितम् ।
कूटानां मस्तकं वृत्तं सुवृत्तमिति विद्यते ॥२७॥

सोन्नतं कूटकोष्ठं च पंजरान्तरमंचकम् ।
यथेष्टं शिखराकारं कण्ठः स्थूपी घटस्तथा ॥२८॥

युगाश्र शीर्षकोपेतं कर्णकूटं प्रकल्पयेत् ।
शिवभद्रमिति ख्यातं शिवप्रीतिकरं परम् ॥२९॥

तदेव कूटकोष्ठं च दण्डं वाध्यर्ध दण्डकम् ।
द्विदण्डं वाथ निष्कान्तं भद्रं वा भद्रपंजरम् ॥३०॥

नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम् ।
नानाचित्रैर्विचित्रं तु शिवसौख्यमुदाहृतम् ॥३१॥

प्. १३१) तदेव गर्भगेहं वा वृत्तं वाथ युगाश्रकम् ।
वृत्तमेवं हि बाह्यं तु वृत्ताभं सौष्टिकान्वितम् ॥३२॥

शेषं पूर्ववदुद्दिष्टं नाम्ना सर्वांगमंगलम् ।
पंजरं कूटकोष्ठं च अन्तरं प्रस्तरान्वितम् ॥३३॥

यथेष्टशिखराकारं श्रीप्रतिष्ठितमुच्यते ।
एवं सप्ततलं ख्यातं वसुभौममथोच्यते ॥३४॥


इत्यंशुमान्काश्यपे सप्तभूमिविधानपटलः (त्रयस्त्रिंशः) ॥३३॥

N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP