संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
भूमानविधिपटलः

अंशुमत्काश्यपागमः - भूमानविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


रुद्रधा कथितं रूपं क्रममानं वदाम्यहम् ।
पूर्वात्पश्चादुदीच्यन्तं मानयेत्सकलस्थलम् ॥३॥

भुजं हस्तं करं चैव पार्श्वं पर्यायवाचकाः ।
भुजेनैव तु जंघोर्ध्वौ घनं वा पादमुच्यते ॥४॥

समाश्रमेवमाख्यातं आयताश्रं तथैव च ।
विषमाश्रे विशेषोऽस्ति तं विशेषं शृणुष्वथ ॥५॥

पूर्वपश्चिमहस्तौ द्वौ संयोज्यार्धं भुजा भवेत् ।
तदल्प्य द्विगुणं कृत्य तन्मानं तु महाभुजाः ॥६॥

अर्धचन्द्रं समाख्यातं त्रिकोणमधुना शृणु ।
त्रिभुजेष्वेव हस्तं तु मानदण्डेन मानयेत् ॥७॥

तदर्धं चाल्पहस्तं स्यात् तत्पार्श्वमुत्तमोत्तमम् ।
यवादग्रावसानं तु मानयेत्तन्महाभुजाः ॥८॥

त्रिकोणमेवमाख्यातं वृत्ताकारमथ शृणु ।
कलांशं विभजेन्नाहं पंचांशं तस्य विस्तृतम् ॥९॥

तत्तारं तु त्रिपंचांशं कृत्वा त्यागद्वयं त्यजेत् ।
शेषं द्वयोदशांशं तु वृत्तस्य तु भुजा भवेत् ॥१०॥

तदेवाल्पभुजा ख्यातं महाहस्तं च तद्भवेत् ।
वृत्तमेवं समाख्यातं पंचाश्रमधुनोच्यते ॥११॥

पंचषट्सप्तकोणानां सममेतदुदाहृतम् ।
क्षेममध्यममारभ्य यावत्पार्श्वस्य मध्यम् ॥१२॥

तन्मानेन हृते वृत्तं वृत्तं च मानयेद्बुधः ।
वृत्तबाह्यगतां चैषां मानयेत्तु त्रिकोणवत् ॥१३॥

पंचाश्रमेवमाख्यातं अष्टाश्रमधुनोच्यते ।
भुजान्तेषु महाशासु प्रागग्रं चोदगग्रकम् ॥१४॥

द्वौ द्वौ सूत्रं न्यसेद्धीमान्वेदाश्रं पंचसंख्यका ।
त्रिकोणं च चतुष्कोणं चत्वारस्तं प्रसंभवा ॥१५॥

तद्वेदाश्रं त्रिकोणं च पूर्ववन्मानयेद्बुधः ।
वस्वश्रमेवमाख्यातं शेषं युक्त्या समाचरेत् ॥१६॥

युगाश्रं पंचदण्डेन काकं नीतिरि विद्यते ।
पंचमाषं तु पादं स्यात् चतुष्पादं तु पाटिका ॥१७॥

क्रोशं पंचदशं दण्डं अर्धकर्णं तु तद्द्वयम् ।
त्रितयं कर्णमित्युक्तं चतुष्कोणं तु योजयेत् ॥१८॥

एवं भूमानमाख्यातं ग्रामादिरथ वक्ष्यते॥


इत्यंशुमान्काश्यपे भूमानविधिपटलः (त्रिनवतितमः) ॥९३॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP