संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
वास्तुहोमविधिपटलः

अंशुमत्काश्यपागमः - वास्तुहोमविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण वास्तु होमविधिं परम् ।
हर्म्ये त्वाद्येष्टकाकाले लिंगसंस्थापने तथा ॥१॥

सकलस्थापने चैव संप्रोक्षणे तथैव च ।
बाललिंगप्रतिष्ठायां मण्टपे नृत्तरंगके ॥२॥

सभायां यागशालायां वास्तुहोमं समाचरेत् ।
आचार्यलक्षणोपेतः स्वाचार्यो होममाचरेत् ॥३॥

समरीय पदे चैशे सौम्ये वा ब्राह्मिके पदे ।
स्थण्डिलं सिकतैः कुर्यात् हस्तमात्रसुविस्तरम् ॥४॥

उत्सेधं द्व्यंगुलं खातं चतुरश्र समं कुरु ।
कलशं विन्यसेदैन्द्रे शालिमध्ये द्विजोत्तमः ॥५॥

गन्धतोयेन संपूर्य हेमं तत्रैव निक्षिपेत् ।
पलाशपत्रदूर्वां च तज्जले च निधापयेत् ॥६॥

गन्धपुष्पादिना पूज्य तज्जले वारिदेवताम् ।
अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ॥७॥

पूर्वादि वास्तुदेवांस्तु अग्निमध्ये समावहेत् ।
गन्धैः पुष्पैश्च धूपैश्च पूजयेत्स्वस्वनामतः ॥८॥

प्रणवादीनि मध्ये तु स्वाहान्ते नैव होमयेत् ।
ब्रह्मवृक्षसमिद्भिस्तु प्रत्येकं होममाचरेत् ॥९॥

शतमर्धं तदर्धं तु होमयेद्गोघृतेन तु ।
पायसेनैव चरुणा प्रत्येकं तु शताहुतिः ॥१०॥

जयादिरभ्यतां नं च राष्ट्रभृच्चैव होमयेत् ।
इन्द्राहुतिं च कूष्माण्डं प्रायश्चित्ताहुतिं चरेत् ॥११॥

हव्यवाहेति मंत्रेण स्विष्टमग्नेति मंत्रतः ।
यदस्येति च मंत्रेण होमयेत्तु घृतेन तु ॥१२॥

परिषेचं ततः कृत्वा प्रासावीरिति मंत्रतः ।
परिस्तरांश्च परिधीन् आज्येनोक्तान्हुनेत् क्रमात् ॥१३॥

ब्रह्मणे तु वरं दद्यात् अग्नौ वा सूर्यमण्डले ।
प्रणीततोयैः संप्रोक्ष्य चात्मानं पवमानकैः ॥१४॥

एवं समाप्य होमं तु प्रणिपत्य क्षमापयेत् ।
दर्भैः पलाश पत्रैश्च शोषितैर्बन्धयेद्बुधः ॥१५॥

तदग्नौ दीपयित्वा तु प्रासादं मण्टपं तथा ।
प्राकारं गोपुरस्थानं पर्यग्निकरणं कुरु ॥१६॥

बाह्ये तदग्निमुद्वास्य स्थापितैस्तु जलैर्बुधः ।
सर्वत्र प्रोक्षयेद्विद्वान् शुची वो हव्यमंत्रतः ॥१७॥

वास्तु देव * *  थां तु पर्यग्निकरणं कुरु ।
वास्तुहोमं समाख्यातं स्वाद्येष्टकविधिं शृणु ॥१८॥

इत्यंशुमान्काश्यपे वास्तुहोमविधिपटलः (तृतीयः) ॥३ ॥

N/A

References : N/A
Last Updated : October 14, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP