संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
द्वारलक्षणपटलः

अंशुमत्काश्यपागमः - द्वारलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण द्वारविन्यासलक्षणम् ।
पादोच्चं दशधा भज्य शुद्धद्वारं नवांशकम् ॥१॥

चरणं नवधा भज्यं अष्टांशं द्वारमानकम् ।
अथवां घ्रिकतुंगं तु वसुभागविभाजिते ॥२॥

सप्तांशं द्वारमानं तु शेषं तु रसभाजिते ।
सार्धवह्न्यंशमूर्ध्वे तु भुवंगस्योच्छ्रयं भवेत् ॥३॥

पतंगोच्चमधस्तात्तु सार्धद्विभगमुच्यते ।
शुद्धद्वारस्य तुंगार्धं शुद्धद्वारस्य विस्तृतम् ॥४॥

एकद्वित्रिचतुष्पंच षट्सप्ताष्ट नवांगुलम् ।
तुंगार्धादधिकं हीनं तारमेकोन विंशति ॥५॥

भेदमेवं त्रिधाख्यातं द्वारतुंगं त्रिधा भवेत् ।
सर्वेषामपि हर्म्याणां द्वारं मध्ये तु योजयेत् ॥६॥

पादविष्कंभमानं वा सपादं सार्धमेव वा ।
द्वारयोगस्य विस्तारं तस्यार्धं धनमुच्यते ॥७॥

साष्टांशार्धघनं वाथ त्रिपादं वाथ तदघनम् ।
योग तुंगं तु वेदांशे त्येकांशाश्रमयोगतम् ॥८॥

गुणांशमूर्ध्वगं ख्यातं बाह्याब्जं क्षेपणान्वितम् ।
बाह्याब्जं क्षेपणोपेतं भुवंगतारं च योगवत् ॥९॥

पतंगतारे योगस्य तुल्यमब्जविहीनकम् ।
भुवंगं च पतंगं च मध्यस्थ बलयान्वितम् ॥१०॥

ताम्रजौ वायसौ वाथ वलयौ कीलबन्धितौ ।
तद्विस्तारत्रिभागैक शिखायोगे प्रवेशितौ ॥११॥

शैलजं च भुवंगादि योगाग्रशिखयान्वितौ ।
भुवंगपतंगयोच्छिद्ररग्रयोर्वेशनान्वितौ ॥१२॥

एवं दृढीकृतं पश्चात् योगस्थापनमाचरेत् ।
सुनक्षत्रे शुभे वारे शुभहोममुहूर्तके ॥१३॥

योगन्तु स्थापयेद्विप्र ! शान्तिहोमपुरस्सरम् ।
भित्तिव्यासे तु पंचांशे द्वाभ्यां पंचावसानकम् ॥१४॥

अभ्यन्तरे तु सप्तांशसीमा योगस्य मध्यमम् ।
तद्बाह्येऽभ्यन्तरे चैव योगव्यासो गताश्रितम् ॥१५॥

सर्वालंकारसंयुक्तं योगं स्थाप्य दृढीकृतम् ।
उभयोः पार्श्वयोः पश्चात् कवाटे योगमाश्रितौ ॥१६॥

प्रत्येकमेकपक्षं वा द्वित्रिपक्षमथापि वा ।
अन्तस्सरदमैर्विप्र कंवाटं तु दृढीकृतम् ॥७॥

यष्टित्रयान्तरावेतौ चोर्ध्वेधस्ता च्छ्रितौ ।
स्निग्धसारद्रुमै बाह्याभ्यन्तरे यष्टिबन्धितौ ॥१८॥

त्रिपंचसप्तसंख्या वा नवरुद्रत्रयोदश ।
पंचसप्तदशैवाथ यष्टिसंख्यैकपार्श्वकम् ॥१९॥

तथैवोभयपार्श्वे च लोहकीलैर्दृढीकृतम् ।
वामपार्श्वे कवाटे तु योजयेद्वादुपट्टिका ॥२०॥

त्रिचतुः पंचमात्रं वा द्वारपट्टिकविस्तृतम् ।
तत्त्रिभागैकभागं तु तस्य नीव्रमुदाहृतम् ॥२१॥

तन्निव्र द्विगुणं ख्यातं नीव्रं वै तत्कवाटयोः ।
कवाटाग्रे च मध्ये च वामपट्टिकपार्श्वयोः ॥२२॥

लोहजं वलयोपेता वेतानी कीलबन्धितम् ।
लोहजं दारुजं वाथ बाह्याभ्यन्तर यष्टयः ॥२३॥

तासां त्रियंगुलं तारं तारार्धं घन संयुतम् ।
बध्वा कपाटयोगौ द्वौ दारुलोहैर्दृढीकृतम् ॥२४॥

अर्गलादिसमोपेतं घाटनोद्घाटनक्षमम् ।
परेषां घाटनोद्घाटयन्त्रमव्यक्तमाचरेत् ॥२५॥

प्रासादे मण्टपे चैव गोपुरे चैवमाचरेत् ।
द्वारमेवं समाख्यातं कम्पद्वारमतः शृणु ॥२६॥


इत्यंशुमान्काश्यपे द्वारलक्षणपटलः (षोडश) ॥१६॥

N/A

References : N/A
Last Updated : November 03, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP