संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
स्तम्भभूषणपटलः

अंशुमत्काश्यपागमः - स्तम्भभूषणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण फलकानां तु लक्षणम् ।
त्रिदण्डं फलकाव्यासं कन्यसार्धाधिकं समम् ॥१॥

चतुर्दण्डविशालं तु उत्तमा फलका भवेत् ।
अथवा फलकाव्यासं कुंभकर्णसमं भवेत् ॥२॥

सर्वेषां फलकानां तु तुंगं पादोन दण्डकम् ।
तदुत्सेधं त्रिधाभज्य ऊर्ध्वांशोत्संधिरुच्यते ॥३॥

तदधो वेत्रमेकांशं तस्याधस्तांशमम्बुजम् ।
नागवक्त्रसमाकारं आपोत्रात्पादरूपवत् ॥४॥

सर्वेषां फलकानां तु उत्सन्ध्याभं युगाश्रकम् ।
फलकेव प्रकर्तव्या तस्याधस्ताद्घटं कुरु ॥५॥

द्विदण्डं पादहीनं वा सार्धदण्डमथापि वा ।
सपाददण्डतुंगं वा घटोच्चं तु चतुर्विधम् ॥६॥

प्रियदर्शनसौम्यं च चन्द्रकान्तं च श्रीकरम् ।
यथा क्रमेण नामानि कलशानां क्रमोदितम् ॥७॥

घटोच्छ्रये नवांशेनघृतभागेन परिकल्पयेत् ।
वेदांशं कलशोत्सेधं कण्ठमेकांशमानतः ॥८॥

आस्योच्चमेकभागेन पद्ममेकेन कल्पयेत् ।
अर्धेन वृत्तमर्धेन हीनौ संकल्पयेद्बुधः ॥९॥

ऊर्ध्वादधोगतं कुर्यात् तदेतेन विना क्रमात् ।
एवमुच्चं समाख्यातं निष्कंभमधुना शृणु ॥१०॥

पादव्याससमं हीरौ तत्कर्णं चास्य विस्तृतम् ।
आस्यं कर्णं विशेषेण कुंभस्यैव तु विस्तृतम् ॥११॥

स्तम्भव्याससमं प्रोक्तं विस्तारं धृगकण्ठयोः ।
तस्याधोलशुनं मूलतुंगदण्डैकमानतः ॥१२॥

तदर्धस्तत्तदर्धेन मानेनाब्जं प्रकल्पयेत् ।
अब्जाथस्वर्धदण्डेन वक्त्रस्थानमुदाहृतम् ॥१३॥

तस्याधोदण्डमानेन मुक्तादामैर्विभूषितम् ।
लशुनं चाब्जपत्रं च मुक्तादाम तथैव च ॥१४॥

स्तंभव्याससमं व्यासं कल्पयेत्कल्पवित्तमः ।
अथवा बोधिकादीनां उदयं तु वदाम्यहम् ॥१५॥

गुणांशं चरणोत्सेधं कृत्वाधोद्व्यंशकं व्रजेत् ।
ऊर्ध्वभागं तु संग्राह्य द्वाविंशत्यंशकं भवेत् ॥१६॥

युगांशं बोधिकोत्सेधं वीरकाण्डं च तत्समम् ।
भूतांशं फलकोत्सेधं घृतमानांशकं भवेत् ॥१७॥

घटोत्सेधं तुं वेदांशं कण्ठमानं शिवांशकम् ।
तदास्योदयमेकांशं पद्ममेकेन कारयेत् ॥१८॥

वित्तमर्धेन कर्तव्यं हीरौ तत्सममुच्यते ।
लशुनाब्जलता मुक्तामालामानादि पूर्ववत् ॥१९॥

स्तंभभूषणमेवं स्याद् वेदिका लक्षणं तथा ।

इत्यंशुमान्काश्यपे स्तम्भभूषणपटलः (दशमः) ॥१०॥

N/A

References : N/A
Last Updated : October 14, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP