संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
गर्भन्यासविधिपटलः

अंशुमत्काश्यपागमः - गर्भन्यासविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण गर्भन्यासविधिं परम् ।
प्रासादं देहमित्युक्तं तस्य प्राणस्तु गर्भकम् ॥१॥

गर्भहीने गृहे विप्र सकुत्कालवन्नवास्यकम् ।
अहमन्ये च देवाश्च न वासे पुन्नगर्भके ॥२॥

तस्मात्सर्वप्रयत्नेन गर्भन्यासं तु कारयेत् ।
श्रीप्रदं प्राणिनां गर्भं इतरे श्रीकरं भवेत् ॥३॥

गर्भन्यासं न कर्तव्यं कर्तव्यं कर्तृनाशनम् ।
अधिष्ठाने प्रतेरूर्ध्वे भूसुराणां हिताय वै ॥४॥

जगत्यूर्ध्वे नृपाणां तु कुमुदोर्ध्वे विशां परम् ।
होमोर्ध्वे गर्भविन्यासं शूद्राणामभिवृद्धिदम् ॥५॥

एवं जात्यर्हकं प्रोक्तं भूमौ त्वाद्येष्टकोपरि ।
प्रासादे मण्टपे चैव प्राकारे गोपुरे तथा ॥६॥

परिवारालये चैव गर्भन्यासं तु कारयेत् ।
यत्रैवाद्येष्टकान्यासं तत्रगर्भं निधापयेत् ॥७॥

सौवर्णं राजतं ताम्रं श्रेष्ठमध्याधमं क्रमात् ।
कांस्येनैवायसा वापि कर्तव्यं गर्भभाजनम् ॥८॥

पंचांगुलं समारभ्य यावद्वै विंशदंगुलम् ।
एकांगुल विवृद्ध्या तु कलासंख्या तु भाजनम् ॥९॥

एकादिषोडशान्तानां भौमानां तु यथाक्रमम् ।
गर्भभाजनतारास्ते स्वांघ्रिमूलतदन्तु वा ॥१०॥

गर्भभाजन विस्तारं सादृशोन्नतन्तथा ।
भाजनोच्च त्रिभागैकं पिधानस्योच्छ्रयं भवेत् ॥११॥

भाजने द्वित्रिभागान्तं पिधानालम्बनं द्विज ! ।
यवैकव्यासमारभ्य यावार्धं तु विवर्धनात् ॥१२॥

यावत् सार्धाष्ट यवकं तावद्भित्ति विशालकम् ।
प्रागुक्तानां तु फेलायां क्रमशः परिकल्पयेत् ॥१३॥

पंचविंशतिकोष्ठादि भाजनाभ्यन्तरे कुरु ।
फेलाभित्ति विशालार्धं एकोर्वा भित्तेस्तु द्विजसत्तम ॥१४॥

अनन्तादि शिखण्ड्यन्तं मूलमंत्रं निधापयेत् ।
तद्बाह्ये षोडशे कोष्ठे पूर्वादि क्रमयोगतः ॥१५॥

अकारादि विसर्गान्तं स्वरान्न्यस्त्वा क्रमेण तु ।
रत्नलोहानि धातूंश्च फेलाया भ्यन्तरे न्यसेत् ॥१६॥

मृत्कन्दधान्य पत्राणि गर्भगर्ते तु विन्यसेत् ।
फेलाशुचिं ततो गव्यैः अस्त्रमंत्रमुदाहरन् ॥१७॥

माणिक्यं विन्यसेत्कूटे कूटाक्षरमुदाहृतम् ।
अनन्ते विन्यसेद्वज्रं सूक्ष्मे तु मौक्तिकं न्यसेत् ॥१८॥

शिवोत्तमेन्द्रनीलं स्यात् स्फटिकं त्वेकनेत्रके ।
एकरुद्रे तु शंखं स्यात् त्रिमूर्तौ पुष्यरागकम् ॥१९॥

श्रीकण्ठे सूर्यकान्तं स्यात् वैडूर्यं तु शिखण्डिके ।
स्वर्णे नैव गजं कृत्वा अकारे विन्यसेद्बुधः ॥२०॥

कपालं रजतेनैव इकारे तु निधापयेत् ।
ताम्रेणैव कृतं कुंभं उकारे द्विजसत्तम ॥२१॥

आरकूटेन खट्वांगं ऋकारे तु निधापयेत् ।
स्वर्णेन वृषभं कृत्वा कूटाक्षरे निधापयेत् ॥२२॥

आकारे विन्यसेच्छ्यामं ईकारे तु मनश्शिला ।
ऊकारे जातिलिंगं तु ऋकारे गैरिकं न्यसेत् ॥२३॥

सौराष्ट्रं चैव ॡकारे ऐकारे त्वंजनं न्यसेत् ।
गोरोचनं तथौकारे विसर्गे हरितालकम् ॥२४॥

तत्तद्बीजमनुस्मृत्य विन्यसेत्तु क्रमेण च ।
यवनी वारशाली च प्रियंगुतिलसर्षपम् ॥२५॥

मुद्गानि सप्तबीजानि पूरयेद्गर्भ भाजनम् ।
भाजनोर्ध्वे पिधानेन सुस्निग्धं सुदृढं कुरु ॥२६॥

प्रासादस्योत्तरे चाग्रे पंचषट्सप्तहस्त वा ।
षोडशस्तंभसंयुक्तं प्रपां कृत्वाति सुन्दरम् ॥२७॥

पिधानस्योर्ध्वमाच्छाद्य तरंगस्तंभ वेष्टनम् ।
द्वारतोरणसंयुक्तं दर्भमालादि भूषितम् ॥२८॥

मण्टपस्य त्रिभागैकं मध्ये वेदीं प्रकल्पयेत् ।
हस्तमात्रसमुत्सेधं तालमात्रमथापि वा ॥२९॥

परितस्त्वग्निकुण्डानि महाशासु द्विजोत्तम ! ।
चतुरश्रं धनुर्वृत्तं पद्मं प्रागादिषु क्रमात् ॥३०॥

त्रिमेखला समायुक्तं नाभियोनिसमन्वितम् ।
दर्पणोदरसंकाशं कुण्डवेदींस्त्वलं कुरु ॥३१॥

ततः शिल्पिनमुद्वास्य गोमयालेपनं गुरुः ।
पिष्टचूर्णैरलं कृत्य पुण्याहं प्रोक्षणं कुरु ॥३२॥

वेद्यूर्ध्वे स्थंडिलं कृत्वा चतुर्द्रोणैः सुशालिभिः ।
तिलतण्डुललाजैश्च दर्भैः पुष्पैः परिस्तरेत् ॥३३॥

गन्धपुष्पादिभिः पूज्य दिशि देवान्स्वमंत्रतः ।
गव्याभिषिच्य फेलायां स्नापयेद्गन्ध तोयकैः ॥३४॥

तन्तुना कौतुकं बध्वा नववस्त्रेण वेष्टयेत् ।
स्थण्डिले स्थापयेत्फेलां कूटाक्षरमुदाहरन् ॥३५॥

परितोऽष्टौ घटान्न्यस्त्वा ससूत्रान्सापिधानकान् ।
सकूर्चान्वस्त्रसंयुक्तान् गन्धाम्बुपरिपूरितान् ॥३६॥

विद्येशाधिपकुंभांस्तान् स्थाप्याभ्यर्च्य स्वमंत्रतः ।
कुण्डानि पंचसंस्कारं कृत्वा होमं समाचरेत् ॥३७॥

अग्न्याधानादिकं सर्वं अग्निकार्योक्तमाचरेत् ।
समिदाज्य चरुं लाजान् तिलसर्षपतण्डुलान् ॥३८॥

हृदयादि षडंगैश्च ईशानेन क्रमेण तु ।
होमं कृत्वा विशेषेण प्रत्येकाष्टशताहुतिम् ॥३९॥

द्रव्यान्ते व्याहृतिं हुत्वा मूलेनैव शताहुतिम् ।
जयादिरभ्यातानैश्च राष्ट्रभृच्चैव होमयेत् ॥४०॥

एवं जागरणं रात्रौ प्रभाते सुमुहूर्तके ।
सुनक्षत्रे सुलग्ने च सुतिथौ च सुवारके ॥४१॥

आदिशैव कुले जातं स्वाचार्यं शिवदीक्षितम् ।
स्नानद्वयसमायुक्तं सकलीकृतविग्रहम् ॥४२॥

सितवस्त्रोत्तरीयं च सितमाल्यानुलेपनम् ।
आचार्यं पूजयेत्सम्यक् वस्त्रहेमांगुलीयकैः ॥४३॥

शिल्पिनं पूजयेत्तत्र वस्त्रैश्चाभरणादिभिः ।
गर्भस्थानं प्रविश्याथ कर्ताचाचार्य शिल्पिभिः ॥४४॥

अष्टधा विभजेद्भित्तिं बाह्यतश्चतुरं त्यजेत् ।
त्रीणि वाभ्यन्तरे वर्ज्य शेषांशे भाजनं न्यसेत् ॥४५॥

हृन्नदीसस्य वल्मीकं हलस्थं कुलिरावटे ।
नागदन्ते वृषशृंगे वा अष्टमृद्ग्राह्य देशिकः ॥४६॥

गर्भगर्त तमापूर्य कन्दं न्यस्त्वा मृदोपरि ।
मध्येत्वंबुजकन्दं च पूर्वे कुमुदकन्दकम् ॥४७॥

दक्षिणे चोत्पलं कन्दं सौगन्धिं पश्चिमे न्यसेत् ।
सौम्ये कशेरुकन्दं च बीजं तदुपरि न्यसेत् ॥४८॥

पूर्वे तु विन्यसेच्छालीं ब्रीहि वै दक्षिणे न्यसेत् ।
पश्चिमे कोद्रवं न्यस्त्वा माषमुत्तरतो न्यसेत् ॥४९॥

पावके विन्यसेन्मुद्गं नैर्-ऋत्यां कंगुबीजकम् ।
प्रियंगुं वायुभागे तु वैशान्यां तु कुलस्थकम् ॥५०॥

एवं न्यस्त्वा हृदामंत्रं ततो वै गर्भभाजनम् ।
सर्वातोद्य समायुक्तं नृत्तगेयसमाकुलम् ॥५१॥

जयशब्द समायुक्तं ब्रह्मघोषसमायुतम् ।
प्रासादबीजमुच्चार्य स्थापयेद्गर्भभाजनम् ॥५२॥

गन्धपुष्पादिभिः पूज्य प्रासादं गर्भभाजने ।
शैलैर्वाचेष्टकाभिर्वा सैकतैस्सुदृढं कुरु ॥५३॥

गर्भन्यासविधिः ख्यातं ततस्त्वेकतलं शृणु ।

इत्यंशुमान्काश्यपे गर्भन्यासविधिपटलः (पंचविंशः) ॥२५॥

N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP