संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
विनायकलक्षणपटलः

अंशुमत्काश्यपागमः - विनायकलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण विघ्नराजस्य लक्षणम् ।
पादादुष्णीषपर्यन्तं चतुष्षष्ट्यंशभाजितम् ॥१॥

मूर्ध्ना मस्तकनिम्नान्तं अंगुलद्वयमुच्यते ।
तस्माद्वै नेत्रसूत्रान्तं चतुर्मात्रमुदाहृतम् ॥२॥

नेत्रसूत्राच्च हन्वन्तं भागमष्टांगुलं भवेत् ।
तस्माच्च कर्णमानं स्यात् द्वयंगुलमुदाहृतम् ॥३॥

मेढ्रादुदरनिष्क्रान्तं वसुमात्रमिति स्मृतम् ।
ऊरुः षडंशमानः स्यात् जानुदीर्घं गुणांगुलम् ॥४॥

जंघा चोरुसमं दीर्घं गुणं पादतलोन्नतम् ।
सप्तांगुलसमायामं अंगुष्ठादि वसानकम् ॥५॥

स पादांगुष्ठायतं द्व्यंशं सार्धांशं तु कनिष्ठिका ।
तर्जन्यादिकनिष्ठान्तं प्रत्येकं तु यवोनकम् ॥६॥

त्रयोदशांगुलं बाहु प्रकोष्ठायां नवांगुलम् ।
चतुर्मात्रं तलायामं अग्न्यंशं मध्यमांगुलम् ॥७॥

तर्जन्या नामिका द्वौ च एकविंशद्यवं पदम् ।
कनिष्ठांगुष्ठयोश्चैव दीर्घं सप्तदशा यवम् ॥८॥

द्वादशाष्टौ नवाष्टौ च सप्तसंख्या यवं क्रमात् ।
अंगुष्ठादि कनिष्ठान्तं व्यासमित्यभिधीयते ॥९॥

तद्व्यासं स त्रिपादं स्याद् नखव्यासमुदाहृतम् ।
नखव्यासं त्रिपादं स्याद् नखदीर्घाय वृत्तवत् ॥१०॥

वेदं करतलव्यासं मणिबन्धं त्रयर्धकम् ।
प्रकोष्ठान्तं युगांगुल्यं बाहुव्यासं षडर्धकम् ॥११॥

बाहुमूलं तु वस्वंशं मस्तकोष्टांशकं ततम् ।
सप्तांगुलं नतं निम्नो मुखमध्ये दशांगुलम् ॥१२॥

हस्तमूले षडंगुल्यं नाभ्यन्तं तस्य दीर्घकम् ।
तदंगुलाग्रविस्तारं सार्धमात्रं द्विजोत्तम ! ॥१३॥

क्रमेण कृशतां हस्तमध्ये तु सुषिरद्वयम् ।
वामदन्तायतद्भवेत् वेदमात्रमित्यभिधीयते ॥१४॥

दक्षिणे दन्तमूलस्य द्व्ययोच्चं समतलं भवेत् ।
अधरस्य तु निष्क्रान्ताल्लम्बनं द्व्यंगुलं भवेत् ॥१५॥

नेत्रायामविशालं च षड्यवं परिकीर्तितम् ।
कर्णभूतांगुल व्यासं उत्सेधं चैव तत्समम् ॥१६॥

अर्धांगुलं घनं चैव कर्णमूलं द्वियं गुलम् ।
यद्वद्गजाननं तद्वत् कर्तव्यं तु मुखं द्विज ॥१७॥

बाहुपर्यन्तविस्तारं द्वात्रिंशदंगुलं भवेत् ।
एकोनविंशदंगुल्यं कक्षान्तरमुदाहृतम् ॥११८॥

स्तनान्तरं दशांगुल्यं हिक्कायस्तनद्वदेव हि ।
स्तनाक्षं स यवव्यासं द्व्यंगुलं स्तनमण्डलम् ॥१९॥

स्तनतारविशालं तु त्रिःपंचांगुलमुच्यते ।
द्वाविंशदंगुलं ख्यातं मध्योदरविशालकम् ॥२०॥

नाभिनिम्नविशालं तु अध्यर्धांगुलमुच्यते ।
लिंगायामं गुणांगुल्यं तस्यार्धं तस्य विस्तृतम् ॥२१॥

मुष्लायामं विशालं तु गुणांगुलमुदाहृतम् ।
ऊरुमूलं द्वादशांगुल्यं ऊरुमध्यं षडर्धकम् ॥२२॥

जानुभागं ततांगुल्यं जंघातारं समांगुलम् ।
नलकातारयुगांशं स्या पंचांशं पादविस्तृतम् ॥२३॥

द्वादशाष्टौ षडर्धं च षट्पंचकयवं क्रमात् ।
अंगुष्ठादिकनिष्ठान्तं पादांगुलि विशालकम् ॥२४॥

तत्त्रिपादनखव्यासं तदर्धायतमण्डनम् ।
स्थानकं त्वासनं वापि पद्मपीठे विशेषतः ॥२५॥

स्वदन्तं दक्षिणे हस्ते वामहस्ते कपित्थकम् ।
मोदकं गजहस्ते तु अंकुशं दक्षिणे करे ॥२६॥

वामहस्ते तु पाशं वा नागं वा अक्षमालिकाम् ।
त्रिणेत्रं हेमसंकाशं दुकूलवसनच्छदम् ॥२७॥

आभंगं समभंगं वा स्थानके तु प्रकल्पयेत् ।
आसने त्वासनं चेतु वामपादं तु शाययेत् ॥२८॥

वामेतरोरुमूर्ध्वस्थ पादेनोकुटिकासनम् ।
ईषद्वक्रतनुर्वामे कर्तव्यं तु विशेषतः ॥२९॥

व्यालयज्ञोपवीतं तु किरीटमकुटान्वितम् ।
सर्वाभरणसंयुक्तं महाकायं महोदरम् ॥३०॥

एवं विनायक ख्यातं शृणु षण्मुखलक्षणम् ।


इत्यंशुमान्काश्यपे विनायकलक्षणपटलः (अष्टचत्वारिंशः) ॥४८॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP