संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
कर्षणविधिपटलः

अंशुमत्काश्यपागमः - कर्षणविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१॥

शशिधरं महादेवं सर्वलोकैकनायकम् ।
महेन्द्र मध्यगं शान्तं पार्वती सहितं परम् ॥२॥

देवदानवसिद्धाद्यैः सेवितं सुरपूजितम् ।
प्रणम्य चरणौ देव संघैस्सह तु काश्यपः ॥३॥

शुचे परमसद्भाव प्रशान्तं सृष्टिकारणम् ।
जगतामभिवृद्ध्यर्थं योगिनामुपकारकम् ॥४॥

देवानां च हितार्थाय शिवज्ञानसमुद्भवम् ।
महार्थमल्पग्रन्थं च कर्षणादिज्ञानसीमकम् ॥५॥

अंशुमानिति तन्त्रं च त्वयोक्तं हि पुरातनम् ।
तन्त्रं तव च देवानां यन्त्राणामधिकारिणाम् ॥६॥

अल्पायुष्यादि धर्माणां नराणां चाधिकारिणाम् ।
अनुग्रहान्तं तत्तेषां संक्षेपाद्वद मे प्रभो ॥७॥

साधु साधु महाविप्र ! यत्त्वया परिचोदितम् ।
दुर्लभं तदहं वक्ष्ये शृणुष्वैकाग्रमानसः ॥८॥

पुष्यमासादि षण्मासा माघमासेतराः शुभाः ।
दक्षिणे चाश्वयुङ्मासं श्रावणी कृत्तिका तथा ॥९॥

पूजिता दक्षिणादीनां शेषा मासा विवर्जिताः ।
पौष्णादित्यमघास्वाती सावित्री त्वष्ट्ट मैत्रकः ॥१०॥

श्रवणार्द्रा प्रजेशस्तिष्याश्वयुक् च त्रयोत्तराः ।
दिनेषु पूजितास्त्वेताः प्रतिपत्षष्ठि सप्तमी ॥११॥

तृतीया पंचमी चैव द्वितीया च त्रयोदशी ।
दशमी तिथयः शस्ताः शुक्लपक्षे विशेषतः ॥१२॥

प्रतिपत्पौर्णमासी च द्वितीया पंचमी तथा ।
तृतीया मध्यमा ख्याता कृष्णपक्षे द्विजोत्तम ! ॥१३॥

षष्ठी च दशमी कृष्णे कनिष्ठा चैव गर्हिताः ।
सितसौम्यशशी जीववाराः श्रेष्ठतमाः शुभाः ॥१४॥

तेषामंशोदयं होराद्रेक्काणाश्चैव दर्शिताः ।
शुभमेवेति विज्ञेयाः तत्र शश्युदयं विना ॥१५॥

कटकं तौल्यमकरं मेषं च धनुषं विना ।
मेषराश्युदयं शस्तं सर्वसंपत्समृद्धिदम् ॥१६॥

उच्चस्थानगतश्चन्द्रः सौख्यो मित्रगतस्तथा ।
शत्रुक्षेत्रगतश्चन्द्रो नीचस्थोऽपि धनक्षयम् ॥१७॥

भौमादित्येन्दु राहुश्च सौरी वा लग्नसंस्थिते ।
आयुष्यं धनधान्यं च कर्तृनाशं न संशयः ॥१८॥

धनस्थान गताः क्रूरा धनधान्यविनाशनाः ।
तथैव चन्द्रसंयुक्तं धनधान्यविवर्धनम् ॥१९॥

भ्रातृस्थानगतास्सर्वे सर्वसंपत् समृद्धिदाः ।
बन्धुस्थानगताः पापाः सर्वदुःख भयावहाः ॥२०॥

पुत्रस्थानगताः क्रूराः मृत्युपीडा भविष्यति ।
शत्रुस्थान गताः सर्वे सर्वदुःख भयावहाः ॥२१॥

भार्यास्थानगता जीवचन्द्र भार्गाश्च वै तथा ।
आयुष्यं धनधान्यं च सर्वसिद्धिप्रदाः सदा ॥२२॥

निधनं संगतास्सर्वे कर्तुर्निधनमादिशेत् ।
शुभग्रहो नवस्थाने सर्वसौख्यधनावहः ॥२३॥

कर्मस्थान गताः क्रूराः सर्वेवित्तायुषक्षयाः ।
शुभग्रहाश्च कर्मस्थाः सर्ववित्तायुष प्रदाः ॥२४॥

अशुभाश्च शुभाश्चैव वलस्थानगताः शुभाः ।
द्वादशस्थो बुधो जीवो वित्तवृद्धिं समावहेत् ॥२५॥

नक्षत्रान्ते च मासान्ते पक्षान्ते वेधितर्क्षके ।
व्यतीपाते परिघशूले वै घृते कालकण्ठके ॥२६॥

कण्टके च तथा स्थूलं परिवेषे च दुर्दिने ।
उल्कापाते च भृगुजे वृद्ध्या च विषनाडिके ॥२७॥

षडशीतिमुखे चैव मासशून्ये तथैव च ।
कर्षणादि प्रतिष्ठान्तं सर्वकर्म विवर्जयेत् ॥२८॥

मर्त्यानामायुषच्छेदं कृष्णपक्षे तु चन्द्रवत् ।
तस्माद्युक्तेन शीघ्रं च कर्तव्यो धर्मसंग्रहः ॥२९॥

अल्पदोषगुणाधिक्यं दिनं वृद्धिं च संग्रहेत् ।
अनेककोटि दोषाढ्यं दिनं लग्नं च मेव च ॥३०॥

दोषहीनतमं याति जीवदृष्ट्या द्विजोत्तम ।
अनेककोटिदोषस्तु जीवैकेन विनाशनम् ॥३१॥

तमसा परिवृतौ रात्रौ ख्येकेन विनश्यति ।
तथैव जीवदृष्ट्या तु सर्वदोषसमुद्गमाः ॥३२॥

एवं परीक्ष्य बहुधा कर्षणादि समाचरेत् ।
पत्रैव सदनं कुर्यात् तद्देशं कर्षणं कुरु ॥३३॥

अष्टदिक्षु च कर्तव्यं ग्रामादिषु शिवालयम् ।
पैशाचिक पदे कुर्यात् आलयं तु पराङ्मुखम् ॥३४॥

परिखास्तु त्रिदण्डादि यावत्त्रिंशत्तदान्तकम् ।
तावदेवेष्टदिग्भागे कर्तव्यं शिवमन्दिरम् ॥३५॥

परिखाभ्यन्तरे वापि पैशाचिक पदे कुरु ।
मानुषे तु पदे वाथ कर्तव्यं शिवमंदिरम् ॥३६॥

विप्रक्षत्रियविट्छूद्राः अनुलोमास्तथैव च ।
समनिर्माणकर्तारः सर्वप्राणि हिताय वै ॥३७॥

हस्तमात्रं तु तद्घातं कृत्वातद्भूमि मध्यमे ।
पूरिते तन्मृदं धीमान् अधिके चोत्तमान्मही ॥३८॥

समता मध्यमाख्याता हीना सा कन्यसा स्मृता ।
गृहीता चोत्तमा मध्या गृहीता कन्यसा मही ॥३९॥

श्वेता रक्ता तथा पीता कृष्णा विप्रादयः क्रमात् ।
चतुर्विधा महीख्याता तत्तज्जात्यार्हता शुभा ॥४०॥

परेषामपराः शस्ताः स्वपरेषां परं विना ।
तत्तद्योग्यमहीग्राह्या मर्त्यानामालयं कुरु ॥४१॥

सर्वा महीप्रशस्ता च देवानां तु विशेषतः ।
भूतप्रेतपिशाचेभ्यो दद्याद्दध्योदनं बलिम् ॥४२॥

अस्त्रेणोच्चाटयेदेतान् पश्चात्कर्षणमाचरेत् ।
श्वेतौ रक्तौ च कपिलौ कृष्णौ जात्यर्हकौ क्रमात् ॥४३॥

यौवने कर्षणे पूर्वौ नागहीनौ बलान्वितौ ।
हेमशृंगखुरोपेतौ वर्णान्तर न संस्पृशौ ॥४४॥

संपूज्य वृषगायत्र्या गन्धपुष्पादिभिर्बुधः ।
पूर्वं निवेदनं कृत्वा प्राङ्मुखौ संस्थितौ वृषौ ॥४५॥

याज्ञिकैस्सारवृक्षैर्वा लक्षणेन युगं हलम् ।
सीरायामं त्रिहस्तं स्यात् नाहं सप्तांगुलं भवेत् ॥४६॥

वृत्ताकारमशेषं तु मूलं वेदांशमश्रकम् ।
मेखलोच्चं त्रितालं स्यात् त्रिमात्रं तद्घनं भवेत् ॥४७॥

मूलं षण्मात्र विस्तारं घनं वेदांगुलं भवेत् ।
मूलादग्रं क्रमात्क्षीणं किंचित्क्षीणं तु मध्यमम् ॥४८॥

मेखलायास्तु मूले तु विर्यवेशं नवांगुलम् ।
वेशांशे द्व्यंगुलं व्यासं घनमर्धार्ध मात्रकम् ॥४९॥

चतुर्विंशांगुलायामं घ्राणदीर्घं तु काश्यप ।
सीरोर्ध्वे घ्राण तुंगं तु पंचांगुलमुदाहृतम् ॥५०॥

घ्राणकुक्ष्युन्मुखं कुर्यात् मनुमात्रं तदायतम् ।
शेषं चित्रमिति ख्यातं सीरमेखलसन्धितौ ॥५१॥

षण्मात्रं घ्राणविस्तारं घनं वेदांगुलं भवेत् ।
अग्रं सूचिनिभाकारं अनुपूर्वात्कृशं भवेत् ॥५२॥

त्रिपंच मात्रमित्युक्तं सीरघ्राणाग्रकान्तकम् ।
अयसा हलजिह्वा तु घ्राणाग्रे योजयेद्बुधः ॥५३॥

सीरायामसमं नाहं युगं चिद्रं युगाश्रकम् ।
कनिष्ठांगुली परीणाहं गोचर्मद्विकरायतम् ॥५४॥

हृदयं मंत्रमुच्चार्य बध्वा युगाश्रयौ वृषौ ।
युगमध्ये हलं बध्वा किंचिद्दक्षिणमाश्रितम् ॥५५॥

कर्षयेन्मतिमान्विप्रः तृणादीनि व्यपोह्य च ।
तिलसर्षपमुद्गानि नेत्रमंत्रेण वापयेत् ॥५६॥

आचार्यं पूजयेत्तस्मै दद्याद्युगहलौ वृषौ ।
त्रिरात्रां कुरिते श्रेष्ठं वेदयत्रौ तु मध्यमम् ॥५७॥

अधमं भूतरात्रं स्यात् अधमं परिवर्जयेत् ।
आपुष्पात्फलगं रक्ष्य गोगणानां निवेदयेत् ॥५८॥

एकरात्रं द्विरात्रं वा गावस्तत्रैव वासयेत् ।
गोवक्त्रगतकेनैश्च गोमयेः प्रस्तवैरपि ॥५९॥

स्थपतिं पूजयेत्पश्चात् वस्त्राद्यैश्च यथा मति ।
प्रशस्तं भूतलं पश्चात् मध्ये समतलं गुरुः ॥६०॥

गोमयालेपनं कृत्वा दिक्परिच्छेदनं कुरु ।
शंकुं कलांगुलायामं नाहं तत्सममुच्यते ॥६१॥

मूलताराष्टभागैकं हीनमग्रविशालकम् ।
मूलाग्रं मुकुलाकारं मूलाग्रं क्रमशात्कृशम् ॥६२॥

सुवृत्तमार्जवं कुर्यात् सारवृक्षं तु शोषितम् ।
शंकु द्विगुणमानेन तन्मध्ये मण्डलं लिखेत् ॥६३॥

तन्मध्ये स्थापयेच्छंकुं चतुर्दिक्षु समं तथा ।
पूर्वापराह्नयोः छायादिति तन्मण्डलान्तगौ ॥६४॥

छायाग्रमध्ये संलक्ष्य तथैव तु पराह्नके ।
तद्बिन्दुद्वयगं सूत्रं पूर्वापरदिगिष्यते ॥६५॥

तयो मध्यन्तरं भ्राम्यश्च पराननं पृश्चिवत् ।
दक्षिणोत्तरगं सूत्रं तन्मध्ये तु प्रसारयेत् ॥६६॥

ये मर्त्या मध्यमार्धी तु अवच्छायांगुलं व्रजेत् ।
मण्डलं कुब्जतालेन कन्यसं तु विभाजिते ॥६७॥

भानुर्वानेष्टविंशांशं सप्तं विंशांशयोत्तरे ।
गतेत्वार्जवमित्युक्तं कन्यायाश्च तथैव हि ॥६८॥

मीनेऽष्टविंशदंशादिभाग मध्यस्थ मात्रकम् ।
वर्धयेन्मिथुने सप्तविंशदंशावसानकम् ॥६९॥

ततोर्धमात्रं क्षीणं स्यात् भागं प्रति विशेषतः ।
कन्यायां चाष्टविंशांशात् अर्धमात्र विवर्धनात् ॥७०॥

चापेऽष्टविंशदंशान्तं तथा ह्रस्वं तथैव हि ।
छायावृद्धिक्षयं ह्येवं कीर्तिता शंकुमध्यमात् ॥७१॥

छायामानं व्रजेन्मध्ये ब्रह्मसूत्रं प्रसारयेत् ।
पूर्वापराह्वयोर्मध्ये छायामानं च वर्जयेत् ॥७२॥

प्रागादि परितस्सूत्रं इष्टमानेन विन्यसेत् ।
पुण्याहं वाचयेपश्चात्खात्वा प्रासादमानकः ॥७३॥

यावत्प्रासादविस्तारं एकाशीतिपदं गुरुः ।
तत्पदे वास्तु देवांश्च पूजयित्वा तु नामतः ॥७४॥

दध्याज्यगुलसंमिश्रं ओदनं च बलिं ददेत् ।
प्रणवादीन्नाममध्ये स्वाहान्तं बलिमाचरेत् ॥७५॥

वास्तुहोमं ततः कृत्वा मध्ये वा चोत्तरेऽपि वा ।
वास्तुहोमं विनायत्र कृतं वास्तु विनश्यति ॥७६॥

पर्यग्निकरणं कृत्वा प्रोक्षयेत्पंचगव्यकैः ।
स्थपतिः कृत्ययोग्यः स्यात् स्थापको मन्त्रयोग्यकः ॥७७॥

कर्षणं ह्येवमाख्यातं शृणु प्रासादवास्तुकम् ।

इत्यंशुमत्काश्यपे कर्षणविधिपटलः (प्रथमः) ॥१॥

N/A

References : N/A
Last Updated : October 14, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP