संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
एकतलविधिपटलः

अंशुमत्काश्यपागमः - एकतलविधिपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ..


अथ वक्ष्ये विशेषेण हर्म्यमेकतलं शृणु ।
तस्य विस्तारतुंगं च प्रोक्तं प्रासादमानके ॥१॥

युगाश्रं वृत्तमायाश्रं द्व्यश्रं वृत्तं षडश्रकम् ।
अष्टाश्रं चाकृतिष्वेषां शिखरेऽपि तथैव च ॥२॥

हर्म्य तारार्धमानं तु कन्यसं मुखमण्टपम् ।
हर्म्य तारसमं श्रेष्ठं तयोर्मध्येष्ट भाजिते ॥३॥

मुखमण्टपदीर्घं तु नवधा कथिता मया ।
प्रासाद सदृशं व्यासं उत्तमत्रय मण्टपम् ॥४॥

प्रासादादविशेषिता दण्डमध्यर्धदण्डकम् ।
द्विदण्डं वा प्रवेशं तु मानसूत्राद्द्विजोत्तम ! ॥५॥

सार्धदण्डैक दण्डं वा मानसूत्रात्तु वेशनम् ।
युग्मस्तंभसमायुक्तं युक्त्या सर्वांगशोभितम् ॥६॥

सावकाशान्तरालं वा कुड्यद्वारं सजालकम् ।
सावकाशान्तरालं चेत् तद्दीर्घं द्वित्रिचतुष्करम् ॥७॥

सोपानं पाश्वयोः कुर्यात् गजहस्त विभूषितम् ।
प्रासादभित्तिविस्तारतुल्यं वार्धं त्रिपादकम् ॥८॥

अन्तरालस्य भित्तेस्तु व्यासास्युर्मण्टपं तथा ।
कूटकोष्ठादि युक्तं वा भिन्नं मुखमण्टपम् ॥९॥

त्रिवर्गसहितं वापि तोरणाद्यैर्विचित्रितम् ।
एकानेकतलं वाथ कर्तव्यं मुखमण्टपम् ॥१०॥

हर्म्यतारे त्रिभागैकं गर्भगेहस्य विस्तृतम् ।
पंचभागे त्रिभागं च वेदांशं सप्तभाजिते ॥११॥

दशांशे भूतभागं तु रसांशं रुद्रभाजिते ।
त्रयोदशांशे सप्तांशं वस्वंशं तिथि भाजिते ॥१२॥

सप्तादशांशे नवांशं च व्यासार्धं च द्विजोत्तम ! ।
गर्भगेहस्य विस्तारं नवधा कीर्तितां मया ॥१३॥

शेषंभित्ति विशालं स्यात् परितः कल्पयेद्बुधः ।
एकद्वित्रिचतुष्पंच भित्तिः स्यादेकभूमिके ॥१४॥

हर्म्ये च वसुधा भज्य एकांशं हि तलोन्नतम् ।
द्विभागं चरणायामं प्रस्तरार्धैकभागया ॥१५॥

गलोच्चं त्वेकभागेन द्विभागं शिखरोदयम् ।
एकांशं स्तूपि तुंगं तु कल्प्येवं शान्तिकं भवेत् ॥१६॥

शान्तिके मंचमानं तु दशाष्टसप्तभागिकम् ।
एकांशं रहितं शेषं मंचं वा प्राग्वदेव वा ॥१७॥

एवं शान्तिकमाख्यातं पौष्टिकं चाधुना शृणु ।
सदनोच्चे नवांशे तु शिवांशं तु तलोदयम् ॥१८॥

अर्धपादसमायुक्तं द्व्यंशं तु चरणोदयम् ।
मंचमानं तथैकांशं सार्धपादांशकं गलम् ॥१९॥

सत्रिभागत्रिभागं तु शिखरोदयमीरितम् ।
स्तूप्युत्सेधं तथैकांशं पौष्टिकं सदनान्वितम् ॥२०॥

सदनोच्चदशांशे तु अधिष्ठानोदयं शिवम् ।
सार्धद्व्यंशं तु पादोच्चं प्रस्तरं तु शिवांशकम् ॥२१॥

सार्धांशगलमानं तु गुणांशं शिखरोदयम् ।
एकांशंस्तूपिमानं तु जयदं तदुदाहृतम् ॥२२॥

रुद्रांशे हर्म्य तुंगं तु सपादांशं धरातलम् ।
सार्धद्व्यंशं तु पादोच्चं प्रस्तरं तु शिवांशकम् ॥२३॥

अध्यर्धांशं तु कण्ठोच्चं सार्धत्र्यंशं तु शीर्षकम् ।
शेषं स्तूप्युदयं ख्यातं त्वद्भुतं सदनं भवेत् ॥२४॥

तुंगे सप्तांशभागे तु त्रिपादांशं धरातलम् ।
पक्षांशं पादतुंगं तु त्रिपादांशं तु प्रस्तरम् ॥२५॥

त्रिपादांशं गलं मानं शिखरोच्चं द्विभागकम् ।
स्तूप्युत्सेधं तथैकांशं एतत्स्यात्सार्वकामिकम् ॥२६॥

शान्तिकाद्युदयोपेतं हर्म्यगण्यं क्रमोदितम् ।
विपरीते नृपादीनां विपत्तिं नित्यमावहेत् ॥२७॥

तस्माच्छान्त्यादिगण्यं च दुदयं चैव कारयेत् ।
रुद्रांशे सदनोत्सेधे तलमेकांशमानतः ॥२८॥

द्व्यंशं तु चरणायामं प्रस्तरं तु शिवांशकम् ।
उपग्रीवस्तु सार्धांशं त्रिपादं प्रस्तरोदयम् ॥२९॥

सपादांशं गलोत्सेधं सार्धद्व्यंशं तु शीर्षकम् ।
एकांशं स्तूपिमानं तु एवं चैवाद्भुतं स्मृतम् ॥३०॥

अथवाष्टौ द्विरष्टौ वा नवसप्ताष्टकं तु वा ।
पक्षमाधारपादं च मंचोपग्रीवमंचकम् ॥३१॥

गलमूर्ध्नि शिखामानं समोवेष्टं नृपांशके ।
सोपग्रीवसमंचौ ता एकभूरेव विद्येते ॥३२॥

अथवाष्टौ द्विरष्टौ च सप्ताष्टशरधातुकम् ।
कृत्वाचाधारपादं च मंचोपग्रीवमंचकम् ॥३३॥

गलमूर्ध्नि शिखामानं समौ चाष्टनवांशके ।
ऊर्ध्वमंचोपरिष्टात्तु चतुष्कोणेषु सुव्रत ! ॥३४॥

कर्णकूटसमायुक्तं हीनं वा तद्विशेषतः ।
अधिष्ठानादि सर्वांगं प्रागिवैव प्रकल्पयेत् ॥३५॥

वृत्तग्रीवसमायुक्तं तथैव शिखरं घटम् ।
शिखरे तु महानासी चत्वारस्तु महादिशि ॥३६॥

दिशिभद्रयुतं वास्ते मंचाल्पानासिका कलाः ।
प्रस्तरे चाल्पनासीं वा विजयं तदुदाहृतम् ॥३७॥

तदेव कर्णकूटाढ्यं वर्गपंचांशवानतम् ।
नागराद्युचितं कर्णकूटाकारं प्रकल्पयेत् ॥३८॥

कर्णकूटस्य मध्यं भद्रं तत्तद्भद्रनासिका ।
अन्तरालं च तत्तुल्यं क्षुद्रपंजरसंयुतम् ॥३९॥

सुभद्रं वा कर्णकूटं पंजरं त्वल्पनासिका ।
मध्यनासी विशालं वा मध्य भद्रविशालकम् ॥४०॥

त्रिचतुष्पंचषट्सप्तभागं वा सदनस्ततम् ।
कूटमेकद्विभागं वा मध्यभद्रविशालकम् ॥४१॥

दण्डं वाध्यर्ध दण्डं वा सर्वदेवार्हकं परम् ।
तदेव सदने बाह्ये मध्यभद्रयुतं तु वा ॥४२॥

तदन्तो जालकैश्चाढ्यं श्रीशैलं तदुदाहृतम् ।
तदेव वेदिकाकण्ठं शिखरं च घटं तथा ॥४३॥

वस्वश्र पट्टसंयुक्तं चतुर्दिग्भद्रनासिका ।
अभद्रनासी चत्वार शिखरे तु विदिक् स्थिताः ॥४४॥

पादं प्रत्याल्पनास्याढ्यं स्वस्तिबन्धं तदुच्यते ।
तदेवमध्यभद्रं च कर्णकूटविहीनकम् ॥४५॥

सुशोभनावहं ख्यातं सर्वदेव प्रियावहम् ।
शिखरे तु महानासी प्रस्तरेऽष्टौ द्विरष्ट वा ॥४६॥

युगाश्रं शिखरं कंठं वेदिका चैव श्रीकरम् ।
तदेव शिखरे चाष्टावल्पनासी समन्वितम् ॥४७॥

चतुर्महानासिकोपेतं श्रीकण्ठं तदुदाहृतम् ।
तानि वैद्वयश्र वृत्ताभं हस्ति पृष्ठमुदाहृतम् ॥४८॥

वेदिकाकण्ठमूर्धा च षडश्रं परिकल्पयेत् ।
पट्टं प्रतिमहानास्यं कल्पयेत्स्कन्दकान्तकम् ॥४९॥

मध्यभद्रसमायुक्तं कर्णकूटसमन्वितम् ।
महानास्यपरे कोष्ठसंयुक्तं शीर्षकं भवेत् ॥५०॥

नासिका विस्तृतं दण्डं द्वयं वाथ त्रिदण्डकम् ।
कोष्ठदीर्घसमाख्यातं उत्सेधं नासिकासमम् ॥५१॥

विदिक्षु भद्रनास्याढ्यं शिखरं परिकल्पयेत् ।
वृत्तमस्तककर्णास्यं वस्वश्रं वा गलं शिरः ॥५२॥

वृत्तकेसरमाख्यातं वस्वश्रं राजकेसरम् ।
प्रासादस्य तु विस्तारं पंचसप्ताष्ट वा भजेत् ॥५३॥

द्विभागं वा त्रिभागं वा प्राग्वद्वा मध्यभद्रकम् ।
दण्डं वाध्यर्धदण्डं वा द्विदण्डं वा त्रिदण्डकम् ॥५४॥

मध्यभद्रस्य निष्क्रान्तं भद्रावेष्टितहर्म्यकम् ।
चतुर्महानासिकोपेतं शिखरायतवृत्तकम् ॥५५॥

पादं प्रत्याल्पनास्याढ्यं कण्ठं वै शीर्षकाकृतिः ।
कल्याणसुन्दरं ख्यातं सर्वदेवार्हकं भवेत् ॥५६॥

तदेवभद्रनास्याढ्यं पूर्वे परे द्विजोत्तम ! ।
ललाटनासिकोपेतं पार्श्वयोर्द्विजसत्तम ! ॥५७॥

समं वा सायतं वाथ कल्पितं कौसलं भवेत् ।
तलं प्रतिविमानानां दिङ्मूर्तिमथ वक्ष्यते ॥५८॥

स्कन्दं वै पूर्वदिग्भागे दक्षिणामूर्तिं दक्षिणे ।
पश्चिमे विष्णुमूर्तिं वा लिंगोद्भवमथापि वा ॥५९॥

धातारमुत्तरे विप्र द्वारस्थाने तु वर्जयेत् ।
मण्टपे दक्षिणे भद्रे स्थापयेत्तु विनायकम् ॥६०॥

पूर्वे च पश्चिमे तस्य नृत्तमूर्तिं प्रकल्पयेत् ।
दुर्गामुत्तरदिग्भागे क्षेत्रपालं तथैव च ॥६१॥

स्थानकं वासनं वाथ दिशां मूर्तिं प्रकल्पयेत् ।
एवं धरातलोर्ध्वे तु कर्तव्यं द्विजसत्तम ! ॥६२॥

स्कन्दं वा पूर्वदिग्भागे शक्रो वा हस्ति रोहितौ ।
हस्ती विनाब्जकानासी नासिका रग्निविस्तरम् ॥६३॥

दक्षिणे दक्षिणा मूर्तिं वीरभद्रमथापि वा ।
पश्चिमे नारसिंहं तु सौम्य मूर्तिमथापि वा ॥६४॥

उत्तरे तु विधातारं धनदेवं द्विजोत्तम ! ।
प्रस्तरोपरिकर्तव्यं एकद्वित्रितले तथा ॥६५॥

चतुर्भूम्यादि महाशासु महेशास्तु यथेष्टकम् ।
उमास्कन्दादि सहिता महेशाः परिकीर्तिताः ॥६५॥

अन्यामराश्च गन्धर्वान्सिद्धाद्यैवमरुद्गणाः ।
कलान्तं युगभूम्यादि ग्रीवे च प्रस्तरान्तके ॥६७॥

एष्वष्टमूर्तिमष्टासु कल्पयेत्कल्पवित्तमः ।
गलाधस्तात्तु मंचोर्ध्वे कोणेषु वृषभं कुरु ॥६८॥

कोणं प्रति द्वयं वैकं वृषभं शयनं कुरु ।
भूतं वाथ चतुष्कोणे हृदयांजलि संयुतम् ॥६९॥

कल्पयेत्पद्मपीठोर्ध्वे त्वासीनं तु वृहत्तनु ।
आमोदमग्नि कोणे तु प्रमोदं नैर्-ऋते भवेत् ॥७०॥

प्रमुखं वायु कोणे तु दुर्मुखं त्वीश कोणके ।
श्वेतं रक्तं तथा पीतं कृष्णमग्न्यादिषु क्रमात् ॥७१॥

ममैव ताद्येषां तासां वैवाहनं कुरु ।
करालमुद्गीकुल्माषकल्कचिक्कण लेपनम् ॥७२॥

नानालंकारसंयुक्तं नानालीलासमन्वितम् ।
नानाक्रीडासमायुक्तं सुधया दारुभिस्तथा ॥७३॥

उचितं कल्पयेद्धीमान् चरुदार्वेष्टका भवेत् ।
एवमेकतलं ख्यातं द्वितलं तु ततो विदु ॥७४॥

इत्यंशुमान्काश्यपे एकतलविधिपटलः (षड्विंशः) ॥२६॥

N/A

References : N/A
Last Updated : November 04, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP