संस्कृत सूची|शास्त्रः|वास्तुशास्त्रः|अंशुमत्काश्यपागमः|
लिंगोद्भवमूर्तिलक्षणपटलः

अंशुमत्काश्यपागमः - लिंगोद्भवमूर्तिलक्षणपटलः

वास्तुशास्त्रावरील एक असामान्य ग्रंथ.


व्यत्यस्त पादताण्डेश्वराय नमः॥

अथ वक्ष्ये विशेषेण लिंगोद्भवमतः परम् ।
लिंगाकारस्य मध्ये तु चन्द्रशेखरमूर्तिवत् ॥१॥

नलका पादतलं विप्र ! लिंगारूढसमन्वितम् ।
ब्रह्मा तु हंसरूपेण ऊर्ध्वगं वामपार्श्वके ॥२॥

विष्णुर्वराहरूपेण दक्षिणांशे त्वधोगतम् ।
विष्णुर्दक्षिणपार्श्वे तु वामपार्श्वे पितामहः ॥३॥

हृदयांजलि संयुक्तौ स्थितौ लिंगं समीक्षितौ ।
रक्तश्यामहिरण्याभं ईशविष्णुपितामहान् ॥४॥

एवं लिंगोद्भवं ख्यातं वृक्षसंग्रहणं तथा ।


इत्यंशुमान्काश्यपे लिंगोद्भवमूर्तिलक्षणपटलः (एकाशीतितमः) ॥८१॥

N/A

References : N/A
Last Updated : November 06, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP