संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः २१६ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः २१६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २१६ Translation - भाषांतर श्रीवाल्मीकिरुवाच ।एतत्ते कथितं राजन्कुम्भयोनेः सुभाषितम् ।अमुना तत्त्वमार्गेण तत्पदं प्राप्स्यसि ध्रुवम् ॥१॥राजोवाच ।भगवन्भवतो दृष्टिर्भवबन्धविनाशनी ।आलोकितो यया चाहमुत्तीर्णोऽस्मि भवाम्बुधेः ॥२॥देवदूत उवाच ।इत्युक्त्वासौ ततो राजा विस्मयोत्फुल्ललोचनः ।उवाच वचनं मां तु मधुर श्लक्ष्णया गिरा ॥३॥राजोवाच ।देवदूत नमस्तुभ्यं कुशलं चास्तु ते विभो ।सतां साप्तपदं मैत्रमित्युक्तं तत्त्वया कृतम् ॥४॥इदानीं गच्छ भद्रं ते देवराजनिवेशनम् ।अनेन श्रवणेनाहं निर्वृतो मुदितोऽपि च ॥५॥श्रुतार्थं चिन्तयन्नत्र स्थास्यामि विगतज्वरः ।इत्युक्तोऽहं ततो भद्रे परं विस्मयमागतः ॥६॥न श्रुतं पूर्वमेवैतज्प्तानसारं श्रुतं मया ।तेनैव मुदितश्चान्तः पीतामृत इवाधुना ॥७॥ततो वाल्मीकिमापृच्छय आगतोऽस्मि त्वदन्तिके ।एतत्ते सर्वमाख्यातं त्वया पृष्टं ममानघे ।इतः परं गमिष्यामि शक्रस्य सदनं प्रति ॥८॥अप्सरा उवाच ।नमोऽस्तु ते महाभाग देवदूत त्वया मम ।श्रावितादर्थविज्ञानात्परां निर्वृतिमागता ॥९॥कृतार्था वीतशोकास्मि स्थास्यामि विगतज्वरा ।इदानीं गच्छ भद्रं ते यथेच्छं शक्रसंनिधौ ॥१०॥अग्निवेश्य उवाच ।ततः सा सुरुचिः श्रेष्ठा तमेवार्थमचिन्तयत् ।स्थिता सा हिमवत्पृष्ठे समीपे गन्धमादने ॥११॥कच्चिदेतच्छ्रुतं पुत्र वसिष्ठस्योपदेशनम् ।तत्सर्वमवधार्याथ यथेच्छसि तथा कुरु ॥१२॥कारुण्य उवाच ।स्मृतिर्वाग्दृष्टिसत्ता च स्वप्ने वन्ध्यासुतेऽजले ।मरीचिका यथा तद्वज्ज्ञानात्सांसारिकी स्थितिः ॥१३॥मम नास्ति कृतेनार्थो नाकृतेनेह कश्चन ।यथाप्राप्तेन तिष्ठामि ह्यकर्मणि क आग्रहः ॥१४॥अगस्तिरुवाच ।इत्युक्त्वा नाम कारुण्य अग्निवेश्यसुतः कृती ।प्राप्तकर्मा यथान्यायं काले काले ह्युपाहरत् ॥१५॥संदेहोऽत्र न कर्तव्यः सुतीक्ष्ण ज्ञानकर्मणि ।संशयाद्भ्रश्यते स्वार्थात्संशयात्मा विनश्यति ॥१६॥एतच्छ्रुत्वा मुनेर्वाक्यमनेकार्थैक्यबोधनम् ।नमस्कृत्य गुरुं प्राह अन्तिके विनयान्वितः ॥१७॥सुतीक्ष्ण उवाच ।नष्टमज्ञानतत्कार्यं प्राप्तं ज्ञानमनुत्तमम् ।साक्षिणि स्फुरिताभासे ध्रुवे दीप इव क्रियाः ॥१८॥सति यस्मिन्प्रवर्तन्ते वित्तेहाः स्पन्दपूर्विकाः ।कटकाङ्गदकेयूरनूपुरैरिव काञ्चनम् ॥१९॥पयसीव तरङ्गाली यस्मात्स्फुरति दृश्यभूः ।तदेवेदं जगत्सर्वं पूर्णे पूर्णं व्यवस्थितम् ॥२०॥यथाप्राप्तोऽनुवर्तामि को लङ्घयति सद्वचः ।भगवंस्त्वत्प्रसादेन ज्ञातज्ञेयोऽस्मि संस्थितः ॥२१॥कृतार्थोऽहं नमस्तेऽस्तु दण्डवत्पतितो भुवि ।गुरोरुत्तीर्णता केन शिष्याणामस्ति कर्मणा ॥२२॥कायवाङ्मनसा तस्माच्छिष्यैरात्मनिवेदनम् ।गुरोरुत्तीर्णता सैव नान्या केनापि कर्मणा ॥२३॥स्वामिंस्तव प्रसादेन उत्तीर्णोऽहं भवाम्बुधेः ।आपूरितजगज्जालं स्थितोस्मि गतसंशयः ॥२४॥यत्सर्वं खल्विदं ब्रह्म तज्जलानिति च स्फुटम् ।श्रुत्वा ह्युदीर्यते साम्नि तस्मै ब्रह्मात्मने नमः ॥२५॥ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिंद्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतंभावातीतं त्रिगुणरहितं श्रीवसिष्ठं नताःस्मः ॥२६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे बालकाण्डेद्वात्रिंशच्छतसाहस्र्यां संहितायां षोडशाधिकद्विशततमः सर्गः ॥२१६॥ N/A References : N/A Last Updated : October 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP