संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १५८ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १५८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १५८ Translation - भाषांतर मुनिरुवाच ।एतत्ते कथितं सर्वं भविष्यद्भूतवत्तव ।यथेच्छसि तथेदानीं व्याध साधु विधीयताम् ॥१॥अग्निरुवाच ।इति तस्य वचः श्रुत्वा विस्मयाकुलचेतनः ।क्षीणं स्थित्वा जगामाशु स्नातुं व्याधस्तथा मुनिः ॥२॥इति तौ चेरतुस्तत्र तपः शास्त्रविचारणैः ।अकारणसुहृद्भूतावुभौ व्याधमहामुनी ॥३॥अथाल्पेनैव कालेन मुनिर्निर्वाणमाययौ ।देहं त्यक्त्वाऽपदेशान्ते परे परिणतिं गतः ॥४॥कालेन बहुनान्येन ततो युगशतात्मना ।व्याधस्य कामनां दातुं पद्मजन्मा समाययौ ॥५॥व्याधः स्ववासनावेशं निवारयितुमक्षमः ।जानन्नपि वरं पूर्वं वर्णितं समयाचत ॥६॥ब्रह्मैवमस्त्विति प्रोच्य ययावभिमतां दिशम् ।व्याधस्तपःफलं भोक्तुं खगवद्व्योम पुप्लुवे ॥७॥वर्धमानेन देहेन जगत्पारे महानभः ।वेगादगणितं कालं पूरयामास शैलवत् ॥८॥महागरुडवेगेन तिर्यगूर्ध्वमधस्तथा ।व्योम पूरयतस्तस्य कालो बहुतरो ययौ ॥९॥अथ दीर्घेण कालेन यदा विद्याभ्रमस्य सः ।अन्तं न समवाप्नोति तत्रोद्वेगमुपाययौ ॥१०उद्वेगादथ बद्ध्वासौ प्राणरेचनधारणाम् ।प्राणांस्तत्याज नभसि शवीभूतमधोवपुः ॥११॥चित्तं प्राणान्वितं व्योम्नि ययौ तत्रैव सिन्धुताम् ।विदूरथारिरूपां तामखिलावनिपालिनीम् ॥१२॥देहो मेरुशताकारमहाशव इवाभवत् ।द्वितीयोर्वीनिभो व्योम्नः पपाताशनिवज्रवत् ॥१३॥पिधानमिव कस्योर्वीवीथी कस्मिंश्चिदम्बरे ।केशोण्ड्रकवदाभाते कस्मिंश्चिज्जागते भ्रमे ॥१४॥आकारपूरिताशेषवसुधाचलमण्डलः ।विपश्चिच्छ्रेष्ठ कथितमेतत्ते तन्महाशवम् ॥१५॥यस्मिञ्छवं संपतितं जगत्यवनिमण्डले ॥तदिदं जगदाभातमस्माकं स्वप्नपूर्यथा ॥१६॥तदेतच्छवमास्वाद्य शुष्का पूर्णा महोदरी ।संपन्ना चण्डिका देवी रक्ता रक्तान्त्रपूरिता ॥१७॥मेदिनी मेदिनी जाता शवस्यैतस्य मेदसा ।पूरिताऽपूर्वरूपेण हिमवद्गिरिरूपिणा ॥१८॥ ।तदैवैतन्महामेदो मृद्धातुत्वमुपागतम् ।कालेन वसुधा भूयो भूत्वा मृन्मयतां गता ॥१९॥भूयः प्रजातानि वनानि भूमौग्रामाः कृताः पत्तनसंयुताश्च ।पातालतः साधुसमुत्थितास्तेशैलाः प्रवृत्ता व्यवहारलक्ष्मीः ॥२०॥ इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० अवि० विय० ? शवनिर्णयो नामाष्टपञ्चाशदधिकशततमः सर्गः ॥१५८॥ N/A References : N/A Last Updated : October 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP