संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ६९ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ६९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६९ Translation - भाषांतर श्रीवसिष्ठ उवाच ।जगदङ्गमनाभासमदृश्यं दृश्यवत्स्थितम् ।परया दृश्यते दृष्ट्या तद्ब्रह्मैव निरामयम् ॥१॥तत्र शैलसरित्स्रोतोलोकालोकान्तरभ्रमाः ।भान्ति ते परमादर्शे महाव्योमनि बिम्बिताः ॥२॥सा प्रविष्टा ततः सर्गं तमनर्गलचेष्टिता ।अहमप्यविशं तत्र संकल्पात्मा तया सह ॥३॥यावत्सा तत्र वैरिञ्चं लोकमासाद्य सोद्यमा ।उपविष्टा विरिञ्चस्य पुरः परमशोभना ॥४॥वक्त्ययं मुनिशार्दूल पतिर्मे पाति मामिमाम् ।विवाहार्थमनेनाहं जनिता मनसा पुरा ॥५॥पुराणः पुरुषोऽप्येष मामप्यद्य जरागताम् ।न विवाहितवांस्तेन विरागमहमागता ॥६॥विरागमेषोऽप्यायातो गन्तुमिच्छति तत्पदम् ।यत्र न द्रष्टता नैव दृश्यता न तु शून्यता ॥७॥महाप्रलय आसन्नो जगत्यस्मिंश्च संप्रति ।ध्यानान्न च चलत्येषु शैलमौनादिवाचलः ॥८॥तस्मान्मामेनमपि च बोधयित्वा मुनीश्वर ।आमहाकल्पसर्गादौ परमे पथि योजय ॥९॥इत्युक्त्वा मामसौ तस्य बोधायेदमुवाच ह ।नाथायं मुनिनाथोऽद्य सद्म संप्राप्तवानिदम् ॥१०॥एषोऽन्यस्मिञ्जगद्गेहे ब्रह्मणस्तनयो मुनिः ।पूजयैनं गृहायातं गृहस्थगृहपूजया ॥११॥बुध्यतामर्घ्यपाद्येन पूज्यतां मुनिपुङ्गवः ।महन्महत्सपर्याभिर्महात्मभ्यो हि रोचते ॥१२॥तयेत्युक्ते महाबुद्धिर्बुबुधे स समाधितः ।स्वसंवित्तिद्रवात्मत्वादावर्त इव वारिधौ ॥१३॥शनैरुन्मीलयामास नयने नयकोविदः ।मधुः शिशिरसंशान्ताववनौ कुसुमे यथा ॥१४॥शनैः प्रकटयामासुस्तान्यङ्गान्यस्य संविदम् ।मधुपल्लवजालानि नवानीव नवं रसम् ॥१५॥सुरसिद्धाप्सरःसङ्घाः समाजग्मुः समंततः ।यथा हंसालयो लोलाः प्रातर्विकसितं सरः ॥१६॥ददर्शासौ पुरःप्राप्तं मां च तां च विलासिनीम् ।उवाचाथ वचो वेधाः प्रणवस्वरसुन्दरम् ॥१७॥अन्यजगद्ब्रह्मोवाच ।करामलकवद्दृष्टसंसारासारसार हे ।ज्ञानामृतमहाम्भोद मुने स्वागतमस्तु ते ॥१८॥पदवीमसि संप्राप्त इमामतिदवीयसीम् ।दूराध्वसुपरिश्रान्त इदमासनमास्यताम् ॥१९॥इत्युक्ते तेन भगवन्नभिवादय इत्यहम् ।वदन्मणिमये पीठे निविष्टो दृष्टिदर्शिते ॥२०॥अथामरर्षिगन्धर्वमुनिविद्याधरोदिताः ।प्रस्तुताः स्तुतयः पूजा नतयः स्थितिनीतयः ॥२१॥ततो मुहूर्तमात्रेण सर्वभूतगणोदिते ।शान्ते प्रणतिसंरम्भे तस्योक्तं ब्रह्मणो मया ॥२२॥किमिदं भूतभव्येश यदियं मामुपागता ।वक्ति ज्ञानगिरास्मांस्त्वं बोधयेति प्रयत्नतः ॥२३॥भवान्भूतेश्वरो देव सकलज्ञानपारगः ।इयं तु काममूर्खा किं ब्रूते ब्रूहि जगत्पते ॥२४॥कथमेषा त्वया देव जायार्थं जनिता सती ।नेह जायापदं नीता नीता विरसतां कथम् ॥२५॥अन्यजगद्ब्रह्मोवाच ।मुने शृणु यथावृत्तमिदं ते कथयाम्यहम् ।यथावृत्तमशेषेण कथनीयं यतः सताम् ॥२६॥अस्ति तावदजं शान्तमजरं किंचिदेव सत् ।ततश्चित्कचनैकान्तरूपिणः कचितोऽस्म्यहम् ॥२७॥इत्यार्षे श्रीवासिष्ठमहारामोयणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे पा० जगर्ज्जालवर्णनं नामैकोनसप्ततितमः सर्गः ॥६९॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP