संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ५७ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ५७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५७ Translation - भाषांतर श्रीराम उवाच ।त्वामप्युदितनिर्वाणमहंकारपिशाचकः ।बाधते किमिति ब्रूहि मुने संदेहशान्तये ॥१॥श्रीवसिष्ठ उवाच ।अहंभावं विना देहस्थितिस्तज्ज्ञाज्ञयोरिह ।आधेयस्य निराधारा न संस्थेहोपपद्यते ॥२॥अयं त्वत्र विशेषस्तं शृणु विश्रान्तचेतसः ।श्रुतेन येनाहंभावपिशाचः शान्तिमेति ते ॥३॥अहंभावपिशाचोऽयमज्ञानशिशुनामुना ।अविद्यमान एवान्तः कल्पितस्तेन संस्थितः ॥४॥अज्ञानमपि नास्त्येव प्रेक्षितं यन्न लभ्यते ।विचारिणा दीपवता स्वरूपं तमसो यथा ॥५॥यथा यथा विलोक्यते तथा तथा विलीयते ।इहाज्ञतापिशाचिका तथा विचारिता सती ॥६॥किल सत्यामविद्यायामज्ञतोदेति शाश्वती ।बुद्धिमोहात्मिका यक्षी निर्देहैव यथा निशि ॥७॥सति सर्गे त्वविद्यायाः संभवो नान्यतः क्वचित् ।सति द्वितीये शशिनि द्वितीयो विद्यते शशः ॥८॥सर्गस्त्वयमजातत्वादज्ञज्ञातो न विद्यते ।न जातः कारणाभावात्पूर्वमेव खवृक्षवत् ॥९॥परमाकाशकोशान्तरादिसर्गे निरामये ।पृथ्व्यादेरुपलम्भस्य भवेत्किमिव कारणम् ॥१०॥मनःषष्ठेन्द्रियातीतं मनःषष्ठेन्द्रियात्मनः ।साकारस्य निराकारं कथं भवति कारणम् ॥११॥बीजात्कारणतः कार्यमङ्कुरः किल जायते ।न बीजमपि यत्रास्ति तत्र स्यादङ्कुरः कुतः ॥१२॥कारणेन विना कार्य न च नामोपपद्यते ।कदा क इव खे केन दृष्टो लब्धः स्फुटो द्रुमः ॥१३॥संकल्पेनाम्बरे यद्वद्दृश्यते विटपादिकम् ।स संकल्पस्तथाभूतो न तत्रास्ति पदार्थता ॥१४॥एवं येयं चिदाकाशे सर्गादावनुभूयते ।शून्यरूप इवाकाशे सर्गस्थितिरनर्गला ॥१५॥सम एव चिदाकाशः कचत्यात्मनि तत्तथा ।स्वभाव एव सर्गाख्यश्चित्त्वाच्चैतन्यमीश्वरः ॥१६॥स्वप्नसर्गोऽत्र दृष्टान्तः प्रत्यहं योऽनुभूयते ।स्वयं संवेदने स्वप्ने स्फुरत्यद्रिपुराकृतिः ॥१७॥चित्स्वभावे यथा स्वप्ने आस्ते सर्ग इवेह यः ।असर्गे सर्गवद्भाति तथा पूर्व महाम्बरे ॥१८॥अवेद्यवेदनं शुद्धमेकं भात्यजमव्ययम् ।सर्गादौ यदनाद्यन्तं स्थितः सर्गः स एव नः ॥१९॥नेह सर्गोऽस्ति नैवायं पृथ्व्यादिगणगोलकः ।सर्व शान्तमनालम्बं ब्रह्मैव ब्रह्मणि स्थितम् ॥२०॥सर्वशक्त्यात्म तद्ब्रह्म यथा कचति यादृशम् ।रूपमत्यजदेवाच्छं तथा भवति तादृशम् ॥२१॥यथा स्वप्नपुरं जन्तोश्चिन्मात्रप्रविजृम्भितम् ।तथैव सर्गः सर्गादौ शुद्धचिन्मात्रजृम्भितम् ॥२२॥स्वच्छे चित्परमाकाशे चिदाकाशो य आस्थितः ।स्वभाव एव सर्गोऽसाविति तेनैव भावितः ॥२३॥भाव्यभावकभावादिभूमीनां भावनं भृशम् ।सर्वं चिन्नभ एवाच्छमात्मनात्मनि संस्थितम् ॥२४॥एवं स्थिते कुतः सर्गः कुतो विद्या क चाज्ञता ।ब्रह्म शान्तं घनं सर्वं क्वाहंकारादयः स्थिताः ॥२५॥अहंभावस्य संशान्तिरेषाऽसौ कथिता तव ।अहंभावः परिज्ञातः पिशाच इव शाम्यति ॥२६॥मया त्वेवमहंभावः परिज्ञातो यदाखिलः ।तदा मे विद्यमानोऽपि निष्फलः शरदभ्रवत् ॥२७॥चित्राग्निदाहो विज्ञातो यथा दाह्येषु निष्फलः ।तथाहंभावसर्गादि ज्ञातं निष्फलतामियात् ॥२८॥इति मेऽहंकृतेस्त्यागे रागे च समता यदा ।तदा व्योम्न इवाव्योम्नः सर्गे सर्गे च मे स्थितिः ॥२९॥अहंभावस्य नैवाहं नाहंभावो ममेति च ।तेन विद्धि चिदाकाशमेवेदमिति निर्घनम् ॥३०॥यथा मम तथान्येषामपि बोधवतामिह ।अग्नित्वमिव चित्राग्नेर्नास्त्ययं बोधविभ्रमः ॥३१॥नाहमस्मि न चान्योऽस्ति सर्वं नास्तीति निश्चये ।प्रकृतव्यवहारस्त्वं शिलामौनमयो भव ॥३२॥आकाशकोशविशदाकृतिरेव तिष्ठ निर्देशवच्चिरमपह्नुतसर्वभावः ।अद्यादितश्च किल चिन्मयमेव सर्वे नो दृश्यमस्ति शिवमेवमशेषमित्थम् ॥३३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषुनिर्वाणप्रकरणे उ० पा० विदितवेद्याहंकारविचारो नाम सप्तपञ्चाशः सर्गः ॥५७॥ N/A References : N/A Last Updated : September 28, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP