संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः २०८ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः २०८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः २०८ Translation - भाषांतर श्रीवसिष्ठ उवाच ।शुभाशुभं यथोदेति प्रजानां गृहसंगमे ।असंबद्धैरप्रतिघैर्दूरस्थैस्तदिदं श्रृणु ॥१॥ब्रह्मसंकल्पनगरं जगत्तावदिदं स्थितम् ।यद्दृश्यं दृश्यबोधेन ब्रह्मैव ब्रह्मबोधतः ॥२॥यद्यत्संकल्पनगरे यदा संकल्प्यते यथा ।तथानुभूयते तत्तत्तादृग्विरचनं तदा ॥३॥एवमस्मिन्गृहे याते संपन्नैवमियं प्रजा ।एवं संकल्पसंपन्ने जगत्येवं भवत्यलम् ॥४॥एतत्स्वसंकल्पपुरे यादृशं ते तथा स्थितम् ।यथा संकल्पयसि यत्तत्तथा किल पश्यसि ॥५॥यथैव वरशापाभ्यां शुद्धसंविदवाप्यते ।संवित्तथैव भवति ब्राह्ममेवेति कल्पनम् ॥६॥प्रजाविधिनिषेधाभ्यामेकयाऽऽस्थाव्यवस्थया ।तथैव फलमाप्नोति ब्राह्ममेवेति कल्पनम् ॥७॥देहिनो ये जगत्यस्मिंस्तान्प्रत्यनुपलम्भतः ।असदासीज्जगत्पूर्वं सत्यमित्युपलभ्यते ॥८॥चिद्रूपब्रह्मसंकल्पवशादेवैतदङ्ग सत् ।चिदुन्मेषनिमेषौ यौ तावेतौ प्रलयोदयौ ॥९॥राजोवाच ।किं नोपलभ्यते पूर्वं किं पश्चादुपलभ्यते ।जगच्चलद्वपुरिदं सुस्थिरारम्भभास्वरम् ॥१०॥श्रीवसिष्ठ उवाच ।अस्मिंश्चिद्व्योमसंकल्पपुरस्थे भाव ईदृशः ।यद्भूत्वा न भवत्येव पुनर्भवति च क्षणात् ॥११॥बालसंकल्पपुरवद्व्योमकेशोण्ड्रकादिवत् ।किलैते सदसद्रूपा भान्ति सर्गाश्चिदात्मनि ॥१२॥त्वं संकल्पपुरं कृत्वा विनाशयसि तत्क्षणात् ।स्वतोऽन्यसंविद्वशतः स्वस्वभावः स ते यथा ॥१३॥चिद्व्योमकल्पनपुरे यदुन्मज्जनमज्जनम् ।स्वभावकचनं तस्य तद्विद्धि विमलं तथा ॥१४॥संविद्धनस्त्वनाद्यन्तव्योमैव त्रिजगन्नभः ।तेनासावद्य यन्नाम करोत्यपि च चेतति ॥१५॥तदनावरणस्यास्य योजनानां शतेष्वपि ।युगैरपि स्वप्न इव कार्यकृद्वर्तमानवत् ॥१६॥किल देशान्तरे नित्यमथ लोकान्तरेऽपि च ।निरावृतो य एकात्मा स किं नाम न चेतति ॥१७॥यथा मणौ प्रकचति प्रोन्मज्जननिमज्जने ।परावर्तः स्वभासास्य चिन्मणौ जगतां तथा ॥१८॥विधीनां प्रतिषेधानां लोकसंस्थाप्रयोजनम् ।सैव संविदि रूढत्वात्प्रेत्यापि फलदा स्थिता ॥१९॥न कदाचन यात्यस्तमुदेति न कदाचन ।ब्रह्म ब्रह्मचिदाभानं सर्वदात्मन्यवस्थितम् ॥२०॥यथा तु द्रष्टृदृश्यत्वात्कल्पना कल्पनापुरम् ।स्वयं जगदिवाभाति जातमित्युच्यते तथा ॥२१॥यदा स्वभावात्कचनं संहृत्यात्मनि तिष्ठति ।ब्रह्मचिद्गगनैकात्मा शान्त इत्युच्यते तथा ॥२२॥कचनाकचने यस्य स्वभावो निर्मलोऽक्षयः ।यथैतावात्मनो नान्यौ स्पन्दास्पन्दौ नभस्वतः ॥२३॥जरामरणहन्तृणि क्षणान्यत्र पृथक्पृथक् ।भवन्त्विति यथैतानि सन्ति त्वत्कल्पनापुरे ॥२४॥ब्रह्मसंकल्पनगरे स्वभावा उदितास्तथा ।ओषधीनां पदार्थानां सर्वेषां च जगत्त्रये ॥२५॥न संकल्पयिता राजन्संकल्पनगरे स्वयम् ।तृणं तृणं कल्पयति बालः क्रीडनकानिव ॥२६॥स्वयं स्वभाव एवैष चिद्धनस्यास्य सुस्फुटम् ।यद्यत्संकल्पयत्याशु तत्र तेऽवयवा अपि ॥२७॥चिदात्मकतया भान्ति नानात्मकतयात्मना ।अप्येकसारास्तिष्ठन्ति नानाकारस्वभावगाः ॥२८॥प्रत्येकं किल तत्रास्ति ब्रह्मचिन्मात्रतात्मनि ।सर्वात्मिका सा यत्रास्ते यथान्तर्भाति तत्तथा ॥२९॥अनादिमध्यान्तमनन्तवीर्यंकिंचिन्न किंचिच्च सदप्यसत्यम् ।स्थितं यथा यत्र तदात्म तत्रसर्वात्मभूर्भूततृणादिजातौ ॥३०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० नि० उ० महाप्रश्नमोक्षणो नामाष्टोत्तरद्विशततमः सर्गः ॥२०८॥ N/A References : N/A Last Updated : October 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP