संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः १९३ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः १९३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १९३ Translation - भाषांतर श्रीराम उवाच ।अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ।यत्पदं तदिदं भाति क्व जगत्क्व च दृश्यता ॥१॥द्वैताद्वैतसमुद्भेदवाक्यसंदेहविभ्रमैः ।अलमस्माकमाशान्तमाद्यं रूपमनामयम् ॥२॥व्योमनि व्योमभावानां प्रशान्तं यादृगासितम् ।तादृक्चिद्व्योमनि स्फारत्रिजगद्व्योमभासनम् ॥३॥यथा व्योमनि व्योमत्वं दृषत्त्वं दृषदि स्थितम् ।जलत्वं च जलस्यान्तर्जगत्त्वं चिद्धने तथा ॥४॥साहंतादिजगद्दृश्यमाशाकाशविसार्यपि ।महाचिदुदरं विद्धि खं शान्तं शून्यतोदितम् ॥५॥जीवस्यास्मिन्विमूढस्य परेऽपरिमितोदये ।प्रस्फुरंश्चापि संसारपिशाच उपशाम्यति ॥६॥भेदोपलब्धिर्गलति व्यवहारवतोऽप्यलम् ।जडस्येवाजडस्यैव वीचेरिव जलोदरे ॥७॥क्वाप्यज्ञानरवौ याते प्रतापाद्याकरे भृशम् ।संसारसत्तादिवसो यात्यस्तं स निशागमः ॥८॥भावाभावेषु कार्येषु जरामरणजन्मसु ।ज्ञ आजवं जवीभावे तिष्ठन्नपि न तिष्ठति ॥९॥नाविद्यास्ति ह न भ्रान्तिर्न दुःखं न सुखोदयः ।विद्याऽविद्या सुखं दुःखमिति ब्रह्मैव निर्मलम् ॥१०॥परिज्ञातं सदेतत्तु यावद्ब्रह्मैव निर्मलम् ।अपरिज्ञातमस्माकमब्रह्मात्म न विद्यते ॥११॥प्रबुद्धोऽस्मि प्रशान्ता मे सर्वा एव कुदृष्टयः ।शान्तं समं सोहमिदं खं पश्यामि जगत्त्रयम् ॥१२॥सम्यग्ज्ञातं यावदिदं जगद्ब्रह्मैव केवलम् ।अज्ञातात्माभवद्ब्रह्म ज्ञातात्मन्यधुना स्थितम् ॥१३॥ज्ञाताज्ञातमनिर्भासं ब्रह्मैकमजरं तथा ।शून्यत्वैकत्वनीलत्वरूपमेकं नभो यथा ॥१४॥निर्वाणमासे गतशङ्कमासेनिरीहमासे सुसुखेऽहमासे ।यथास्थितं नित्यमनन्तमासेतदेवमासे न कथं समासे ॥१५॥सर्वं सदैवाहमनन्तमेकंन किंचिदेवाप्यथवातिशान्तः ।सर्वं न किंचिच्च सदेकमस्मिन चास्मि चेतीयमहो नु शान्तिः ॥१६॥अधिगतमधिगम्यं प्राप्तमप्राप्तमन्यै-गतमिदमलमस्तं वस्तुजातं समस्तम् ।उदितमुदितबोधं तादृशं यत्र भूयो-ऽस्तमयसमुदयानां नाम नामापि नास्ति ॥१७॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० वश्रान्तिकथनं नाम त्रिनवत्यधिकशततमः सर्गः ॥१९३॥ N/A References : N/A Last Updated : October 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP