संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्| सर्गः ८ निर्वाणप्रकरणस्य उत्तरार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ सर्गः १२९ सर्गः १३० सर्गः १३१ सर्गः १३२ सर्गः १३३ सर्गः १३४ सर्गः १३५ सर्गः १३६ सर्गः १३७ सर्गः १३८ सर्गः १३९ सर्गः १४० सर्गः १४१ सर्गः १४२ सर्गः १४३ सर्गः १४४ सर्गः १४५ सर्गः १४६ सर्गः १४७ सर्गः १४८ सर्गः १४९ सर्गः १५० सर्गः १५१ सर्गः १५२ सर्गः १५३ सर्गः १५४ सर्गः १५५ सर्गः १५६ सर्गः १५७ सर्गः १५८ सर्गः १५९ सर्गः १६० सर्गः १६१ सर्गः १६२ सर्गः १६३ सर्गः १६४ सर्गः १६५ सर्गः १६६ सर्गः १६७ सर्गः १६८ सर्गः १६९ सर्गः १७० सर्गः १७१ सर्गः १७२ सर्गः १७३ सर्गः १७४ सर्गः १७५ सर्गः १७६ सर्गः १७७ सर्गः १७८ सर्गः १७९ सर्गः १८० सर्गः १८१ सर्गः १८२ सर्गः १८३ सर्गः १८४ सर्गः १८५ सर्गः १८६ सर्गः १८७ सर्गः १८८ सर्गः १८९ सर्गः १९० सर्गः १९१ सर्गः १९२ सर्गः १९३ सर्गः १९४ सर्गः १९५ सर्गः १९६ सर्गः १९७ सर्गः १९८ सर्गः १९९ सर्गः २०० सर्गः २०१ सर्गः २०२ सर्गः २०३ सर्गः २०४ सर्गः २०५ सर्गः २०६ सर्गः २०७ सर्गः २०८ सर्गः २०९ सर्गः २१० सर्गः २११ सर्गः २१२ सर्गः २१३ सर्गः २१४ सर्गः २१५ सर्गः २१६ निर्वाणप्रकरणं - सर्गः ८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८ Translation - भाषांतर भुशुण्ड उवाच ।विद्याधर धराधारो गिरिकन्दरमन्दिरः ।दिगन्तराम्बराचारचारसंचारचञ्चरः ॥१॥ईदृशोऽयं जगद्वृक्षो जायतेऽहंत्वबीजतः ।बीजे ज्ञानाग्निनिर्दग्धे नैव किंचन जायते ॥२॥प्रेक्ष्यमाणं च तन्नास्ति किलाहंत्वं कदाचन ।एतावदेव तज्ज्ञानमनेनैव प्रदह्यते ॥३॥अहंत्वभावाच्चाहंत्वमस्ति संसारबीजकम् ।नाहंत्वभावान्नाहंत्वमस्तीति ज्ञानमुत्तमम् ॥४॥सर्गादावेव सर्गस्य किलास्याभावयोगतः ।कुतोऽहंत्वं कुतस्त्वंत्वं कुतो द्वित्वैक्यविभ्रमः ॥५॥समाकर्ण्य गुरोर्वाक्यं यतन्ते ये स्वयत्नतः ।संकल्पत्यागमामूलं पदप्राप्तौ जयन्ति ते ॥६॥रन्धनाज्जयमाप्नोति स्वशास्त्रे सूपकृत्कृते ।विवेकी स्वविवेकित्वं यतनादेव नान्यथा ॥७॥चिच्चमत्कारमात्रं त्वं जगद्विद्धीह नेतरत् ।नाशासु न बहिर्नान्तरेतत्क्वचन विद्यते। ॥८॥संकल्पोन्मेषमात्रेण जगच्चित्रं विलोक्यते ।तदनुन्मेषविलयि चित्रकृच्चित्तचित्रवत् ॥९॥मण्डपोऽस्ति महास्तम्भो मुक्तामणिविनिर्मितः ।बहुयोजनलक्षाणि कान्तकाञ्चनचित्रितः ॥१०॥मणिस्तम्भसहस्रेण वृतोऽग्रे प्रोतमेरुणा ।इन्द्रायुधसहस्राढ्यकल्पसंध्याभ्रसुन्दरः ॥११॥स्त्रीबालपुरुषादीनां वास्तव्यानामितस्ततः ।क्रीडार्थं स्थापिता यत्र नानारचनयान्तरे ॥१२॥भूतबीजपरापूर्णास्तमोरिपुसघुंघुमाः ।तमःप्रकाशचित्राख्या लोकान्तरसमुद्गकाः ॥१३॥आमोदसुभगा लोलजलदावलिपल्लवाः ।लीलापद्माकरे स्त्रीणां विलूनाकल्पपादपाः ॥१४॥बालनिःश्वासचलिताः कन्दुकानि कुलाचलाः ।संध्याम्बुदाः कर्णपूराश्चामराः शरदम्बुदाः ॥१५॥कल्पान्तकालजलदास्तालवृन्तपदं गताः ।भूतलं द्यूतफलकं वितानं तारकाम्बरम् ॥१६॥भूतशारपरावर्ते द्यूतेऽक्षाः शशिभानवः ।व्योमाजिरे जगद्भासपणे गृहनिवासिनाम् ॥१७॥इति संकल्प एवान्तश्चिरभावनया यथा ।अग्रस्थदृश्योपमया सत्यतामिव गच्छति ॥१८॥तथैवायं जगद्रूपः संकल्पैः सुसमुत्थितः ।चिच्चमत्कारमात्रात्मा चित्रकृच्चित्तचित्रवत् ॥१९॥असत्यमेव स्फुरति सर्वमस्ति च नास्ति च ।असदुत्थित एवायं कुतोपीव समुत्थितः ॥२०॥हेम्नीव कटकादित्वं संसारोदरकोटरः ।चिच्चमत्कार एवायमविकल्पनसंक्षयः ॥२१॥अत्यन्तमेव स्वायत्तो यथेच्छसि तथा कुरु ।यश्चान्नपानदानादावनादरमुपेयिवान् ।तस्येदं पश्चिमं जन्म न स कर्म समुज्झति ॥२२॥प्राप्तो विवेकपदवीमसि पावनात्मन्पुण्यां पवित्रितजगत्त्रितया द्वितीयाम् ।नाधः पतिष्यसि पुनर्मनसाऽमुनेति जानामि मौनममलं पदमुत्सृज त्वम् ॥२३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाण० उत्तरार्धे विद्याधरो० मायामण्डपवर्णनं नामाष्टमः सर्गः ॥८॥ N/A References : N/A Last Updated : September 26, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP