संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २०४

उत्तर पर्व - अध्याय २०४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथातः संप्रवक्ष्यामि शर्कराचलमुत्तमम् ‍ । यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यंति सर्वदा ॥१॥

अष्टाभिः शर्क्राभारैरुत्तमः स्यान्महाचलः । चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः ॥२॥

भारेणैर्द्धभारेण कुर्याद्यश्वाल्पवित्तवान् ‍ । विष्कंभपर्वतान्कुर्यात्तुरीयांशेन मानवः ॥३॥

धान्यपर्वतवसर्वमासाद्य रससंयुतम् ‍ । मेरोरुपरितस्तद्वत्स्थाप्य हैमतरुत्रयम ॥४॥

मंदारः पारिजातश्व तृतीयः कपपादपः । एतदृक्षत्रयं मूर्ध्निसर्वेष्वपि निधापयेत् ‍ ॥५॥

हरिचंदनसंतानौपूर्वपश्चिमभागयोः । निवेश्यौ सर्वशैलेषु विशेषार्च्छकराचले ॥६॥

मंदरे कामदेवं तु कदंबस्य तले न्यसेत् ‍ । जंबूतवृक्षतले कार्यो गरुन्मान्गंधमादने ॥७॥

प्राङ्‌मुखो हेममूर्तिश्व हंसः स्याद्विपुलाचले । हैमी श्रेयोर्थिभिः कार्या सुरभिर्दक्षिणामुखी ॥८॥

धान्यपर्वतवत्सर्वमावाहनमखादिकम् ‍ । कृत्वाथ गुरवे दद्यान्मध्यमं पर्वतीत्तमम् ‍ ॥९॥

ऋत्विग्भ्यश्वतुरः शैलनिमान्मंत्रानुदीरयेत् ‍ । सौभाग्यमृतसारोऽयं परमः शर्करायुतः ॥१०॥

यस्मादानंदकारीत्वं भव शैलेंद्र सर्वदा । अमृतं पिबतां ये तु निष्पेतुर्भुवि शीकराः ॥११॥

देवानां तत्समुत्थोऽसि पाहि नः शर्कराचल । मनोभवधनुर्मध्यादुद्धूता शर्करा यतः ॥१२॥

तन्मयोऽसि महाशैल पाहि संसारसागरात् ‍ । यो दद्याच्छर्कराशैलमनेन विधिना नरः ॥१३॥

सर्वपापविनिर्मुक्तः सयाति शिवमंदिरम् ‍ । चंद्रादिसार्चिसंकाशमधिरुहयानुजीविभिः ॥१४॥

सहैव यानमतिष्ठेत्स तु विष्णु पदे दिवि । ततः कल्पशतांते तु सप्तद्वीपाधिपो भवेत् ‍ ॥१५॥

आयुरारोग्यसंपन्नो यावज्जन्मायुतत्रयम् ‍ । भोजनं शक्तितो दद्यात्सर्वशैलेष्वमत्सरः । स्वयं वा क्षारलवणमश्नीयात्तदनुज्ञया ॥१६॥

पर्वतोपस्करं सर्व प्रापयेद्‌ब्राह्मणालयम् ‍ । आसीत्पुरा ब्रह्मकल्पे धर्ममूर्तिर्नराधिपः ॥१७॥

सुहृच्छक्रस्य निहता येन दैत्याः सहस्त्रशः । सोमसूर्यादयो यस्य तेजसा विगतप्रभाः ॥१८॥

भवंति शतशो येन राजानोऽपि पराजिताः । यथेच्छारुपधारी मनुष्योऽप्यपवारितः ॥१९॥

तस्य भानुमती नाम भार्या त्रैलोक्यसुंदरी । लक्ष्मीरिव च रुपेण निर्जितामरसुंदरी ॥२०॥

राज्ञस्तस्याग्रमहिषी प्रांणेभ्योऽपि गरीयसी । दशनारीसहस्त्राणां मध्ये श्रीरिव राजते ॥२१॥

वर्ष कोटिसह स्त्रेण तथा काचित्प्रजायते । स कदा चित्स्थानगतं पप्रच्छ स्वं पुरोहितम् ‍ ॥२२॥

विस्मयविष्ठहृदयो वसिष्ठमृषिसत्तमम् ‍ । भगवन्केनधर्मेणलक्ष्मीरनुत्तमा ॥२३॥

कस्माच्चविपुलंतेजोमच्छतेजोमच्छरीसदोत्तमम् ‍ ॥२४॥

वसिष्ठ उवाच ॥ पुरा लीलावती नाम वेश्या शिवपरायणा । तया दत्तश्वतुर्दश्यां गुरवे लवणाचलः ॥२५॥

हेमवृक्षामरैः सार्द्ध यथावद्विधिपूर्वकः। शूद्रः सुवर्णकारस्तु नान्ना शौंडो भवत्तदा ॥२६॥

भृत्यो लीलावती गेहे तेन हैमा विनिर्मिताः तरवोऽमरमुख्याश्व श्रद्धयुक्तेन पार्थिव ॥२७॥

अतिरुपेण संपन्नान्घटयित्वा ततो हृदि । धर्मकार्यमिति ज्ञात्वा नागृहीत कंथचन ॥२८॥

उज्ज्वालितास्तु तत्प्रत्न्या सौवर्णामरपादपाः । लीलावती गृहे रात्रौ परिचर्या च पार्थिव ॥२९॥

कृतं ताभ्यां प्रहर्षेण द्विजशुश्रूषणादिकम् ‍ । सा तु लीलावती वेश्या कालेन महता नृप ॥३०॥

सर्वपापविनिर्मुक्ता जगाम शिवमंदिरम् ‍ । योऽसौ सुवर्णकाश्व दरिद्रोऽप्यति सत्ववान् ‍ ॥३१॥

न मूल्यमादाद्वेश्यातः स भवानिह सांप्रतम् ‍ । सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः ॥३२॥

यया सुवर्णरचितास्तरवो हेमदेवताः । सम्यगुज्ज्वलिताः पत्नी सेयं भानुमती तव ॥३३॥

उज्ज्वालनादुज्जलरुपमस्याः सुजातमस्मिन्भुवनाधिपत्यम् ‍ । यस्मात्कृतं तत्परिकर्म रात्रावनुद्धताभ्यां लवणाचलस्य ॥३४॥

तस्माच्च लोकेष्वपराजितस्त्वमारोग्यसौ भाग्ययताच लक्ष्मीः । तस्मात्वमप्यत्र विधानपूर्व धान्याचलादीन्दशधा कुरुष्व ॥३५॥

तथेति संपूज्य च धर्ममूर्तिव वशिष्टस्य ददौ स सर्वान् ‍ । धान्याचलादीन्क्रमशः पुरारेर्लोकं जगामामरपूज्यमानः ॥३६॥

यश्वाधनः पश्यति द्वीयमानं मेरोः प्रदानमिह धर्मपरो मनुष्यः । शृणोति भक्त्या परयाऽप्रमादी विकल्मषः सोऽपि दिवं प्रयाति ॥३७॥

दुःस्वप्नं प्रशममुपैति पठ्यमाने शैलेंद्रे भवभयभेदने नराणाम् ‍ । यः कुर्यात्किमुनृपपुंगवेहसम्यक्छांतात्माहरिहपुरमेतिजंतुः ॥३८॥ [ ७९३२ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शर्कराचलदानविधिवर्णनंनामचतुरधिकद्विशतमोऽध्यायः ॥२०४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP