संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १९०

उत्तर पर्व - अध्याय १९०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

पुनरेव प्रवक्ष्यामि दानमत्त्यद्धतं तव । विश्वचक्रमिति ख्यातं सर्वपापविनाशनम् ‍ ॥१॥

तपनीयस्य शुद्धस्य विशुद्धामाथ कारयेत् ‍ कारयेत् ‍ । श्रेष्ठं पलसहस्त्रेण तदर्द्धेन तु मध्यमम् ‍ ॥२॥

तस्याप्यर्द्ध कनिष्ठं स्याद्विश्वचक्रमुदाहृतम् ‍ । तथात्रिंश पलादूर्ध्वमशक्तोऽपि निवेदयेत् ‍ ॥३॥

शोडशारं च तच्चक्रं भ्रमन्नेम्यष्टकावृतम् ‍ । नाभिपद्मे स्थितं विष्णु योगारुढंचतुर्भुजम् ‍ ॥४॥

शंखचक्रेऽस्य पार्श्वस्थ देव्यष्टकसमावृतम् ‍ । द्वितीयावरणे तद्वत्पूर्वतो जलशायिनम ॥५॥

आत्रर्भृगुर्वसिष्ठश्व ब्रह्मा कश्यप एव च । मत्स्यः कूर्मो वराह व नारसिंहोऽथवामनः ॥६॥

रामो रामश्व कृष्णश्व बुद्धः कल्की च ते दश । तृतीयवरणे गौरी मनुभिर्वसुभिर्युता ॥७॥

चतुर्थे द्वादशादित्या वेदाश्वत्वार एव च । पंचमे पंचभूतानि रुद्राश्वैकादशैव तु ॥८॥

लोकपालाष्टकं षष्ठे दिङ्‌मातंगास्तथैवच । सप्तमेऽस्त्राणि सर्वाणि मंगलानि च कारयेत् ‍ ॥९॥

अंतरांतरतो देवान्विन्यसेदष्टमे पुनः । दशहस्तः ततः कृत्वा पताकातोरणान्वितम ॥१०॥

मंडपं कडमेकं च कारयेद्योनिसंयुतम् ‍ । चतुर्हस्ता भवेद्वेदी मध्ये तयास्ततो न्यसेत् ‍ ॥११॥

कृष्णाजिनोपरिगतं विश्वचक्रं विधानत । तथाष्टादश धान्यानि रसाश्व लवणादयः ॥१२॥

पूर्णकुंभाष्टकं तद्वद्वस्त्रमाल्यविभूषितम् ‍ । फलानि दापयेत्पार्श्वे पंचवणीवितानकम् ‍ ॥१३॥

आधिवास्य ततश्वक्रं पश्वाद्धोमं समाचरेत् ‍ । चातुश्वरणिकास्तत्र ब्राह्मणश्वतुरोऽथवा ॥१४॥

होमं कुर्यार्जितात्मानो वस्त्राभरणभूषिताः । होमद्रव्यसमोपेताः स्त्रुवस्त्रवैस्ताम्रभाजनैः ॥१५॥

चक्रप्रतिष्ठितानां तु सुराणां होम इष्यते । तल्लिंगैर्जुहुयान्मंत्रैः सर्वोपद्रवशान्तये ॥१६॥

ततो मंगलशब्देन स्त्रातः शुल्कांबरे गृही । होमधिवासनांते तु गृहीतकुसुमांजलिः ॥१७॥

इममुच्चारयन्मंत्रं कृत्वा तं त्रिःप्रदक्षिणम् ‍ । नमो विश्वंभर योते विश्वचक्रत्मने नमः ॥१८॥

परमानंदरुपी त्वं पाहि नः पापकर्दमा । तेजोमयमिदं यस्मात्सद पश्यंति सुरयः ॥१९॥

हृदि तत्र गुणातीतं विश्वचक्रं नमाम्यहम् ‍ । वासुदेवे स्थितं चक्रं तस्य मध्ये तु माध ॥२०॥

अन्योत्याधाररुपेण प्रणमानि स्थिताविह । विश्वचक्र यस्मात्सर्वपापहरं हरेः ॥२१॥

आयुधं चाधिवासश्व माच्छन्तिं ददातु मे । इत्यमंत्र्य च यो दद्याद्विश्वचक्रं विमत्सरः ॥२२॥

विमुक्तः सर्वपापेभ्यो विष्णुलोके महीयते । वैकुंठलोकमासाद्य चतुर्बाहुनरावृतन ॥२३॥

सेव्यतेऽप्सरसां संघैस्तिष्ठेत्कल्पशतत्रयम् ‍ । प्रणमेद्धाथ यः कृत्वा विश्वचक्रं दिने दिने ॥२४॥

तस्यायुर्वर्द्धते दीर्घलक्ष्मीस्तु विपुला भवेत् ‍ । तस्माच्चक्रं सदा कार्य धार्य च स्वगृहे नरैः ॥२५॥

कांचनं वाथ रौप्यं वा तदभावेऽथ ताम्रजम् ‍ ॥२६॥

इति सकलजगत्सुराधवासं वितरति यस्तपनीवषोडशारम । हरिभुवनगतः ससिद्धांसंघैश्विरमधिगम्य नमस्यतेऽप्सरोभिः ॥२७॥

अथ सुदशनतां प्रयाति शत्रोर्मदनसुदर्शननां च कामिनीभ्यः । ससुदर्शनकेशवानुरुपः कनकसुदर्शनदानदग्धपापः ॥२८॥

कृतगुरुदुरितोऽपि षोडशारप्रवितरणात्प्रवराकृतिर्मुररिः अभिभवति भवोद्भवानि भित्त्वा भवमभितो भवने भवानिभर्तुः ॥२९॥ [ ७५३२ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विश्वचक्रदानविधिवर्णनं नाम नवत्त्युत्तरशततमोऽध्यायः ॥१९०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP