संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १३६

उत्तर पर्व - अध्याय १३६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

भूतमातेति संहृष्टो ग्रामे ग्रामे पुरे पुरे । गायन्नृत्यन्हसँल्लोकः सर्वतः परिधावति ॥१॥

उन्मत्तवत्प्रलपति क्षितौ पतति मत्तवत् ‍ । कुद्धवद्धावति पुरोन्मत्तवत्कर्ष्यते बहिः ॥२॥

मुखांगभंगान्कुरुते लोके वातगृहीतवत् ‍ । भूतवद्भस्मगात्रतु कर्दनवगाहते ॥३॥

किमेष शास्त्रनिर्दिष्टो मार्गः लौकिकः । मुह्यते मे मनः कृष्ण त्वं तु वक्तुमिहार्हसि ॥४॥

श्रीकृष्ण उवाच ॥

शृणु पार्थ प्रवक्ष्यामि यत्ते किञ्चिन्मनोगतम् ‍ । आस्तिकः श्रद्दधाश्व भवतीति मतिर्मम ॥५॥

पार्वत्या सहितः पार्थ मन्दरे चारुकंदरे । क्रीडन्नास्ते मुदा युक्तैर्दिव्यक्रेडनकैर्हरः ॥६॥

हंसोन्नतगतिं चारुकुंभभ्राजिकुचद्वयाम् ‍ । सिञ्चत्सद्रशनां ह्र्ष्टां दृष्ट्रवा गौरीं जगद्रुरुः ॥७॥

दग्धकामोऽपि च हरः संदीप्तमदनोऽभवत् ‍ । निःसृतां कामयामासमर्हाहशयने शिवः ॥८॥

रतस्थयोस्तयोर्जातं दिव्यं वर्षशतं यदा । तदा देवीसमुच्छ्राय निरोधान्निर्गता बहिः ॥९॥

मूत्रोदकात्समुत्तस्थौ नारी निर्दारितोदरा । कृष्णा करालवदना पिंगाक्षा मुक्तमूर्द्धजा ॥१०॥

कपालमालाभरणा ललज्जिह्रोर्ध्वपिंडका । खट्‌वाङ्गकंकालधरामुद्राङ्कितकराशिवा ॥११॥

व्याघ्रचर्माबरधरा रणत्किंणिमेखला । डमङुममरुकाकेत्कारापूरितांबरा ॥१२॥

तस्याः पार्श्वनुजाश्वान्या गतिवाद्यलयानुगाः । उत्तालतालमबला नृत्यंति च हसंति च ॥१३॥

कपालखट्‍वाङ्गधरा गजचर्मावगुंठिताः । तथैव शंकराज्जातस्तद्रूपाभरणः पुमान् ‍ ॥१४॥

अनुगम्यमानो बहुभिर्भतैरतिभयंकरैः । सिंहशार्दूलवदनैरदनैरदनोल्लिखितांबरैः ॥१५॥

एकीभूतैः क्षणेनैव तौभवानीभवोद्भवौ । दृष्ट्रवा हृष्टमना देवः प्राह देवीं सुविस्मिताम् ‍ ॥१६॥

कल्याणि पश्य पश्यैतौ मत्त्वदङ्गसमुद्भवौ । बीभत्साद्भुतशृंगावरायुधविधारिणौ ॥१७॥

भ्रातृभांडौ यथा देवि तथेतौ च मतौ सम । नृनार्योरतरं किञ्चित्सादृश्यात्प्रतिभासयेत् ‍ ॥१८॥

भ्रातृभांडा भूतमाता तथैवोदसेविका । संज्ञात्रयं तयोः कृत्वा ततः प्रादाद्वरं हरः ॥१९॥

भुक्त्वाहोपगतांचैतांजरत्तरुतलस्थिताम् ‍ । सेवयिष्यंतिभक्त्याजलसंपूर्णकंडुकैः ॥२०॥

चन्दनेन समालभ्य पुष्पधूपैरथार्य ताम् ‍ । भोजयेत्क्षिप्रया चैव कृशरापूपपायसैः ॥२१॥

य एवं कुरुते देवि न पिशाचा न राक्षसाः पीडांकुर्वति शिशवो यांति वृद्धिं निरामयाः ॥२३॥

युधिष्ठिर उवाच ॥

कदा पूजा प्रकर्तव्या भूतमातुः सुखर्थिभिः । पुरुषैः पुरुषव्याघ्र यत्तन्मे वक्तुमर्हसि ॥२४॥

श्रीकृष्ण उवाच ॥

सर्वत्रैषा भगवती बालानां हितकारिणी । नामभेदैः क्रियाभेदैः कालभेदैश्वपुज्यते ॥२५॥

प्रतित्प्रभृति ज्येष्ठे यावत्पंचदशी तिथिः । तावत्पूजा प्रकर्तव्या प्रेरणैः प्रेक्षणीयकैः ॥२६॥

विकर्मफलनिर्दशः पांडवानां विडंबनम् ‍ । प्रदृश्यंतेहास्यपरैर्नरैद्भुतचष्टितैः ॥२७॥

विश्वास्य धनलोभेन संध्यायां निहतः पथि । आरोहणं च शूलाग्रे न पश्यंतं हि पश्यति ॥२८॥

दृष्टो भवद्भिः संहृष्टः परपारावमर्शकः । छित्वा स्वहस्तैर्यद्दत्तो विभुना मुख्यमोदकः ॥२९॥

शीर्णसूक्ष्मेण पत्रेण बालामालानुमोदिताः । मुष्कभुग्रासभारुढो मुखं कृत्वा च पश्चिमे ॥३०॥

हे जनाः किं न पश्यध्वं स्वामिद्रोहकरं परम् ‍ । करपत्रैर्विदार्यतमुच्छलच्छोणितच्छटम् ‍ ॥३१॥

चरैः संप्राप्तः सर्वोद्वेगकरः परम् ‍ । दंडग्रहारानिहतो नीयते दंडपाशिकैः ॥३२॥

प्रेक्षकैर्वेष्टितः स्तेनो रटत्येष विमंडितः । संयम्य नीयते यं तु मुखः क्रौर्यविलेक्षणः ॥३३॥

सितकेशं सितश्मश्रुं सितांबरधरं द्विजम् ‍ । पापिनं हि चपेटाभिर्हन्यमानं न पश्यत ॥३४॥

गृहान्निष्क्राम्यतां रंडे वृद्धो भूत्वाप्यसौ स्त्रियाः । स्वस्या असौ न कुरुतै मूढो भरणपोषणम् ‍ ॥३५॥

भैरवाभरणोत्तालाव्यालयज्ञोपवतिनः । प्रदत्वा ताण्डवपदान्पश्यध्वं ध्वस्तदीपकान् ‍ ॥३६॥

निर्वेदकोऽस्य हृदये न किंचिंदपि तिष्ठति । गृहीतं यदनेनेदं बाले नापि महाव्रतम् ‍ ॥३७॥

रक्तदृक्काककृष्णाङ्गं शबरं किं न पश्यत । तरुकोटरांतरगतो च्छित्वा च शुकशावकान् ‍ ॥३८॥

बहुभिः कोठकी कृत्य शरौघैः शकली कृतम् ‍ । विमुक्तढक्काहुंकारसुप्रहारं निरीक्षत ॥३९॥

इमां कृष्णार्द्धवदनां गृहीतां सिंदुरार्चिताम् ‍ । विमुक्तकेशां नृत्यंतीं पश्यध्वं योगिनीमिव ॥४०॥

गंभीरतूर्यध्वनिना प्रवृद्धां वृत्ततांडवाम् ‍ । एवं प्रेक्षणकं कृत्वा नयेद्‌वृक्षतले च ताम् ‍ ॥४१॥

एवं कृते न दारिघ्रं न च दुःख भवेन्नृणाम् ‍ ॥४२॥ [ ५९४३ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भूतमात्रुत्सववर्णनं नाम षट्‌त्रिंशदुत्तरशततमोऽध्यायः ॥१३६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP