संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ८

उत्तर पर्व - अध्याय ८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

ब्रह्येश केशवादीनां गौरीगनपतेस्तथा । दुर्गासुर्याग्निसोमानां व्रतानि मधुसूदन ॥१॥

शास्त्रांतरेषु द्दष्टानि तव बुद्धिगतानि च । तानि सर्वाणि मे देव व देवकिगन्दन ॥२॥

प्रतिपत्क्रमयोगेन विहिता यस्य या तिथिः देवस्य तस्यां यक्तार्त्य यक्तार्यं तदशेषेण कीर्तय ॥३॥

श्रीक्रुष्ण उवाच ॥ वसंते किंशुकाशोकशोभने प्रतिपत्तिथिः । शुक्ला तस्यां प्रकुर्वीत प्रकुर्तीत स्त्रानं नियमतत्परः ॥४॥

नारी नरो वा राजेन्द्र संतर्प्य पितृदेवताः । नद्यास्तीरे तडागे वा गृहे वा नियतात्मबान् ‍ ॥५॥

पिष्टातकेन विलिखेद्वत्सरें पुरुषाकृतिम् ‍ । ततश्वन्दनचूर्णेन पुष्पधूपादिनार्चयेत् ‍ ॥६॥

दीपैश्वापि सनैवेद्यैः पूजयेद्वत्सरं तदा । मासर्तुनामभिः पश्वान्नमस्कारान्तयोजितैः। पूजयेद्‍ब्राह्मणन्विद्वान्मन्वैर्वेदोदितैः शुभैः ॥७॥

संवत्सरोऽसि परिवत्सरोऽसीडावत्सरोऽभित्सरोऽसि उषसस्ते कल्पन्तामहोराव्रास्ते कल्पन्तामर्धमासस्ते कल्पतां मासास्ते कल्पन्तामृतवस्ते कल्पन्तां संवत्सरस्ते कल्पताम् ‍ ॥८॥ एवमभ्यर्च्य वासोभिः पश्वात्तमभिवेष्टेयेत् ‍ । कालोद्भवैर्मूल फलैर्नैवेद्यैर्मोदकादिभिः ॥९॥

ततस्तं प्रार्थयेत्पश्वात्पुरः स्थित्वा कृताञ्जलिः। भगवस्त्वंत्प्रसादेन वर्षं शुभदमस्तु में ॥१०॥

एवमुकवा यथाशक्त्या दद्याद्विप्राय दक्षिणाम् ‍ । ललाटपद्देतिलकं कुर्याच्चंदनपङ्कजम् ‍ ॥११॥

ततःप्रभृत्यनुदिनं तिलकालंकृतं मुखम् ‍ । धार्यं संवत्सरंयाचच्छशिनेव नभस्तलम् ‍ ॥१२॥

एवं नरो वा नारी वा व्रतमेतत्समाचरेत् ‍ । सदैव पुरुषव्याघ्र भोगान्भुवि भुजक्त्यसौ ॥१३॥

भूताः प्रेताः पिशाचाश्व दुर्वारा वीरिणो ग्रहाः। निरर्थका भवन्त्येते तिलकं वीक्ष्य तत्क्षणात् ‍ ॥१४॥

पूर्वमासीन्महीपालो नान्मा शव्रुजयो जयी । चिव्रलेखेति तस्याभूद्भार्या चारिव्रभूषणा ॥१५॥

तया व्रतमिदं चैव्रे गृहीतं द्विजसन्निधौ । संवत्सरं पूजयित्वा धृत्वा ह्रदि जनार्दनम् ‍ ॥१६॥

असूयुः क्षेप्तुकामो वा समागच्छति यः परः। प्रयाति प्रियकृत्तस्य द्दष्ट्रवा मुखमधोमुखः ॥१७॥

सपत्नीदर्पापहारा बशीकृतमहीतला । भर्तुरिष्टा प्रहष्टा च सुखमास्ते निराकुला ॥१८॥

तावदरिणामिभूतो भर्ता पुव्रः सवेदनः । शिरोऽर्त्यानाशं प्रयातः सुहृदां दुःखदायक्रः ॥१९॥

धर्मराजपुरं प्राप्रुं सर्वभुतापहारकः । तस्मिन्क्षणे महाराज धर्मराजस्य किंकराः ॥२०॥

तस्य द्वारमनुप्राप्ताः प्रवेष्टुं गृहमञ्जसा । शव्रुंजयं समानेतुं कालमृत्युपुरःसराः ॥२१॥

पार्श्वस्थितां चिव्रलेखां तिलकालंकृताननाम् ‍ । द्दष्ट्रवा प्रणष्टसंकल्पाः परावृत्य गताः पुनः ॥२२॥

गतेषु तेषु स नृपः पुव्रेण सह भारत । नीरुजो बुभुजे भोगान्पूर्वकर्मर्जिताञ्छुभान् ‍ ॥२३॥

एतद्‍व्रतं महाभाग कीर्तितं यन्महोदयम ‍ । शंकरेण समाख्यातं मम पूर्वं युधिष्ठिर ॥२४॥

एतत्व्रिलोकतिलकालकभूषणं ते ख्यातं व्रतं सकलदुःखहरं परं च । इत्थं समाचरति यः ससुखं विह्रत्य मर्त्यं प्रयाति पदमापदि पद्मयोनेः ॥२५॥ [ ६८४ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिलकव्रतकथन्म नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP