संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १५५

उत्तर पर्व - अध्याय १५५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

कृष्ण कृष्ण महाबाहो सर्वशास्त्रविशारद । कथयस्वेह दानानामुत्तमं यत्प्रकीर्तितम् ‍ ॥१॥

येन दत्तेन दानानि सर्वाण्येभवंत्यतः । सर्वकामसमृद्धिश्व सर्वपापक्षयोभवेत् ‍ ॥२॥

प्रायश्वित्तविशुद्धिश्व तन्मे कथय सुव्रत । श्रीकृष्ण उवाच । शृणु राजन्प्रवक्ष्यामि दानानामुत्तमोत्तमम् ‍ ॥३॥

ख्यातं लवणधेन्वाख्यं सर्वकामप्रदं नृणाम् ‍ । या दत्वा ब्रह्महा गोघ्नः पितृहागुरुतल्पगः ॥४॥

विश्वासघाती क्रूरामा सर्वपापरतोऽपि वा । मुच्यते नात्र संदेहः शिवलोकं स मच्छति ॥५॥

सुभगो धनसंपन्नो दीर्घायुरपराजितः । जायते पुरुषो लोके सर्वकामसमन्वितः ॥६॥

विधिं वक्ष्यामि राजेन्द्र लवणस्येह कल्पना । गोमयेनोपलिप्तेन दर्भसंस्तरसंस्थितम् ‍ ॥७॥

आविकं चर्म विन्यरय पूर्वाशाभिमुखं स्थितम् ‍ । वस्त्रेणाच्छदितं कृत्वा धेनुं कुर्वीत बुद्धिमान् ‍ ॥८॥

आढकेनैव कुर्वीत बहुवित्तोऽल्पवित्तवान् ‍ । स्वणीशृङ्गी रौप्यखुरामिक्षुपादां फलस्तनीम् ‍ ॥९॥

कार्या शर्करया जिह्रा गन्धघ्राणवती तथा । समुद्रोदरजे शुक्ता कर्णा तस्याः प्रकपयेत् ‍ ॥१०॥

कंबलं पट्टसूत्रेण ग्रीवायां घण्टिकां तथा । शृंगे चंदनकाष्ठाभ्यां मौक्तिके चाक्षिणी उभे ॥११॥

कपोलौ सक्तुपिण्डाभ्यां यवनास्ये प्रदापयेत् ‍ । तिलान्पार्श्वे प्रकुर्वीत गोधूमांश्वैव भक्तितः ॥१२॥

एवं वै सप्तधान्यानि यथालाभं प्रकल्पयेत् ‍ । पृष्ठे वै ताम्रपात्रं तु अपाने गुडपिंडिकम् ‍ ॥१३॥

लांगूले कंबलं दद्याद्‌‌द्राक्षां क्षीरप्रदेशतः । योनिप्रदेशे च मधु सर्ववस्तुफलन्वितम् ‍ ॥१४॥

एवं सम्यक्परिस्थाप्य रसरस्यमयीं च गाम् ‍ । स्थापयेद्वत्समेकं च चतुर्भागेन मानवः ॥१५॥

एवं धेनुं समभ्यर्च्य माल्यवस्त्रविभूषणैः । स्त्रात्वा देवार्चनं कृत्वा ब्राह्मणानभिपूज्य च ॥१६॥

कृत्वा प्रदक्षिणां गां तु पुत्रभार्यासमन्वितः । ब्राह्मणाय सुशीलाय वृत्तयुक्ताय वै नृप ॥१७॥

दद्यात्पर्वसु सर्वेषु मन्त्रपूर्व सुभक्तितः । लवणे वै रसाः सर्वे लवणे सर्वदेवताः ॥१८॥

सर्वदेवमये देवि लवणाख्ये नमोऽस्ते ते । एवमुच्चार्य मंत्रांते विप्राय प्रतिपादयेत् ‍ ॥१९॥

सम्यक्प्रदक्षिणां कृत्वा दक्षिणासहितां नृपः । प्रदक्षिणा मही तेन कृता भवतिभारत ॥२०॥

सर्वदानानि दत्तानि सर्वक्रतुफलानि च । सर्वे रसाः सर्वमन्नं सर्व च सचराचरम् ‍ ॥२१॥

सौभाग्यं परमाबुद्धिरारोग्यं सर्वसंपदः । नृणां भवति दत्वा तु रसधेनुं न संशय ॥२२॥

स्वर्गे च नियतो वासो यावदाभूतसंप्लवम् ‍ । पणौर्णकंबलगलां लवण ढकेन कृत्वा फलस्तनवतीमपिलावणाख्याम् ‍ । दत्वा द्विजाय विधिवद्रसधेनुसेनां लोकं गवां सकलसौख्ययुतौ विशेत्सः ॥२३॥ [ ६८८१ ]

इति श्रीभविष्ये महापुराणे श्रीकृष्णयुधिष्ठिरसंवादे लवणधेनुदानव्रतविधिवर्णनं नाम पंचपंचाशदुत्तरशततमोध्यायः ॥१५५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP