संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १९९

उत्तर पर्व - अध्याय १९९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥
अतः परं प्रवक्ष्यामि तिलशैलं विधानतः यत्प्रदानान्नरोयति विष्णुलोकमनुत्तमम् ‍ ॥१॥
तिलाः पवित्रमतुलं पवित्राणां च पावनम् ‍ । विष्णुदेहसमुद्धृतास्तस्मादुत्तमतां गताः ॥२॥
मधुकैटभनामानावास्ताम दितिसुतौ पुरा । मधुना सह तत्राभूद्युर्द्ध विष्णोरनारतम् ‍ ॥३॥
सहस्त्रं किलवर्षाणां न व्यजीवत दानवः । तत्र स्वेदो महानासीत्क्रुद्धस्याथ गदाभृतः ॥४॥
पतितश्व धरापृष्ठे कणशो लवशस्तथा । समुत्तस्थुस्तिला माषाः कुशाश्व कुरुनंदन ॥५॥
हतश्व हरिणा युद्धे स मधुर्बलिनां वरः । मेदसा तस्य वसुधां रंजिता सकला तदा ॥६॥
मेदिनीति ततः संज्ञामवापाचलधारिणी । हतेऽथ दैत्यप्रवरे देवास्तोषं परं ययुः ॥७॥
स्तुतिभिश्वपरंस्तुत्वाऊचुस्त्रिदश पुंगवम् ‍ । देवा ऊचुः । त्वया धृतं जगद्देव तया सृष्टं तथैव च ॥८॥
त्वयीश लीयते सर्व त्ययैव मधुसूदन । तस्मात्त्वदंगतो जातास्तिलाः संतु जगद्धिताः ॥९॥
पालयंतु च देवेश हव्यकव्यानि सर्वदा । दैवे पित्र्ये च सततं नियोज्यास्तत्परैर्नरै ॥१०॥
न हि दैत्याः पिशाचा वा विघ्नं कुर्वति भारत । तिला यत्रोपयुज्यंते एतच्छीघ्रं विधीयतास् ‌ ॥११॥
श्रुत्वा सुराणां तद्वाक्यं विष्णुस्तानिदमब्रवीत् ‍ । तिला भवंतु रक्षार्थ त्रयाणां जगतामपि ॥१२॥
शुल्कपक्षे तु देवानां संप्रदद्यात्तिलोदकम् ‍ । कृष्णपक्षे पितृणां च स्नात्वा श्रद्धासमन्वितः ॥१३॥
तिलैः सप्ताष्टभिर्वापि समर्पितजलांजलिः । तस्य देवाः सपितरतृप्ता यच्छंति शोभनम् ‍ ॥१४॥
श्वकाकोपहतं यच्च पतितादिभिरेव च । तिलैरभ्युक्षितं सर्व पवित्रं स्यान्न संशयः ॥१५॥
एवंभूतैस्तिलैर्यस्तु कृत्वा पर्वतमुत्तमम् ‍ । प्रदद्याद्‍द्विजमुख्याय दानं तस्याक्षयं भवेत् ‍ ॥१६॥
उत्तमोदशभिर्द्रौणैर्मध्यमः पंचभिर्मतः । त्रिभि कानष्टो राजेंद्र तिलशैल प्रकीर्तितः ॥१७॥
पूर्ववच्चापरं सर्व विष्कंभपर्वतादिकम । दानमन्त्रं प्रवक्ष्यामि यथावन्नृपसत्तम ॥१८॥
यस्मान्मधुवधे विष्णोर्देहस्वेदसमुद्धवाः । तिलाः कुशाश्व माषाश्व तस्माच्छं नो भवंत्विह ॥१९॥
हव्ये कव्ये च यस्माच्च तिलरेवाभिमंत्रणम् ‍ । भवादुद्धर शैलेंद्र तिलाचल नमोऽस्तु ते ॥२०॥
इत्यामंत्र्य च यो दद्यातिलाचलमनुत्तमम् ‍ । स वैष्णवं पद्ं याति पुनरावृत्तिदुर्लभम् ‍ ॥२१॥
दीर्घायुष्टवमवाप्नोति इह लोके परत्र च । पितृभिर्देवगंधर्वैः पूज्यमानो दिवं व्रजेत् ‍ ॥२२॥
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः । नारी वा तस्य पत्नी स्याद्रूपसौभाग्यसंयुता ॥२३॥
दक्षा कुलोद्भवा चैव पुत्रपौत्रसमन्विता ॥ विधानमिदमाकर्ण्यविधिना श्रद्धयान्वितः ॥२४॥
कपिलादानपुण्यस्थ समं फलमवाप्नुयात् ‍ ॥२५॥
दानं तिलाचलसमं यदि चान्यदस्ति तद्‌ब्रूत शास्त्रनिचयं प्रविचार्य बुद्धया ।
यैर्वजितापितृक्रिया न च होमकर्म तेषां प्रदानमिह किं न करोति शर्म ॥२६॥ [ ७८४७ ]
इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे तिलाचलदानविधिवर्णनं नामैकोनद्विशततमोऽध्यायः ॥१९९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP