संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १३०

उत्तर पर्व - अध्याय १३०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

भगवन्केन तपसा व्रतेन नियमेन वा । दानेन केन वा लोके प्रोज्ज्वलत्वं प्रजायते ॥१॥

अतितेजोमहद्दीप्तं दीप्तांशुकिरणोज्ज्वलम् ‍ । शरीरं जायते येन तन्मे वक्तुमथार्हासे ॥२॥

श्रीकृष्ण उवाच ॥

मयुरायां पुरा पार्थ पिङ्गलो नामतापसः । आगतः स च मे पत्न्या जाम्बवत्या प्रपूजितः ॥३॥

पृष्टश्व प्रश्नमेवैतं स चावोचद्यथातथम् ‍ । तयापि मे समाख्यातं तत्सवै ते वदाम्यहम् ‍ ॥४॥

यदा यदा नृपश्रेष्ठ पुण्यकालः प्रपद्यतेः । संक्रातौ सूर्यग्रहणे चन्द्रपर्वणि वैधृते ॥५॥

त्वयने प्राप्ते दक्षिणे विषुवे तथा । एकादश्यां शुल्कपक्षे चतुर्दश्यां दिनक्षये ॥६॥

सप्तम्यामथवाष्टभ्यां स्त्रात्वा व्रत परो नरः । नारी वा भूमिदेवेभ्यः प्रयच्छेत्प्रयतांगणे ॥७॥

घृतकुंभेन दीपेन प्रज्वलंत प्रदीपकम् ‍ । युधिष्ठिर उवाच । भूमिदेवा इति प्रोक्तं यत्त्वया मधुसूदन ॥८॥

किमेतत्कौतुकं मेऽस्ति संशयं छेत्तुमर्हसि । श्रीकृष्ण उवाच । पुराकृतयुगस्यादौ त्रिशंकुर्नाम पार्थिवः ॥९॥

सस्वर्ग गंतुकामोऽभूच्चरिरेण नरोत्तम । ततश्वण्डालतां नीतो वसिष्ठेन महात्मना ॥१०॥

त्रिशंकुः सर्वमाचख्यौ विश्वासित्राय धीमते । सोऽपि मन्युवश्याद्यज्ञं चकाराहूय देवताः ॥११॥

न ता हविः प्रत्यगृहृग्ततः क्रुद्धः कुशात्मजः । विश्वामित्रस्तुकांपेन चकारान्यान्सुरोत्तमान् ‍ ॥१२॥

शृंगाटकान्नलिकेरान्पंचाननान जैडकान् ‍ । मेधारथदवार्ताकतारिकूष्माडकोद्रवान् ‍ ॥१३॥

उष्टान्मनुर्जदेवांश्वक्रोधान्मुनिरवासृजात् ‍ । च कारान्यान्सप्तऋषीप्रतिमासं सुरोत्तमान् ‍ ॥१४॥

ततः शक्रः समागम्य विश्वामित्रं प्रसाद्य वै । सृष्टिं निवारयामास येसृष्टास्ते तथापि च ॥१५॥

मर्त्यलोके च ते सर्वे देवां देवकुलेष्वथ । मंत्रैर्निबद्धाः पिंडेषु स्थिता मूर्तिभूतो यथा ॥१६॥

ब्रह्माविष्णुस्तथारुद्रो ये चान्ये देवतागणाः । लोकानाम्मुपकाराय मर्त्यलोकमुपागताः ॥१७॥

प्रतिमासु स्थिताः शश्वद्भोगान्भुञ्जति शाश्वतान् ‍ । वरप्रदाश्व भक्तानामिति ते गृह्यमीरितम् ‍ ॥१८॥

तेभ्यः पुरस्ताद्दातव्यं प्रज्वलंतं प्रदीपकम् ‍ । सूर्याय रक्तवस्त्रेण पूर्णवर्ति घृतेन प्लुतान ॥१९॥

दीपपात्रे प्रज्वलंतीमंत्रेणानेन दापयेत् ‍ । तद्विष्णोः परमंपदंसदापश्यंनिसूरयः । दिविवचक्षुराततम् ‍ ॥२०॥

पीतवस्त्रेण कृष्णाय श्वेतवस्त्रेण शूलिने । कौसुंभवस्त्रेणाढ्येन गौरीमुद्दिश्य दापयेत् ‍ ॥२१॥

लाक्षारक्तेन दुर्गायै पूर्णवातै प्रबोधयेत् ‍ । नीलवस्त्रेण कामाय गणनाथायखादिरे ॥२२॥

नागेभ्यःकृष्णवस्त्रेणग्रहेभ्य इषिकायुधाम् ‍ । देवाङ्गनापितृभ्यस्तु पितृवर्ति प्रबोधयेत् ‍ ॥२३॥

विशेषं शृणु सूर्याय पूर्णवर्तिर्निगद्यते । शिवायेश्वरवर्तीतिभोगवर्तिर्जनार्दने ॥२४॥

पद्मवर्तिर्विरिंचाय गौर्य्यै सौभाग्यवर्तिका । नागेभ्यो नागवर्तीति ग्रहवर्तिर्युधिष्ठिर ॥२५॥

नेत्रपट्टेन मधुना घृतेन मधुकुंडके । अर्चिते चर्चिते ललितायै प्रबोधयेत् ‍ ॥२६॥

मंत्रेणानेन राजेन्द्र तन्निशाम यवैदिकम् ‍ ॥२७॥

अग्नेत्वांकामयागिरातुभ्यंतागिरसस्तु विश्वाः । सुक्षितयःपृथक्पृथक् ‍ ॥२८॥

अग्रेकामायजेगिरेअग्निप्रियषु धामसु । कामोभूतस्यभव्यस्यराम्राडेकोविराजतिताभ्यांनामस्वाहा ॥२९॥

एवमेतेन विधिना ये प्रयच्छंति दीपकम् ‍ । विस्तीर्णे विपुले पांत्रे घृतकुंभे नियोजितम् ‍ ॥३०॥

यांति ते ब्रह्मसदनं विमानेनार्कवर्चसा । तिष्ठति द्योतमानास्ते यावदाभूतसंप्लवम् ‍ ॥३१॥

सदीपे तु यथा देशे चक्षूषिं बलवंति हि । तथा दीपस्य दातारो भवंति सफलेक्षणाः ॥३२॥

यथैवोर्ध्वगतिर्नित्यं राजदीपशिखासु वै । दीपदातुस्तथैवोर्ध्वगतिर्भवति शोभना ॥३३॥

घृतेन दीपो दातव्यो राजस्तैलेन वा पुनः । वसा मजादिभिर्देयो न तु दीपः कथंचन ॥३४॥

दीपस्तैलेन कर्तव्यो न तु कर्मविजानता । निर्वातपण च दीपस्य हिंसनं च विग्रर्हितम् ‍ ॥३५॥

यः कुर्यात्तेन कर्माणि स्यादसौ पुष्पितेक्षणः । दीपहर्ता भवत्यंयः काणो निर्वापको भवेत् ‍ ॥३६॥

पद्मसूत्रोद्भवांवर्ति गंधतैलेनदीपिताम् ‍ । विरोगः सुभगश्वैव दत्वा भवति मानवः ॥३७॥

प्रज्वाल्य देवदेवस्य कर्पूरेण तु दीपकम् ‍ । अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ‍ ॥३८॥

एतन्मयोक्तं तव दीपदानफलं समग्रं कुरुवंशचन्द्र । श्रुत्वा यथावत्सततं हि देया दीपास्त्वया विप्रसुरालयेषु ॥३९॥

अत्राप्युदाहरंतीममितिहासं पुरातनम् ‍ । दीपदानाल्ललिता पदवाप्तं पुरानघ ॥४०॥

आसीच्चित्ररथो नाम विदर्भेषु महीपतिः । तस्य पुत्रशंत राज्ञो जज्ञे पञ्चदशोत्तरम् ‍ ॥४१॥

एकैव कन्या तस्यासील्ललिता नाम नामतः । सर्वलक्षणसंपन्ना रुपेणाप्रतिमा भुवि ॥४२॥

तां ददौ काशिराजाय चार्वङ्गी चारुधर्मणे । शतान्यन्यानि भार्याणां त्रीण्यासंश्वारुधर्मणः ॥४३॥

तासां मध्येऽग्रमहिषी ललिता साप्यथाभवत् ‍ । विष्णोरायतने सा तु सहस्त्रं परिदीपकान् ‍ ॥४४॥

प्रज्वालयंत्यनुदिनं दिवारात्रमनिर्वृतम् ‍ । तामिस्त्रमाश्वयुक्पक्षुं शुल्कपक्षं च कार्तिकम् ‍ ॥४५॥

तस्याः प्रज्वलतो दीप उच्चस्थानकृतः शुभः । तस्मिन्काले तथा नित्यं ब्राह्मणावसथे च सा । व्यग्रा भवति सायाह्रे दीपप्रेषणतत्परा ॥४६॥

चतुष्पथेषु रथ्यासु देवतायतनेषु च । चैत्यदृक्षेषु गोष्ठेषु पर्वतानां च मूर्द्धसु ॥४७॥

पुलिनेषु नदीनां च कूपमूलेषु पांडव । तां सपत्न्योऽथसंगम्य पप्रच्छुरिदमादृताः ॥४८॥

ललिते वद भद्रं ते ललितं वदनं तथा । न तथा बलिपुष्पेषु न तथा द्विजपूजने ॥४९॥

भवत्याः सुमहान्यत्नों दीपप्रज्वालने यथा । तदेतत्कथयास्माकं ललिते कौतुकं परम् ‍ ॥५०॥

मन्यामहे त्वधावश्यं दीपदानफलं श्रुतम् ‍ । ललितो वाच ॥ नाहं मत्सरिणी भद्रा न च रागादिदूषिता ॥५१॥

एकपत्याश्रिताः साध्व्यो भवत्यो मम मानदाः । अपृथग्धर्मचरणाः शृण्वंतु गदितं मम ॥५२॥

मयैतद्दीपदानस्य यथेष्टं भुज्यते फलम् ‍ । हिरण्यदयिता भार्या शैलराजसुता वरा ॥५३॥

उमादेवीति मद्रेषु देविका सा सरिद्वरा । नराणाम्नुकंपार्थ ब्रह्मणा ह्यवतारिता । श्रुता किं भवतीभिः सा देविका पापनाशिनी ॥५४॥

तस्यां स्त्रात्वा सकृन्नद्या गाणपत्यमवाप्नुयाते । तस्यामथ नृसिंहाख्यं तीर्थ कल्मषनाशनम् ‍ । हरिणानृसिंहवपुषा यत्र स्त्रानं कृतं पुरान ॥५५॥

सौवरिराजस्य पुरा मैत्रेयो भूत्पूरिहितः । तेन चायतनं विष्णोः कारित देविकातटे ॥५६॥

अहन्यहनि शुश्रूषा पुष्पधूपानुलेपनैः । दपिदानादिभिश्वैव चक्रे तत्र स वै द्विजः ॥५७॥

कार्तिक्या दीपकस्तव प्रदत्तस्तेन चैकदा । आसीन्निर्बाणर्वरानना ॥५९॥

गृहीताथ मया वर्तिवृकदंशोररास च । नष्टा चाहं ततस्तस्य मार्जारस्य भयातु ॥६०॥

वक्रप्रांतेन पश्यंत्या स दीपः प्रेरिता मया । जज्वाल पूर्ववद्दीत्प्या तस्मिन्नायतने पुनः ॥६१॥

मृताहं च पुनर्जाता वैदभे राजकन्यका । रातिस्मरा महीयस्य महिषी चारुधर्मणः ॥६२॥

एष प्रभावो दीपस्य कार्तिके मासि शोभनः । दत्तस्त्या खतने विष्णोर्यस्येयं व्युष्टिरुत्तमा ॥६३॥

असंकल्पितमथ्यस्य प्रेरणं यन्मया कृतम् ‍ । केशवे बालदीपस्यतरयेदं भुज्यते फलम ‍ ॥६४॥

एतस्मात्कारणाद्दीपानहमेताहनिंशम् ‍ । प्रयच्छमिहरेर्गेहे जातमस्य महाफलम ‍ ॥६५॥

एवमुक्त्वा सपत्नीः सा दीपदानपरायणा । बभूवदेवदेवस्यकेशवस्यगृहेसदा ॥६६॥

ततः कालेन महता सह राज्ञा महात्मना । विष्णुलोकमनुप्राप्ता पंचत्वं प्राप्य मानदा ॥६७॥

तं लोकमासाद्य नृषेण साद्ध सारा जपत्नी कमलाभनेत्रा । रेमे महीपाल मुदा समेता दीपप्रदानात्सकलार्तिहीना ॥६८॥

दपिप्रदानमपि पुण्यरबं वदंति विप्राग्निगोसुरकुलैकगृहांगणेषु । तद्दानदीप्तवपुषाथ पथांधकारे गच्छन्नरः पताति न स्खलते कदाचित् ‍ ॥६९॥ [ ५६५८ ]

इति श्रीभविष्ये पुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दपिदानविधिवर्णनंनाम त्रिंशदुत्तशतमोऽध्यायः ॥१३०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP