संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १००

उत्तर पर्व - अध्याय १००

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


यु धिष्ठिर उवाच ॥

संवत्सरे च याः काश्वित्तिथयः पुण्यलक्षणाः। ता मे वद यदुश्रेष्ठ स्त्राने दाने महाफलः ॥१॥

श्रीकृष्ण उवाच । वैशाखी कार्तिकी माधीतिथयोऽतीव्र पूजिताः । स्त्रानदानिहीनैस्तान नेयाः पांडुनन्दन ॥२॥

तीथस्नानं तदा शस्तं वित्तानुरूपतः । वैशाख्यां पांडवश्रेष्ठ श्रेष्ठाद्योतनिका मता ॥३॥

कार्तिक्यां पुष्करारण्यां माघ्याम वाराणसी रमृता । स्त्रानेनोदकदानेन तारयत्यपि दुष्कृतीन् ‍ ॥४॥

कुंभान्स्वच्छांभसः पूर्णान्सहि रण्यान्नसंयुतान् ‍ । वैशाख्यां ब्राह्मणो दत्वा न शोचति कृते व्रते ॥५॥

मधुरान्नरसैः पूर्णान्भाजनान्कनकोज्ज्वलान् ‍ । गोभृहिरण्यवासांसि विधिवत्प्रतिपादयेत् ‍ ॥६॥

माध्यां मघासु च तथा संतर्प्य पितृदेवताः । तिलपाव्राणि देयानि तिलांश्व पललौदनम ॥७॥

कार्पासदानमव्रैव तिलदानं च शस्यते । कंबलाजिनरत्नानि मोचकौ पापमोचकौ ॥८॥

उपानद्दानमव्रैव कथितं सर्वकामदम् ‍ । यव्र वा तव्र वा स्त्रानं दानं वित्तानुरूपतः ॥९॥

कलिकालोद्भवं सर्वं नश्यते पांडुनंदण । कर्तिक्यां तु वृषोत्सर्गो विवाहः पुण्यलक्षणः ॥१०॥

कार्यं कुरुकुलश्रेष्ठ हरेर्नीराजनं तथा । गजाश्वरथदानं च घृतधेन्वादयस्तथा ॥११॥

प्रदेयाः पुण्यकृद्भिश्व तास्ताः संकल्प्य देवताः । फलानि यानि विद्यन्ते सुगंधि मधुराणि च ॥१२॥

जातीफलं च कंकोल लवंगलवलीफम् ‍ । खर्जूरी नालिकेरांश्वकदल्याश्चफलानिच ॥१३॥

दाडिमान्मातुलुंगांश्वकर्कटीः स्त्रपुसांस्तथा । वृंताकान्कारवेल्लांश्वबिंबान्कूष्मांडकर्बुरान् ‍ ॥१४॥

अप्रदानेन येषां तु तिथयी यान्ति भारत । ते व्याधिता दरिद्राश्व जायन्ते भुवि मानवाः ॥१५॥

नकेवलंब्राह्मणानांदानंसर्वस्यशस्यते । भगिनीभागिनेयानांमातुलानांपितृष्वसुः ॥१६॥

दरिद्राणां च बंधूनां दानं कोटिगृणोत्तरम् ‍ । मिव्रं कुलीनश्वापन्ना बंधुर्दारिद्यदुःखितः ॥१७॥

आशयाभ्य़ागतो दूरात्सोऽतिथि स्वर्गसंक्रमः । वनं प्रस्थापिते रामे ससीते सहलक्ष्मणे ॥१८॥

मातामहकुलदेत्य विशुद्धेनांतरात्मना । ससर्वैः श्रावितोनेकैः कौशल्या भरतेन वै ॥१९॥

यदा न प्रत्ययं याति कथचित्कौशलात्मजा । तदा विशुद्धभावेन तिथयः श्राविताः पुवः ॥२०॥

वैशाखी कार्तिकी माघी तिथयोऽसरपूजिताः । अप्रदानवतो यांति सवैपापीनरः सदा ॥२१॥

एतच्छुत्वा तु कौसल्या सहसा प्रत्ययं गता । अंकमानीय भरतं सांत्वयामास दुःखितम् ‍ ॥२२॥

एतुत्तिथीनां माहात्म्यम्व्रख्यातं बहुविस्तरम् ‍ । भूयस्तू किं प्रवक्ष्यामि तव्र राजन्महाम्रते ॥२३॥

वैशाखकतिकमाघासहिताथमाघेयापूर्णिमाभवतिपूर्णशशांकचिह्ला । तस्यांजलान्नकन कांबरमातपव्रं दत्वा प्रयाति पुरुषः पुरुहूतलोकम् ‍ ॥२४॥ [ ४२३२ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वैशाखीकार्तिमाथी व्रतवर्णनं नाम शततमोऽध्याय़ ॥१००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP