संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १६८

उत्तर पर्व - अध्याय १६८

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

सर्वशास्त्रार्थतत्त्वज्ञ ज्ञानविज्ञानपारग ॥ गृहदानस्य माहात्म्यं विधिं वद विदांवर ॥१॥

श्रीकृष्ण उवाच ॥

न गार्हस्थ्यात्परो धर्मो नास्ति दानं गृहात्परम् ‍ । नानृतादधिकं पापं न पूज्यो ब्राह्मणात्परः ॥२॥

धनधान्यसमायुक्तं कलत्रापत्यसंकुलम् ‍ ॥३॥

गोगजाश्वगणाकीर्ण गृहं स्वर्गाद्विशिष्यते । यथा मातरमाश्रित्य सर्वे जीवंति जंतवः ॥४॥

एवं गृहस्थमाश्रित्य वर्तयंतीतराश्रमाः । धर्मश्वार्थश्व कामश्व मित्राणि प्रथितं यशः ॥५॥

प्राप्तुकामैर्नरैः पार्थ सदा सेव्यो गृहाश्रमः । न गृहेण विना धर्मा नार्थकामौ सुखं न च ॥६॥

लोकपंक्तिर्न यशः प्राप्यते त्रिदशैरपि । न तत्स्वर्गे नापवर्गे न तत्केनोषमीयते ॥७॥

प्रसार्य पादौ यद्राव्रौ स्वगृहे स्वपतां सुखम् ‍ । दिनामि नास्य गण्यंते नैनमाहुर्महाशनम् ‍ ॥८॥

अपि शाकंपचानस्य स्वगृहे परमं सुखम् ‍ । इति मत्वा महाराज कारयित्वा सुशोभनम् ‍ ॥९॥

भवनं ब्राह्मणे देयं भव्यभूतिभीप्सता । कारयित्वा दृढतंभं शुभपक्कैष्टकामयम् ‍ ॥१०॥

शुभं कमठपृष्ठाभं भाभासितदिगंतरम् ‍ । सुधानुलिप्तं गुप्तं च सुखशःलाबिराजितम् ‍ ॥११॥

दद्यादनंतफलदं शैववैष्णवयोगिनाम् ‍ । प्रतिश्रये तु विस्तीर्णे कारिते सजले घने ॥१२॥

दीनानाथजलार्थाय कृतं किं न कृतं भवेत् ‍ । कारयित्वां गृहान्पश्वदृत्विग्रद्रार्कसंखया ॥१३॥

कुडयस्तंभगवाक्षाद्यान्विचित्राहुभूमिकान् ‍ । सवाकारप्रतोलीकान्कपाटार्गलयंत्रितात् ‍ ॥१४॥

सुधाधवलितान्रत्यन्विस्तीर्णगणवटिकान् ‍ । प्रवेशनिर्गमयुतान् ‍ मासन्नजलाशयान् ‍ ॥१५॥

लोहोपस्कर संपूर्णस्ताम्रोपरकरसंयुतान् ‍ । स्वर्णोपस्करशोभाढ्यन्त्रौप्योपस्करसंकुलान् ‍ ॥१६॥

रत्नोपस्करसंयुक्तान्कांस्योपस्करमंडितान् ‍ । आरकूटत्रपुसीसदानोपस्करवर्जितान् ‍ ॥१७॥

वंशोपस्करसंकीर्णान्काष्ठोपस्करबूं हितान् ‍ । मृन्मयोपस्कराकीर्णन्वत्रोपकरणान्वितान् ‍ ॥१८॥

धर्मोपस्करसंभारशणवल्कलराजितान् ‍ । राजितांरतृणपाषाणैः सर्वोपस्करभूषितान् ‍ ॥१९॥

सप्तधातुमयं भांडं यत्तद्रत्नसमुद्धवम् ‍ । चर्मकाष्टमहाभांडं नववस्तुमयं तथा ॥२०॥

गामहिष्यश्ववृषभप्रेष्यवेश्यागणान्वितान् ‍ । क्षेत्रारामजलासत्रान्काम्याहर्म्यवराञ्छुभान् ‍ ॥२१॥

संपूर्णान्सर्वधान्येस्तुघृततैलगुडदिभिः । तिलतंदुलशालीक्षुमुद्नगोधूमसर्षपैः ॥२२॥

निष्पावाढक्यचणककुलत्थाणुमसूरकैः । कंगुमाषयत्राद्याढ्याञ्छाकवृंताकपूरितान् ‍ ॥२३॥

लवणार्द्रकखर्जूरद्राक्षाजीरकाधान्यकैः । हिंगुकुंकमकर्पूरस्त्रानद्रव्यैः सचंदनैः ॥२४॥

धूपोपस्करपर्यप्तगण्डोपधानकैः । चौल्लीच्छेद्तम्थानभद्रासनकगुच्छकैः ॥२५॥

पिठोलूखस्थालीशूर्पदर्पणपत्रकैः । मुशलाशिकृपाणोषुदंडकोदंडमुद्धरैः ॥२६॥

गृहाटवाटका दर्वी दृषल्लोष्टहस्तकैः चात्रकांशुकलोहादिदीप्तमंथनिकादिभिः ॥२७॥

कंडणीपेषणीचुल्लीउदकुभीप्रमार्जनी । मंजूषाकोष्ठकासंदीकं बलैस्तंतुरांकवैः ॥२८॥

इत्येवामादेइभिः पूर्णान्गृहान्दद्यादिद्विजातिषु । कर्तृश्वंद्नबलोपेते स्थिरनक्षत्रसं युते ॥२९॥

शुभेऽह्री विप्रकथिते दानकालः प्रशस्यते । एवं संभतसंभारो यजमानः स्वयं द्वितान ॥३०॥

कुलरीलसमायुक्तान्गृहसंख्यान्निमंत्रयेत् ‍ । अधीतवेदाञ्छास्त्रज्ञान्पुरानस्मृति पारमान् ‍ ॥३१॥

गृहस्थधर्मनिरताञ्छांतान्दांताञ्जितेंद्रियान् ‍ । अलंकृत्य सपत्नीकात्वारतोभिरथ पूजयेत् ‍ ॥३२॥

सुगंधिस्त्रग्ध्रा कृत्वा शांतिकर्मणि योजयेत् ‍ । गृहांगणे कारयित्वा कुंडेमेक समेखलम् ‍ ॥३३॥

ग्रहयज्ञः प्रकर्त्व्यस्तुष्टिपुष्टिकरः सदा । राक्षोघ्नानि च सूक्तानि पठेयुर्ब्राह्मणास्ततः ॥३४॥

प्रवेशयित्वा प्रकर्तव्या दिक्षु भूतबलिं क्षिपेत् ‍ । ततः पुण्याहवोषेण ब्राह्मणांस्तेषु वेश्मसु ॥३५॥

प्रवेशयित्वा शय्यासु सभार्यानुपवेशयेत् ‍ । यजमानस्ततः प्राज्ञ शुल्कांबरधरः शुचि ॥३६॥

यद्यस्य विहितं पूर्व तत्तस्य प्रतिपादयेत् ‍ । इदं गृह गृहाण त्वं सर्वोपस्करसंयुतम् ‍ ॥३७॥

तव विप्रप्रसादने ममास्त्वभिमतं फलम् ‍ । पवनेकैकशोदत्त्वा प्रणिपत्य क्षमापयेत् ‍ ॥३८॥

स्वस्तीति ब्राह्मणैर्वाध्यं कोदादिति च पूजितैः । गृहोपकरणैस्तुल्या दक्षिणा भवनं विना ॥३९॥

उपदेष्टारमापृच्छेत्तन्मूलत्वान्महद्धंय़ । स्वयं तान्पूजयित्वा तु ततः स्वभवनं व्रजेत् ‍ ॥४०॥

दद्यादनेन विधिना गृहमेकं बहूनपि । न संख्यानियमः कार्यः शक्तिरत्र नियामिका ॥४१॥

शीतवातातपहरं दत्त्वा शीतवातातपहरं दत्त्वा तृणकुटीरकम् ‍ । इष्टान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते ॥४२॥

किंपुनर्बहुनोक्तेन सर्वोपस्करभूषिताम् ‍ । अत्यंतसुखलुब्धेन दत्वा ब्रह्मपुरीं प्रियाम् ‍ ॥४३॥

गोभूहिरण्यदानानि यमाः सनयमास्तथा । गृहदानस्य कौंतेय कलां नार्हति षोडशीम ॥४४॥

यः कारयेत्सुदृढर्म्यवतीं महार्हां सत्सेवितां द्वैजपुरीं सुजनोपभोग्याम् ‍ । दिव्याप्सरोभिरभिनदित चित्तवृत्तिः प्राप्नोत्यसावनवमं पदमिंदुमौलेः ॥४५॥ [ ७३१६ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गृहदानविधिवर्णनं नामाष्टषष्टत्तरशततमोऽध्यायः ॥१६८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP