संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ९७

उत्तर पर्व - अध्याय ९७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

शृणुष्वावहितो राजन्वक्ष्ये माहेश्वरं व्रतम् ‍ । व्रिषु लोकेषु विख्यातं नान्मा शिवचतुर्दशी ॥१॥

मार्गशीर्शव्रयोदश्यां सितायामेकभुङ्‍नरः । मासेष्वन्येषु वा राजन्पार्थ एवं हि कारयेत् ‍ ॥२॥

चतुर्दश्यां निराहारः समभ्यर्च्य महेश्वरम् ‍ । सौवर्णं वृषभं दत्वा वक्ष्यामि च परेऽहनि ॥३॥

एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः । कृतस्नानजपः पश्वादुमया सह शंकरम् ‍ ॥४॥

पूजयेत्कुसुसैः शुक्लैर्गंधधूपानुलेपनैः । पादौनमः शिवायेति शिरःसर्वात्मनेनमः ॥५॥

ललाटं तु व्रिनेव्राय नेव्राणि हरये नमः । सुखमिन्दुमुखायेति तथेशानाय चोदरम् ‍ ॥६॥

पाश्वौं चानंतधमीय ज्ञानरूपाय वै कटिम् ‍ । ऊरू चानंताय नमः जानुनी चार्चयेदबुधः ॥७॥

प्रधानाय नमो जंघे गुल्फौ व्योमात्मने नमः । व्योमव्योमात्मरूपाय पृष्ठमभ्यर्चयेन्नरः ॥८॥

नमः सृष्टन्यै पार्वतीं चापि पूजयेत् ‍ । ततश्व वृष्णभंहैममुदकुंभसमन्वितम् ‍ ॥९॥

शुक्लमाल्यांबरयुतंपञ्चरत्नविभूषितम् ‍ । भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत् ‍ ॥१०॥

प्रीयतां देवदेवोऽव्र सद्योजातःपिनाकधूक् ‍ । पृषदाज्यं च संप्राश्य स्वपेद्धूमावुदङ्‍मुखः ॥११॥

पञ्चदश्यां ततः प्रातः सर्वमेतत्समाचरेत् ‍ । तर्पयित्वा ततोन्नेन ब्रह्मनाञ्छक्तितः शुभान् ‍ ॥१२॥

सुह्रद्भृत्यादि सहितः पश्वाद्भुञ्जीत वाग्यतः । तमः कृष्णचतुर्दश्यामेतत्सर्वं समाचरेत् ‍ ॥१३॥

चतुर्दशीषु सर्वाम् ‍ कुर्यात्पूर्ववदर्चनम् ‍ । ये च मासे विशेषाः स्युस्तान्निबोधक्रमादिह ॥१४॥

मार्गशीर्षादिमसेषु स्वपन्नेतानुदीरयेत् ‍ । शंकराय नमस्तुभ्य़ं नमस्ते करवीरक ॥१५॥

व्यंबकाय नमस्तुभ्य़ं महेश्वरमतःपरम् ‍ । नमस्तेऽस्तु महादेव स्थाणवे च ततः परम् ‍ ॥१६॥

नमः पशुपते नाथनमस्ते शंभवे नमः । नमस्ते परमानंद नमः सोमार्द्धधारिणे ॥१७॥

नमो भीमाय चोग्राय त्वामहं शरणं गतः । गीमूव्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ‍ ॥१८॥

पंचगव्यं तथा बिल्वं यवागूक्षीरवारिजम् ‍ । तिलांश्व कृष्णान्विधिव प्राशयेत्समुदाह्रतम् ‍ ॥१९॥

प्रतिमासं चतुर्दश्यामेकै प्राशन स्मृतम् ‍ । मंदारैर्मालतीभिश्वतथाधत्तूरकैरपि ॥२०॥

सिंदुवारैरशोकैश्व मल्लिकाकुब्जपाटलैः । अर्कपुष्पैः कदंबैश्व शतपव्रिस्तथोत्पलैः ॥२१॥

करवीरैश्व राजेन्द्र तथा पूज्यो महेश्वरः । एकैकेन चतुर्दश्यामर्चयेत्पार्वती पतिम् ‍ ॥२२॥

पुनश्व कार्तिकेमासि संप्राप्ते तर्पयेदिद्वजान् ‍ । अन्नैर्नानाविधैर्भक्ष्यैर्वस्त्रैर्माल्यविभूषणैः ॥२३॥

कृत्वा नीलंबृषौत्सर्गं श्रुत्युक्तविधिना नरः । उमामहेश्वरं हैमं वृषभं च गवा सह ॥२४॥

मुक्ताफलाष्टकयुतंसितनेव्रपटावृतम् ‍ ।सर्वोपस्करयुक्तायां शाय्यायां विनिवेदयेत् ‍ ॥२५॥

उदकुंभयुतं तद्वच्छालितंदुलसंयुतम् ‍ । स्थाप्य विप्राय शांताय वेदव्रतपराय च ॥२६॥

ज्येष्ठसामविदेदेयं न च कुर्वंति ते क्वचित् ‍ । अव्यंगंगाय सौभ्यायसदा कल्याणकारिणे ॥२७॥

सपन्नीकाय संपूज्यमाल्यवस्त्रविभूषणैः । न वित्तशाठन्यं कुर्वीत कुर्वकुर्वल्लाँभात्पतत्यधः ॥२८॥

अनेनविधिनायस्तुकुर्याच्छिवचतुर्दशिम् ‍ । सोऽश्वमेधसहस्त्रस्य फलं प्रान्पोति मानवः ॥२९॥

ब्रह्महत्यादिकं पापं यदव्रामुव्र वा कृतम् ‍ । पितृभिमार्तृभिर्वापि तत्सर्वं नाशमान्पुयात् ‍ ॥३०॥

दीर्घायुरारोग्यकुलाभिवृद्धिरव्राक्षयान्यव्रचतुर्भुजत्वम् ‍ ।गणधिषत्यं दिवि कल्पकोटी स्वर्गे वसित्वा पदमेति शंभोः ॥३१॥

न बृहस्पतिरप्येतन्नरस्य फलमिंद्रो न पितामहोऽपि वक्तुम् ‍ । न च सिद्धगणोऽप्यलं न वाहं यदि जिह्रायुतकोप्यपि वक्त्व्रे ॥३२॥

भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा शृणोत्यपि विमत्सरः सकलपापनिर्मोचनम् ‍ । इमां शिवचतुर्दशीममरकामिनीकोटयः स्तुवन्ति दिवि नन्दिताः किमु समाचरेद्यः सदा ॥३३॥

या पार्थ नारी कुरुतेऽतिभक्या भर्त्तारमापृच्छन्य शुभं गुरुं वा । सापि प्रसादात्परमेश्वरस्य परं पदं याति पिनाकपाणेह ॥३४॥ [ ४१०७ ]

इति श्रीभविष्ये महापुराणे उत्तरषर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शिवचतुर्दशीब्रतं नाम सप्तनवतितमोऽध्यायः ॥९७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP