संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय २०२

उत्तर पर्व - अध्याय २०२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथातः संप्रवक्ष्यामि रत्नाचलमनुत्तमम् ‍ । यत्प्रदान्नान्नरो यातिलोकान्स भर्षिसेवितान् ‍ ॥१॥

मुक्ताफलसहस्त्रेण पर्वतः स्यादनुत्तमः । मध्यमः पंचशतिकस्त्रिशतेनावरः स्मृतः ॥२॥

अल्पवित्त कुर्वीत मुक्ताफलशतेन च । चतुर्थाशेन विष्कंभपर्वताः स्युः समंततः ॥३॥

पूर्वेण वज्रगोमेदैर्दक्षिणेनेद्रनीलकैः । पुष्पराग्युतः कार्यो विद्धद्धिर्गधमादनः ॥४॥

वैड्‌र्यविद्रूमैः पश्वात्सावित्रो विपुलाचलः । पद्मरागं ससौवर्णमुत्तरेणापि विन्यसेत् ‍ ॥५॥

धान्यपर्वतच्छेषमत्रापि परिकल्पयेत् ‍ । तद्वदावाहनं कृत्वा वृक्षान्देवांश्व कांचनान् ‍ ॥६॥

पूजयेत्पुष्पनैवेद्यैः प्रभाते तु विसर्जनम् ‍ । पूर्ववद्‌गुरुऋत्विग्भ्य इमान्मंत्रानुदीरयेत् ‍ ॥७॥

यथा देवगणाः सर्वे सर्वरत्नेष्वस्थिताः । त्वं च रत्नमयोनित्यमतः पाहि महाचल ॥८॥

यस्माद्रत्नप्रदानेन तुष्टिमेति जनार्दनः । पूजारत्नप्रदानेन तस्मान्नः पाहि सर्वदा ॥९॥

अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम् ‍ । स याति वैष्णवं लोकममरेश्वरपूजितम् ‍ ॥१०॥

यावत्कल्पशतं साग्रं वसित्वेह नराधिप । रुपारोम्यगुणोपेतः । सप्तद्वीपापाधिपो भवेत् ‍ ॥११॥

ब्रह्महत्यादिकं किंचेदत्र चामुत्रवाकृतम् ‍ । तत्सर्व नाशमायाति ग्रिरिर्वज्रहतो यथा ॥१२॥

मुक्तामपंकनकविद्रुभिभवेत्सुरलोकलोके ॥१३॥ [ ७८८३ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रत्नाचलदानविधिवर्णनं नाम व्घधिकद्विशततमोऽध्यायः ॥२०२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP