संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १८२

उत्तर पर्व - अध्याय १८२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथातः संप्रवक्ष्यामि पार्थ दानमनुत्तमम् ‍ । सप्तसागरकं नाम सर्वपापप्रणशनम् ‍ ॥१॥

पुण्यं दिनमथासाद्य युगादिग्रहणादिकम् ‍ । कारयेत्सप्तकुंडानि कांचनानि विचक्षणः ॥२॥

प्रादेशमात्राणि तथा रत्निमात्राणि वा पुनः । कुर्यात्सप्तशतादूर्ध्वमासहस्त्राच्च शक्तितः ॥३॥

संस्थाप्यानि च सर्वाणि कृष्णजिनतिलोपरि । प्रथमं पूरयेत्कुंडं लवणेन विचक्षणः ॥४॥

द्वितीयंपयसातद्व त्तृतीयंसर्पिषापुनः । चतुर्थ तु गुडेनैव दध्ना पंचममेव च ॥५॥

षष्ठं शर्करया तद्वत्सप्तमं तीर्थवारिणा । स्थापयेल्लवणस्यांते ब्रह्माणं कांचनं शुभम् ‍ ॥६॥

केशवं क्षीरमध्ये तु घृतमध्ये महेश्वरम् ‍ । भास्करं गुडमध्ये तु दधिमध्ये सुराधिपम् ‍ ॥७॥

शर्करायां न्यसेल्लक्ष्मीं जलमध्यें तु पार्वतीम् ‍ । सर्वेषु सर्वस्नानि धान्यानि च समंततः ॥८॥

स्थापयेत्पुरुषश्रेष्ठ यथालाभं यथासुखम् ‍ । ततः पर्वसमीपे तु स्त्रारःशुल्कांबरो गृही ॥९॥

त्रिःप्रदक्षिणम् ‍ वृत्य मंत्रानेतानुदीरयेत । नमो वः सर्वसिंधूनामाधारेभ्यः सनातनाः ॥१०॥

जंतूनां प्राणदेभ्यश्व समुद्रेभ्यो नमो नमः । पूर्णाः सर्वे भवंतो वै क्षारक्षीरघृतैक्षवैः ॥११॥

दध्ना शर्कराया तद्वत्तीर्थवारिभिरेव च । तस्मादघौघविध्वंसं कुरुध्वं मम मानदाः ॥१२॥

अलक्ष्मीः प्रशमं यातु लक्ष्मीश्वास्तु गृहे मम । एवमुच्चार्य तान्दद्याह्मणेभ्यो युधिष्ठिर ॥१३॥

एकमेकमथाभ्यर्च्य पुष्पवस्त्रविलेपनैः । बहूनामे तदुद्दिष्ट दानमेकस्य वा पुनः ॥१४॥

सर्वसामान्य किंवा विप्रानुरुपतः । दानं सप्तसमुद्राख्यं यः प्रयच्छति पार्थिव ॥१५॥

गृहान्न चलति लक्ष्मीर्यवत्कु लाष्टकम् ‍ । पूज्यमानः सुरगणै सिद्धविद्याधरोरगैः ॥१६॥

देवलोकान्न च्यवते सप्तमन्वंतराण्यसौ । ततश्व वेदसंस्कारात्परं ब्रह्मधिगच्छति ॥१७॥

इति ददाति ससामरसंयुताञ्छुचिरविस्मवदानिहं सागरान् ‍ । अमलकांचनरत्नमयानसौ पदमुपैतिहरे रमया वृतम् ‍ ॥१८॥

दानं प्रधानतरमतदतीव विप्रे प्रोक्तं युधिष्ठिर समाषिधिया विर्चित्य । हैमान्विधाय जलधीन्वितरस्व शक्तया प्राप्नोपि येन सरसानि समीहितानि ॥१९॥ [ ७३८४ ]

इति श्रीभविष्ये महापुराणे उस पर्वणि श्रीकृष्णयधिष्ठिरसं वादे सप्तसागरदानविधिवर्णनं नाम द्वाशीत्युत्तरशततमोऽध्यायः ॥१८२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP