संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १८६

उत्तर पर्व - अध्याय १८६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

सांप्रतं संप्रवक्ष्यामि हिरण्यश्वविधिं परम् ‍ । यस्य प्रदानात्पुरुषः । शाश्वतं फलमश्नुते ॥१॥

पुण्यं दिनमथासाद्य पात्रं वापि गुणाधिकम् ‍ । शक्तितस्त्रिपलादूर्ध्वमाशताच्च नरोत्तम ॥२॥

खलीनालंकृतमुखे कारयेद्धेमवाजिनम् ‍ । व्यूढारस्कोन्नतस्कंधं दृढजानुसवालाधिम् ‍ ॥३॥

स्थापयेद्वेदिमध्ये तु कृष्णा जिनतिलोपरि । कौशेयवस्त्रसंवीतं कुंकुमेन विलेपितम् ‍ ॥४॥

संपूज्य कुसुभैः श्वेतैश्वणकान्विगिवेद्य च । ततः पर्बसमीपे तु गृहीतकुसुमांजलिः ॥५॥

इममुच्चारयेन्मंन्त्र पुराणोक्त यतव्रतः । नमस्ते सर्व देवेश वेदाहरणलंपट ॥६॥

वाजिरुपेण मामस्मात्पाहि संसारसागरात् ‍ । त्वमेव सप्तधा भूत्वा छंदोरुपेण भास्करम् ‍ ॥७॥

यस्माद्धारयसे लोकानतः पाहि सनातन । एवमुच्चार्य तं राजन्विप्राय प्रतिपादयेत् ‍ ॥८॥

प्रदक्षिणं ततः कृत्वा प्रणिपत्य विसर्जयेत् ‍ । अनेन विधिना राजन्हिरण्याश्वमलंकृतम् ‍ ॥९॥

दत्त्वा पापक्षयाद्धानोर्लोकमाप्नोति शाश्वतम् ‍ । तस्मिन्नहनि भुंजीत तैलक्षारविवर्जितम् ‍ ॥१०॥

पुराणश्रवणं तद्वत्कारयेद्धोजनादनु ॥११॥

इत्थं हिरण्याश्वविधिं करोति यः सुपुण्यमासाद्य दिनं नरेंद्र । विमुक्तपापः स पुरं मुरारेः प्राप्नोति सिद्धेरभिपूजित यत् ‍ ॥१२॥

इति पठति य इत्थं हैमवाजिप्रदानं सकलकलुषमुक्तः सोऽश्वयुक्तेन भूप । कनकमयविमानेनार्कलोकं प्रयातित्रिदशपतिवधूभिः पूज्यते हर्म्यभोगैः ॥१३॥

यो वा शृणोति पुरुषोऽप्यथवा स्मरेद्वा हैमाश्वदानमभिनंदति दीयमान त् ‍ । सोऽपि प्रयाति हृतकल्मषशुद्धदेहः स्थानं पुरंदरमहेश्वर लोकजुष्टम ॥१४॥ [ ७४५५ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हिरण्याश्वदानविधिवर्णनं नाम षडशीत्युत्तरशततमोऽध्यायः ॥१८६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP