संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १२४

उत्तर पर्व - अध्याय १२४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

रुद्रस्नानविधानं मे कथयस्व जनार्दन । सर्वदुष्टोपशमनं सर्वशांतिप्रदं नृणाम् ‍ ॥१॥

श्रीकृष्ण उवाच ॥ देवसेनापतिं स्कन्दं रुद्रपुत्रं दुरासदम् ‍ । अगस्तिर्मुनिशार्दूलः - सुखासीनमुवाचह ॥२॥

सर्वज्ञोऽसि कुमार त्वं प्रसादाच्छङ्करस्य वै । स्नानं रुद्रविधानेन ब्रूहि कस्य कथं भवेत् ‍ ॥३॥

स्कन्द उवाच ॥ मृतप्रजा तु या नारी दुर्भगा सुतवर्जिता । या सुते दुहितां वंध्या स्त्रानमासां विधीयते ॥४॥

अष्टम्यां वा चतुर्दश्यामुपवासपरायणा । ऋतौ शुद्धे चतुर्थे ह्रि प्राप्ते सूर्यदिनेऽथवा ॥५॥

नद्योस्तु सङ्गमे कुर्यान्महानद्योर्विशेषतः । शिवालयेऽथवा गोष्ठे विविक्ते वा गृहाङ्गणे ॥६॥

आहिताग्निं द्विजं शातं धर्मज्ञं सत्यशीलिनम् ‍ । स्त्रानार्थ प्रार्थयेद्देवं निपुणं रुद्रकर्मणि ॥७॥

ततसु मंडपं कुर्याच्चतुरस्त्रमुदग्गतम् ‍ । बद्धचन्दनमालं तु गोमयेनोपलोपितम ॥८॥

तन्मध्ये श्वेतरजसा संपूर्ण पद्ममालिखेत् ‍ । मध्ये तस्य महादेवं स्थापयेत्कर्णिकोपरि ॥९॥

दद्याद्दलेषु शक्त्यादींश्वतुर्थविधिपूर्वकम् ‍ । इन्द्रादिलोकपालांश्व दलेष्वन्येषु विन्यसेत् ‍ ॥१०॥

देवीं विनायकं चैव स्थापयेत्तस्यपार्श्वतः । दत्वार्घ गन्धपुरुष च धूपदीपं गुडादैनम् ‍ ॥११॥

भक्ष्यान्नानाविधान्दद्यात्फलानि विविधानि च । चतुष्कोणेषु भृंगारमश्वत्थदलभूषितम ॥१२॥

एकैकं विन्यसेद्‍ब्रह्मन्सर्वौषधिसमन्वितम् ‍ । चतुर्दिशं मंडपस्य दद्याद्भूतबलिं ततः ॥१३॥

आग्नेय्यां दिशि कर्तव्यं मंडपस्य समीपतः अग्निकार्य शुभेकुंडे पुष्पपत्रैरलंकृते ॥१४॥

लवणं सर्षपैर्युक्तं घृतेन मधुना सह ॥ मानस्तोकेन जुहुयात्कृतहोमे नवग्रहे ॥१५॥

द्वितीयमग्निकार्यस्य कर्तारं ब्राह्मणं कुरु । रुद्रजापकमाचार्य सितचन्दनचर्चितम् ‍ ॥१६॥

सितवस्त्रपरीधानं सितमालाधरं शुभम् ‍ । शोभितं कंकणैः कंठयैः कर्णवेष्टांगुलीयकैः ॥१७॥

मंडलस्य समीपस्थ्यो जपेदुद्रान्विमत्सरः । यावदेकादशगताः पुनरेव जपेत्तु तान् ‍ ॥१८॥

देवमंडलवत्कार्य द्वितीयं मंडलं शुभम् ‍ । तस्य मध्ये तु सा नारी श्वेतपुष्पैरलंकृता ॥१९॥

श्वेतवस्त्रैश्व संछन्ना श्वेतगंधानुलेपिता । सुखासनोपविष्टा यामाचार्यो रुद्रचितकः ॥२०॥

अभिर्षिचेत्ततश्वैन मर्कपत्रपुटांबुना । चतुःषष्टिविधेनैव रुद्रेणैकादशेन तु ॥२१॥

शतानि सप्तपर्णानां चतुर्भिराधिकानि तु । अच्छिद्राणां मनूनां च स्नानार्थ विनियोजयेत् ‍ ॥२२॥

अश्वस्थानाद्गजस्थानद्वल्मीकात्संगमाद्‌ध्रदात् ‍ । वेश्यांगणाद्राजगृहा द्गोष्टादानीय वै मृदः ॥२३॥

सर्वोषधिं रोचनां च नदीतीर्थोदकानि च । एतान्सक्षिप्य कलशे शिवसंज्ञे सुपूजिते ॥२४॥

आपादतलकेशं च कुक्षी चैव विशेषतः । सर्वागं लेपयेन्नार्याः सुशीला काचिदङ्गना ॥२५॥

रुद्राभिजप्तेन ततः स्नापयेत्कलशेन ताम् ‍ । तोयपूर्णाष्टकलशैरश्वत्थदलपूरितैः ॥२६॥

सर्वतो दिक्स्थितैः पश्वात्स्नापयेत्सफलाक्षतैः । एवं स्नाता स्नापकय दद्याद्गां कांचनं तथा ॥२७॥

हेतुरप्यत्र निर्दिष्टा दक्षिणा गौः पयस्विनी । ब्राह्मणानामथान्येषां स्वशक्त्या पांडुनंदन ॥२८॥

गोवत्सकाञ्चनादीनि दत्त्वा सर्व क्षमापयेत् ‍ । कृतेनानेन राजेन्द्र रुद्रस्नानेन भागिनी ॥२९॥

सुभगा सुखसंयुक्ता बहुपुत्रा च जायते । सर्वेष्वपि हि मासेषु ब्राह्मणाभिमते शुभम् ‍ ॥३०॥

तस्मादवश्यं कर्तव्यं पुत्रश्रीसुखमिच्छता ॥३१॥

या स्नानमाचरति रुद्रमिति प्रसिद्धं श्रद्धान्विताद्विजवरानुमताऽऽनताङ्गी । दोषन्निहत्य स्कलान्स्वशरीरभागद्भर्तुः प्रिया भवति भारत जीववत्सा ॥३२॥ [ ५३७१ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रुद्रस्नानविधिवर्णनं नाम चतुर्विशत्युत्तरशततमोऽध्यायः ॥१२४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP