संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १४२

उत्तर पर्व - अध्याय १४२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

राजा संवरणः पूर्व मतिष्ठानेः पुरोसमे । बभूव स महाभागः शास्त्रार्थ कुशलो बली ॥१॥

ब्रह्मण्यः पितृभक्तश्व देवब्राह्मणपूजकः । तस्याथ कुर्वतो राज्यं सम्यक्पालयतः प्रजाः ॥२॥

आजमाम हायोगी सनको ब्रह्मणः सुतः । दत्वा तस्यासनं । राजा । प्रणम्य । शिरसा तथा ॥३॥

पूजयित्वार्ष्यषाद्याचैरामानं विनिवेद्य च इतिहासपुराणोक्ताश्वकार विविधाः कथाः ॥४॥

राजर्षीणां पुराणां च चरितानि यथार्थवित् ‍ । ततः कथांतरे राजा कार्य मनसि संस्थितम् ‍ ॥५॥

हिताय पृथिनीशानां जयतश्वात्मनस्थता । प्रषच्छ विनचोपतो चोमाचार्य महामतिः ॥६॥

संवाण उवाच ॥

भ्रमवण्महदुत्पाससंभवे भूण्कंयने । निर्धाते पांशुवर्षे च गृहभंगे तथैवच ॥७॥

जन्मनक्षप्रषी डासु अमावृविषयेतु च । न्दारासुग्रहपौडातु दुर्भिक्षे राष्ट्रविग्रहे ॥८॥

व्याधीनां संभवे जातेशरीरे चाति पीडिते । क्लेशे महति चोत्पजे किं कर्तव्यं मरोसम ॥९॥

स्वर्गस्य साधनं पद्म कीर्तिदं धमदं तथा । प्रवूहि मे द्विजश्रेष्ठ तथारोग्यप्रदं नृषाम ॥१०॥

सनसकुमार उवाच ।

श्रृणु राजन्मवक्ष्यामि शांतिकम ह्यनुत्तमम् ‍ । कोटिहोमख्यनतुकं सर्वकामफष्ठप्रदमं ॥११॥

ब्रह्महत्वादिपापानि येन नश्यंति तत्क्षवाम् ‍ । उश्वाताः प्रशनं यांति महत्संण्पते सुखम् ‍ ॥१२॥

विदानं तस्य वक्ष्यामि शुद्धुष्वैकमना भव । देवागारे नदींतीरे वने वा भवनेषि वा ॥१३॥

पर्वते वापि कुर्वीत य इच्छेत्क्षेममात्मनः । शुभनक्षत्रयोगे च वारे पूर्वगुणान्विते ॥१४॥

यजमानस्यानुकूले कोटिहोमं समाचरेत् ‍ । पूजयित्वा प्रयत्नेन ब्राह्मणं वेदपारगम् ‍ ॥१५॥

वस्त्रैर्विभूषणैश्वैव गंधमा यानुलेपनैः । प्रणम्य विधिवत्तस्मै आत्मानं विनिवेदयेत ॥१६॥

त्वं नो गतिः पिता साता त्वं गतिस्त्वं परायणः । त्वत्प्रसादेन विप्रर्षे सर्व मे स्यान्मनोगतम् ‍ ॥१७॥

आपद्विमोक्षाय च मे कव्ह यज्ञामनुत्तमम् ‍ । कोटिहोमार्थ मतुलं शांत्यर्थ सार्वकामिकम् ‍ ॥१८॥

पुरोहितस्ततः प्राज्ञ शुल्कांवरधरः शुचिः । प्राह्मणैर्वेदसंघृत्तैः पुण्यैर्युक्तः समाहितैः ॥१९॥

भूमिभागे समे शुद्धे प्रागुदक्प्रवणे तथा । पुण्याहं वाषवेत्पूर्व कृत्वा विप्रान्सुपूजितान् ‍ ॥२०॥

ततस्तु महितैर्विप्रः सूत्रयेन्मष्वुपं शुभम् ‍ । उत्तमं शतह तं तु तदर्धेन तु मध्यमम् ‍ ॥२१॥

जधन्यं तु तदर्द्धेन शक्तिकालाद्यपेक्षया । मध्ये तु मण्डपस्यापि कुंडं र्यादिश्वक्षणः ॥२२॥

अष्टहस्तप्रमाणेन आयामेन तथैव च । मेखलात्रितयं तस्थ द्वादशाड्‌गुलविस्तुतम् ‍ ॥२३॥

तत्प्रमाणां तथा योनिं कुर्वीत सुसमाहितः । कुंडस्य पूर्वभागे तु वेदिं कुर्याद्विचक्षणः ॥२४॥

चतुर्हस्तौ समां चैव हस्तमात्रोच्छ्रितां नृष । स्थानं तत्सर्वभूतानां कुर्याद्यत्नेन बुद्धिमान् ‍ ॥२५॥

उपलिप्य ततो भूमिं मंडपस्य समीपतः । विम्वसेत्कलशांस्तत्र जलपूर्णाश्वसुर्दश ॥२६॥

अश्वत्थप्लक्षचूताद्यैः पल्लवैरुपशोभितान् ‍ । वितानमुषरिष्टाच्च मंडपस्य प्रकल्पयेत् ‍ ॥२७॥

स्थापयेद्दिक्षु सर्वाभु तोरणानि विचक्षणः । एवं संभृतसंभारैः पुरोधाः सुसमाहितः ॥२८॥

पुण्याहजयघोषेणहोसकर्मसमारभेत् ‍ । स्वाययित्वा सुरान्वेद्यां वक्ष्यमाणानरिंदम् ‍ ॥२९॥

ब्रह्माणं पूर्वभागे तु मध्ये देवं जनार्दनाम् ‍ । पश्चिमे तु तथा रुद्रं वसूनुत्तरतस्तथा ॥३०॥

ऐशान्यां च ग्रहान्सर्वानाग्रेय्यां मरुतस्तथा । वायुं सौम्यां तथैशान्यां लोकपालान्क्रमेण तु ॥३१॥

एवं संस्थाप्य विबुधान्यथा स्थानं नृपोत्तम् ‍ । पूजयेद्विधिवद्वस्त्रगन्धमाल्यानुलेपनैः ॥३२॥

वेदोक्तमंत्रैस्त्रल्लिंङ्गैः पुराणोक्तैः पृथक्पृथक् ‍ । आदित्या वसवो रुद्रा लोकपालास्तथा ग्रहा ॥३३॥

ब्रह्माजनार्दनश्वैव शूलपाणिर्भगाक्षिहा । अन्न संनिहिताः सर्वे भवंतु सुखरभाभिनः ॥३४॥

पूजां गृह्रंतु सर्वेऽत्र मया भवत्योपपादिताम् ‍ । कुर्वतु च शुभं सर्वे यज्ञकर्म समाहिताः ॥३५॥

एवं संपूजयित्वा तान्देवान्यत्नेन शुद्धधीः । नैवेद्यैर्विविधैर्भक्ष्यैः फलैः पत्रैस्त्रथैव च ॥३६॥

ततस्तु तैर्द्विजैः सार्द्ध कुंडस्य विधिपूर्वकम् ‍ । कुर्यासेत्काकरणं यथोक्तं बेदचिन्तकैः ॥३७॥

ततः समाह्रयेद्वह्रिं नाम्रा ख्यातं घृतर्चिषम् ‍ ॥३८॥

विद्यावृद्धवयोवृद्धान्गृहस्थान्संयतोन्द्रियान् ‍ । स्वकर्मनि यताञ्ज्ञाअनशीलाञ्छान्तान्द्विजोत्तमान् ‍ ॥३९॥

चिंतयेत्तत्र देवेशं पंचास्यं नृप पावकम् ‍ । मुखनि तस्य चत्वारि सप्त जिह्रानि पार्थिव ॥४०॥

एकी ह्रामथैकं त तत्स्मृतं सर्वकामदम् ‍ । धूमायमाने च वृथा होतव्यं ज्वलितेऽनले ॥४१॥

ऋग्भिः पूर्वामुखैर्होमोयजुर्मिश्वोत्तरामुखैः । सानमिः पश्चिने कार्योऽथर्वार्दक्षिणामुखैः ॥४२॥

आघारावाज्यमागौ तु पूर्व हुत्वा विचक्षणः । परितोऽथपरि स्तीर्णे कल्पिते च तथासने ॥४३॥

ब्रह्माणं पूर्वमप्येतत्सर्व पश्वात्समाचरेत् ‍ हांमो व्याहृतिभिश्वैव सर्वस्त्र विधीयते ॥४४॥

प्रणवादिभिस्तल्लिंगैः स्वाहाकारांतयोजितैः । जुहुयात्सर्वदेवानां वद्यां ये चोपकल्पिताः ॥४५॥

एवं प्रकल्पयेद्यज्ञं कोटिहोमामाख्यमुत्तमम् ‍ । तिलाः कृष्णा घृताभ्यक्ताः किञ्छिद्यबसमन्विताः ॥४६॥

होतव्याः कोटिहोमे तु समिधश्व पलाशजाः । पूणे पूर्णे सहस्त्रं तु दद्यात्पूर्णहुतिं शुभाम् ‍ ॥४७॥

पञ्चमे तन्मुखे राजन्सर्वकामर्थसिद्धये । पूर्णाहुत्यः समाख्याताः कोटिहोमे नराधिप ॥४८॥

सहस्त्राणि नृपश्रेष्ठ दश शास्त्रविशारदैः । प्रारंभदिनमारभ्य ब्राह्मणैर्ब्रह्यवादिभिः ॥४९॥

भाव्यं सयजमानैस्तु अथवा सपुरोहितैः । क्रोधलोभादयो दोषा वर्जनीयाः प्रयत्नतः ॥५०॥

यजमानेन राजेन्द्र सर्वान्कामानभीप्तसा । संवरण उवाच ॥ बहुत्वात्कर्मणो ब्रह्मन्कोटिहोमः सुदुप्करः ॥५१॥

कालेन महता चैव शक्यः प्राप्तुं कथंचन । नियमाद्‌ब्रह्मचर्याद्वा दुष्करो हीति मे मतिः ॥५२॥

निरोधोऽत्र ब्राह्मणानां भूषय्यादिः सुदुष्करः । कार्यादगुरुतया यस्मात्पर्वकालाद्यपेक्षया ॥५३॥

एतद्विज्ञायते ब्रह्मन्यदि शास्त्रेषु कथ्यते । कोटिहोमस्यसंक्षेपंवदमेब्रह्मसंभव ॥५४॥

सनत्कुमार उवाच ॥

शताननो दशमुखो द्विमुखैकमुखस्तथा । चतुर्विधो महाराज कोटिहोमो विधीयते ॥५५॥

कार्यस्य गुरुतां ज्ञात्वा नैव कुर्यादपर्वणः । यथा संक्षेपतः कार्यः कोटिहोममस्तथा शृणु ॥५६॥

कृत्वा कुंडशतं दिव्यं यथोक्तं हस्तसंमितम् ‍ । एकैकास्मिंस्ततः कुंडे विप्रान्नियोजयेत् ‍ ॥५७॥

सद्यपक्षे तु विप्राणां सहस्त्रं परिकीर्तितम् ‍ । एकस्थानप्रणीतेग्री सर्वतः परिभा ते ॥५८॥

हौमं कुर्युर्द्विजाः सर्वे कुण्डे कुण्डे यथोदितम् ‍ । यथा कुंडबहुत्वेऽपि राजसूये महाक्रतो ॥५९॥

न च वह्रिबहुत्वं स्यात्तत्र यज्ञे विधीयते । तथा कुंडशतेऽप्यत्र घृतर्चिषि वितानिते ॥६०॥

एक एवभवेद्यज्ञः कोटिहोमो न संशयः । एवं यत्क्रियते क्षिप्रं व्याकुलैः कार्यगौरवात् ‍ ॥६१॥

शताननः स विज्ञेयः कोटिहोमो न संशयः । स्वल्पैरहोमिः कार्यः स्याद्वर्षाकालादिकेऽपि वा ॥६२॥

तदा दशगुणः कार्यः कोटिहोसो विजानता । विप्राणां द्वे शते तत्र सुविभज्य नियोजयेत् ‍ ॥६३॥

तेऽपि विज्ञानशीलाः स्युर्व्रतवंतो जितेन्द्रिंयाः । यत्र कुंडद्वयं कृत्वा विभज्य च विभावसुम् ‍ ॥६४॥

होमं कुर्युर्द्विजा भूयः संस्कृत्य विधिपूर्वकम् ‍ । शतं तत्र नियोज्यं स्याद्विप्राणां प्रविभज्ये वै ॥६५॥

मासे वाथ द्विमासे वा यथाकाले ह्युपस्थिते । एवं च द्विमुखं कार्यः कोटिहोमो विचक्षणैः ॥६६॥

यदा तु स्वेच्छया यज्ञं यजमानः समापयेत् ‍ । कालेन बहुधा राजंस्तदा चैकमुखो भवेत् ‍ ॥६७॥

एककुंडास्थितो वह्निरेकचित्तैः समाहितैः । यथालाभ स्थितैविंप्रैर्ज्ञानशिलैविंचक्षणैः ॥६८॥

न संख्यानियमश्चात्र ब्राह्मणानां नरोत्तम । न कालनियमश्वैव स्वेच्छायज्ञः स उच्यते ॥६९॥

आवृत्या सर्वकामस्य चातुर्मास्यानुकर्भवत् ‍ । तदप्रसक्तौ कर्तव्यो यज्ञौयं सर्वकालिकः ॥७०॥

अयमेकमुखो राजन्कालेन त्रहुना भवेत् ‍ । बहुविश्नश्च कालेन तस्मात्संक्षेपमाचरेत् ‍ ॥७१॥

यतो हि चित्तवित्ताद्यमायुश्वैवास्थिरं सदा । अतः संक्षेपतः कार्य धर्मकार्य प्रशस्यते ॥७२॥

ततः समाप्ते यज्ञे तु कारयेत्सुमहोशवर । शंखतूर्यनिनादेन ब्रह्मघोषस्वनेन च ॥७३॥

ततस्तुपूजयेद्विमाह्रोतृंश्व श्रद्धयान्वितः । निष्कैश्व कंकणैश्वैव कुंडलैर्विविधर्नृप ॥७४॥

गोशतंचैव दातव्यमश्वानां च भुतं सदा । सहस्त्रं च सुवर्णस्य सर्वेषामपि दापयेत् ‍ ॥७५॥

ग्रामैर्गजैरथैरश्वैः पूजयेच्च पुरोहितम् ‍ । दिनान्धकृपणान्सर्वान्वस्त्राद्यैश्वापि पूजयेत् ‍ ॥७६॥

ततश्वावभृथं स्त्रायात्तैर्घटैः पूर्वकल्पितैः । लक्षहोमोक्तमंत्रेण सदा विजयकारिणा ॥७७॥

एवं समापयेद्यस्तु कोटिहोमममखंशुभम् ‍ । तस्यारोग्यं वित्तपुत्रराष्ट्रवृद्धिस्तथैव च ॥७८॥

सर्वपापक्षयश्वैव जायतेनृपसत्तम् ‍ । अनावृष्टिभयं चैव उत्पातभयमेव च ॥७९॥

दुर्भिक्षं ग्रहपीडा च प्रशमं याति भूतले । एतत्पुण्यं पापहरं सर्वकामफलप्रदम् ‍ । सनत्कुमारमुनिना पार्थिवाय निवेदितम् ‍ ॥८०॥

सर्वोपसर्मशभनं भवने वने वा येकारयन्तिमनुजानृपकोटिहोमम् ‍ । भोगानवाप्य मनसोभिमतान्प्रकामं ते यांति शक्रसदनंसुविशुद्धसत्त्वाः ॥८१॥ [ ६४०४ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादे कोटिहोमविदिवर्णनं नाम द्विचस्वारिंशदुत्तरशततमोऽध्यायः ॥१४२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP