संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १८१

उत्तर पर्व - अध्याय १८१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

दावान्यन्यानि मे कृष्ण कथयस्व यदूत्तम । मंगल्यानि पवित्राणि सर्वपापहराणि च ॥१॥

संसारसागरोत्तारहेतुभूतोऽसि माधव । धर्माधर्मपरिज्ञाने त्वदन्योनेह कश्वन ॥२॥

श्रीकृष्ण उवाच ॥ दानानि बहुरुपाणि कथितानि मया तव । पुनरेव प्रवक्ष्यामि यद्यस्ति तव कौतुकम् ‍ ॥३॥

कथितानि मया तुभ्यं कथयिष्यामि यानि च । महतार्थेन सिध्यंति प्रयच्छंति महत्फलम् ‍ ॥४॥

काम्यो दानविधिः पार्थ क्रियमाणः प्रयत्नतः । फलाय मुनिभिः प्रोक्तो विपरीतो भयाय च ॥५॥

ज्ञेयं निष्कशतं सर्वदानेषु विधिरुत्तमः । मध्यमस्तु तदर्द्धेन तदर्द्धेनावरः स्मृतः ॥६॥

एवं वृक्षरथेंद्राणांधेनोः कृष्णाजिनस्य च । अशक्तस्यापि कुष्टोऽयं पंचसौवर्णिको विधिः ॥७॥

अतोऽप्यूनेन यो दद्यान्महादानं नराधिप । प्रतिगृह्रति वा तस्य दुःखशोकावहं भवेत् ‍ ॥८॥

आदौ तावत्प्रवक्ष्यामिकालाख्यं पुरुषं तव । सप्तसागरदानं च महाभूतघटस्तथा ॥९॥

अर्घ्यप्रदान मत्रोक्तमात्मप्रतिकृतिस्तथा । सुवर्णाश्वः स्मृतः पष्ठः सुवर्णाश्वरथोऽपरः ॥१०॥

सर्वदानोत्तमं राजन्कृष्णाजिनमथाष्टमम् ‍ । विश्वचक्रं च नवमं हैमो गजरथस्तथा ॥११॥

एतत्ते दानदशकं वच्मि पार्थिवसत्तम । देहि दापय सद्‌बुद्धिं दाने नृप नरोत्तम ॥१२॥

दानादृते नोपकारो विद्यते धनिनोऽपरः । दीयमानो हि नापैति भूय एवभिवर्धते ॥१३॥

कूप उल्लिख्यमानोऽपि भवत्येव बहूदकः । पुण्य दिवमथासाद्य भूमिभागे समे शुभे ॥१४॥

चतुर्थ्या वा चतुर्दश्यां विष्टयां वा पांडुनंदन । पुमान्कृष्णतिलैः कार्योरौप्यदंतः सवर्णदृद् ‌ ॥१५॥

खङ्गोद्यतकरो दीर्णो जपाकुसुमकुंडलः । रक्ताबरधरः स्त्रग्वी शंखमालाविभूषितः ॥१६॥

तीक्ष्णसिपत्रधनुषा विरफारितकटीतटः । उपानद्युगयुक्तो हि कृष्ण कंबलप्रार्श्वगः ॥१७॥

गृहीतमांसपिंडेश्व वामकेरतले तथा । एवं विधं नरं कृत्वा गृहीतकुसुमांजलिः ॥१८॥

संपूज्य गंधकुसुमैर्नैद्यं विनिवेद्य च । तिलाज्यं जुहुयात्तत्र त्र्यंबकेति च मंत्रतः ॥१९॥

स्वगृह्योक्तविधानेन शतमष्टोत्तरं यजेत् ‍ । यजमानः प्रसन्नात्माइमं मंत्रमुदीरयेत् ‍ ॥२०॥

सर्व कलयसे यस्मात्कालत्त्वं भरण्यसे । ब्रह्माविष्णुशिवादीनां त्वमसाध्योऽसि सुव्रत ॥२१॥

पुजितस्त्वं मया भक्तया प्रार्थितश्व तथासुखम् ‍ । यदुच्यते तव विभो तत्कुरुष्व नमो नमः ॥२२॥

एवं संपूजयित्वा तं ब्राह्मणाय निवेदयेत् ‍ । अनेन विधिना यस्तु दानमेतत्प्रयच्छति ॥२४॥

नापमृत्युभयं तस्य न च व्याधिकृते भयम् ‍ । भवत्यव्याहतैश्वर्यः सर्वबाधाविवर्जितः ॥२५॥

देहांते सूर्यभवनं भित्त्वा याति परं पदम् ‍ । पुण्यक्षयादिहाभ्येत्य राजाभवति धार्मिकः । संतत्या च श्रिया युक्तः पुत्रपौत्रसमन्वितः ॥२६॥

संपूज्य कालपुरुषं विधिवदि‌द्वजाय दत्त्वा शुभाशुभफलोदयहेतुभूतः । रोगांतरे सकलदोषमये व दही विष्णोः पदं समुपगच्छति तत्प्रभावात् ‍ ॥२७॥ [ ७३६५ ]

इति श्रीभविष्ये महापुराणे उत्तरर्वणि श्रीकृष्णयुधिरसंवादे कलपुरुषदानविधिवर्णनं नामैकाशीत्युत्तरशततमोऽध्यायः ॥१८१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP